Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā)

    ၅-၆. ဂဏ္ဍသုတ္တာဒိဝဏ္ဏနာ

    5-6. Gaṇḍasuttādivaṇṇanā

    ၁၅-၁၆. ပဉ္စမေ တီဏိ စတ္တာရိ ဝသ္သာနိ ဝသ္သဂဏာ, အနေကေ ဝသ္သဂဏာ ဥပ္ပန္နာ အသ္သာတိ အနေကဝသ္သဂဏိကော။ တသ္သသ္သူတိ တသ္သ ဘဝေယ္ယုံ။ အဘေဒနမုခာနီတိ န ကေနစိ ဘိန္ဒိတ္ဝာ ကတာနိ, ကေဝလံ ကမ္မသမုဋ္ဌိတာနေဝ ဝဏမုခာနိ။ ဇေဂုစ္ဆိယံယေဝာတိ ဇိဂုစ္ဆိတဗ္ဗမေဝ ပဋိကူလမေဝ။ စာတုမဟာဘူတိကသ္သာတိ စတုမဟာဘူတမယသ္သ။ ဩဒနကုမ္မာသူပစယသ္သာတိ ဩဒနေန စေဝ ကုမ္မာသေန စ ဥပစိတသ္သ ဝဍ္ဎိတသ္သ။ အနိစ္စုစ္ဆာဒနပရိမဒ္ဒနဘေဒနဝိဒ္ဓံသနဓမ္မသ္သာတိ ဟုတ္ဝာ အဘာဝဋ္ဌေန အနိစ္စဓမ္မသ္သ, ဒုဂ္ဂန္ဓဝိဃာတတ္ထာယ တနုဝိလေပနေန ဥစ္ဆာဒနဓမ္မသ္သ, အင္ဂပစ္စင္ဂာဗာဓဝိနောဒနတ္ထာယ ခုဒ္ဒကသမ္ဗာဟနေန ပရိမဒ္ဒနဓမ္မသ္သ, ဒဟရကာလေ ဝာ ဦရူသု သယာပေတ္ဝာ ဂဗ္ဘဝာသေန ဒုသ္သဏ္ဌိတာနံ တေသံ တေသံ အင္ဂပစ္စင္ဂာနံ သဏ္ဌာနသမ္ပာဒနတ္ထံ အဉ္ဆနပီဠနာဒိဝသေန ပရိမဒ္ဒနဓမ္မသ္သ, ဧဝံ ပရိဟရိတသ္သာပိ စ ဘေဒနဝိဒ္ဓံသနဓမ္မသ္သ, ဘိဇ္ဇနဝိကိရဏသဘာဝသ္သေဝာတိ အတ္ထော။ ဧတ္ထ စ အနိစ္စပဒေန စေဝ ဘေဒနဝိဒ္ဓံသနပဒေဟိ စသ္သ အတ္ထင္ဂမော ကထိတော, သေသေဟိ သမုဒယော။ နိဗ္ဗိန္ဒထာတိ ဥက္ကဏ္ဌထ ပဇဟထ ဣမံ ကာယန္တိ ဒသ္သေတိ။ ဧဝမိမသ္မိံ သုတ္တေ ဗလဝဝိပသ္သနာ ကထိတာ။ ဆဋ္ဌံ ဝုတ္တနယမေဝ။ သညာသီသေန ပနေတ္ထ ဉာဏမေဝ ကထိတံ။

    15-16. Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā uppannā assāti anekavassagaṇiko. Tassassūti tassa bhaveyyuṃ. Abhedanamukhānīti na kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevāti jigucchitabbameva paṭikūlameva. Cātumahābhūtikassāti catumahābhūtamayassa. odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti hutvā abhāvaṭṭhena aniccadhammassa, duggandhavighātatthāya tanuvilepanena ucchādanadhammassa, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammassa, evaṃ pariharitassāpi ca bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇasabhāvassevāti attho. Ettha ca aniccapadena ceva bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathāti ukkaṇṭhatha pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ vuttanayameva. Saññāsīsena panettha ñāṇameva kathitaṃ.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya
    ၅. ဂဏ္ဍသုတ္တံ • 5. Gaṇḍasuttaṃ
    ၆. သညာသုတ္တံ • 6. Saññāsuttaṃ

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၉. ဂဏ္ဍသုတ္တာဒိဝဏ္ဏနာ • 5-9. Gaṇḍasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact