Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    विनयपिटके

    Vinayapiṭake

    सारत्थदीपनी-टीका (पठमो भागो)

    Sāratthadīpanī-ṭīkā (paṭhamo bhāgo)

    गन्थारम्भकथा

    Ganthārambhakathā

    महाकारुणिकं बुद्धं, धम्मञ्‍च विमलं वरं।

    Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ;

    वन्दे अरियसङ्घञ्‍च, दक्खिणेय्यं निरङ्गणं॥

    Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ.

    उळारपुञ्‍ञतेजेन, कत्वा सत्तुविमद्दनं।

    Uḷārapuññatejena, katvā sattuvimaddanaṃ;

    पत्तरज्‍जाभिसेकेन, सासनुज्‍जोतनत्थिना॥

    Pattarajjābhisekena, sāsanujjotanatthinā.

    निस्साय सीहळिन्देन, यं परक्‍कमबाहुना

    Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

    कत्वा निकायसामग्गिं, सासनं सुविसोधितं॥

    Katvā nikāyasāmaggiṃ, sāsanaṃ suvisodhitaṃ.

    कस्सपं तं महाथेरं, सङ्घस्स परिणायकं।

    Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;

    दीपस्मिं तम्बपण्णिम्हि, सासनोदयकारकं॥

    Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.

    पटिपत्तिपराधीनं, सदारञ्‍ञनिवासिनं।

    Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;

    पाकटं गगने चन्द-मण्डलं विय सासने॥

    Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.

    सङ्घस्स पितरं वन्दे, विनये सुविसारदं।

    Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;

    यं निस्साय वसन्तोहं, वुद्धिप्पत्तोस्मि सासने॥

    Yaṃ nissāya vasantohaṃ, vuddhippattosmi sāsane.

    अनुथेरं महापुञ्‍ञं, सुमेधं सुतिविस्सुतं।

    Anutheraṃ mahāpuññaṃ, sumedhaṃ sutivissutaṃ;

    अविखण्डितसीलादि-परिसुद्धगुणोदयं॥

    Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.

    बहुस्सुतं सतिमन्तं, दन्तं सन्तं समाहितं।

    Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;

    नमामि सिरसा धीरं, गरुं मे गणवाचकं॥

    Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.

    आगतागमतक्‍केसु , सद्दसत्थनयञ्‍ञुसु।

    Āgatāgamatakkesu , saddasatthanayaññusu;

    यस्सन्तेवासिभिक्खूसु, सासनं सुप्पतिट्ठितं॥

    Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.

    विनयट्ठकथायाहं, लीनसारत्थदीपनिं

    Vinayaṭṭhakathāyāhaṃ, līnasāratthadīpaniṃ;

    करिस्सामि सुविञ्‍ञेय्यं, परिपुण्णमनाकुलं॥

    Karissāmi suviññeyyaṃ, paripuṇṇamanākulaṃ.

    पोराणेहि कतं यं तु, लीनत्थस्स पकासनं।

    Porāṇehi kataṃ yaṃ tu, līnatthassa pakāsanaṃ;

    न तं सब्बत्थ भिक्खूनं, अत्थं साधेति सब्बसो॥

    Na taṃ sabbattha bhikkhūnaṃ, atthaṃ sādheti sabbaso.

    दुविञ्‍ञेय्यसभावाय, सीहळाय निरुत्तिया।

    Duviññeyyasabhāvāya, sīhaḷāya niruttiyā;

    गण्ठिपदेस्वनेकेसु, लिखितं किञ्‍चि कत्थचि॥

    Gaṇṭhipadesvanekesu, likhitaṃ kiñci katthaci.

    मागधिकाय भासाय, आरभित्वापि केनचि।

    Māgadhikāya bhāsāya, ārabhitvāpi kenaci;

    भासन्तरेहि सम्मिस्सं, लिखितं किञ्‍चिदेव च॥

    Bhāsantarehi sammissaṃ, likhitaṃ kiñcideva ca.

    असारगन्थभारोपि, तत्थेव बहु दिस्सति।

    Asāraganthabhāropi, tattheva bahu dissati;

    आकुलञ्‍च कतं यत्थ, सुविञ्‍ञेय्यम्पि अत्थतो॥

    Ākulañca kataṃ yattha, suviññeyyampi atthato.

    ततो अपरिपुण्णेन, तादिसेनेत्थ सब्बसो।

    Tato aparipuṇṇena, tādisenettha sabbaso;

    कथमत्थं विजानन्ति, नानादेसनिवासिनो॥

    Kathamatthaṃ vijānanti, nānādesanivāsino.

    भासन्तरं ततो हित्वा, सारमादाय सब्बसो।

    Bhāsantaraṃ tato hitvā, sāramādāya sabbaso;

    अनाकुलं करिस्सामि, परिपुण्णविनिच्छयन्ति॥

    Anākulaṃ karissāmi, paripuṇṇavinicchayanti.

    गन्थारम्भकथावण्णना

    Ganthārambhakathāvaṇṇanā

    विनयसंवण्णनारम्भे रतनत्तयं नमस्सितुकामो तस्स विसिट्ठगुणयोगसन्दस्सनत्थं ‘‘यो कप्पकोटीहिपी’’तिआदिमाह। विसिट्ठगुणयोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतमत्थं साधेति। एत्थ च संवण्णनारम्भे रतनत्तयपणामकरणप्पयोजनं तत्थ तत्थ बहुधा पपञ्‍चेन्ति आचरिया। तथा हि वण्णयन्ति –

    Vinayasaṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ ‘‘yo kappakoṭīhipī’’tiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti. Ettha ca saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti –

    ‘‘संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्‍ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहणधारणादिक्‍कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं। अथ वा मङ्गलभावतो , सब्बकिरियासु पुब्बकिच्‍चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्‍जनतो च संवण्णनायं रतनत्तयपणामकिरिया’’ति।

    ‘‘Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato , sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā’’ti.

    मयं पन इधाधिप्पेतमेव पयोजनं दस्सयिस्साम। तस्मा संवण्णनारम्भे रतनत्तयपणामकरणं यथापटिञ्‍ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थन्ति वेदितब्बं। इदमेव हि पयोजनं आचरियेन इधाधिप्पेतं। तथा हि वक्खति –

    Mayaṃ pana idhādhippetameva payojanaṃ dassayissāma. Tasmā saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Idameva hi payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati –

    ‘‘इच्‍चेवमच्‍चन्तनमस्सनेय्यं ,

    ‘‘Iccevamaccantanamassaneyyaṃ ,

    नमस्समानो रतनत्तयं यं।

    Namassamāno ratanattayaṃ yaṃ;

    पुञ्‍ञाभिसन्दं विपुलं अलत्थं,

    Puññābhisandaṃ vipulaṃ alatthaṃ,

    तस्सानुभावेन हतन्तरायो’’ति॥

    Tassānubhāvena hatantarāyo’’ti.

    रतनत्तयपणामकरणेन चेत्थ यथापटिञ्‍ञातसंवण्णनाय अनन्तरायेन परिसमापनं रतनत्तयपूजाय पञ्‍ञापाटवभावतो, ताय पञ्‍ञापाटवञ्‍च रागादिमलविधमनतो। वुत्तञ्हेतं –

    Ratanattayapaṇāmakaraṇena cettha yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ ratanattayapūjāya paññāpāṭavabhāvato, tāya paññāpāṭavañca rāgādimalavidhamanato. Vuttañhetaṃ –

    ‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होती’’तिआदि (अ॰ नि॰ ११.११)।

    ‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hotī’’tiādi (a. ni. 11.11).

    तस्मा रतनत्तयपूजनेन विक्खालितमलाय पञ्‍ञाय पाटवसिद्धि।

    Tasmā ratanattayapūjanena vikkhālitamalāya paññāya pāṭavasiddhi.

    अथ वा रतनत्तयपूजनस्स पञ्‍ञापदट्ठानसमाधिहेतुत्ता पञ्‍ञापाटवं। वुत्तञ्हि तस्स समाधिहेतुत्तं –

    Atha vā ratanattayapūjanassa paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṃ. Vuttañhi tassa samādhihetuttaṃ –

    ‘‘एवं उजुगतचित्तो खो, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्‍जं, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियती’’ति (अ॰ नि॰ ११.११.)।

    ‘‘Evaṃ ujugatacitto kho, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyatī’’ti (a. ni. 11.11.).

    समाधिस्स च पञ्‍ञाय पदट्ठानभावो वुत्तोयेव ‘‘समाहितो यथाभूतं पजानाती’’ति (सं॰ नि॰ ४.९९; मि॰ प॰ २.१.१४)। ततो एवं पटुभूताय पञ्‍ञाय पटिञ्‍ञामहत्तकतं खेदमभिभुय्य अनन्तरायेन संवण्णनं समापयिस्सति। तेन वुत्तं ‘‘अनन्तरायेन परिसमापनत्थ’’न्ति।

    Samādhissa ca paññāya padaṭṭhānabhāvo vuttoyeva ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 4.99; mi. pa. 2.1.14). Tato evaṃ paṭubhūtāya paññāya paṭiññāmahattakataṃ khedamabhibhuyya anantarāyena saṃvaṇṇanaṃ samāpayissati. Tena vuttaṃ ‘‘anantarāyena parisamāpanattha’’nti.

    अथ वा रतनत्तयपूजाय आयुवण्णसुखबलवड्ढनतो अनन्तरायेन परिसमापनं वेदितब्बं। रतनत्तयपणामेन हि आयुवण्णसुखबलानि वड्ढन्ति। वुत्तञ्हेतं –

    Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṃ veditabbaṃ. Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṃ –

    ‘‘अभिवादनसीलिस्स , निच्‍चं वुड्ढापचायिनो।

    ‘‘Abhivādanasīlissa , niccaṃ vuḍḍhāpacāyino;

    चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बल’’न्ति॥ (ध॰ प॰ १०९)।

    Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala’’nti. (dha. pa. 109);

    ततो आयुवण्णसुखबलवुड्ढिया होतेव कारियनिट्ठानमिति वुत्तं ‘‘अनन्तरायेन परिसमापनत्थ’’न्ति।

    Tato āyuvaṇṇasukhabalavuḍḍhiyā hoteva kāriyaniṭṭhānamiti vuttaṃ ‘‘anantarāyena parisamāpanattha’’nti.

    अथ वा रतनत्तयगारवस्स पटिभानापरिहानावहत्ता। अपरिहानावहञ्हि तीसुपि रतनेसु गारवं। वुत्तञ्हेतं –

    Atha vā ratanattayagāravassa paṭibhānāparihānāvahattā. Aparihānāvahañhi tīsupi ratanesu gāravaṃ. Vuttañhetaṃ –

    ‘‘सत्तिमे, भिक्खवे, अपरिहानिया धम्मा। कतमे सत्त? सत्थुगारवता धम्मगारवता सङ्घगारवता सिक्खागारवता समाधिगारवता कल्याणमित्तता सोवचस्सता’’ति (अ॰ नि॰ ७.३४)।

    ‘‘Sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā dhammagāravatā saṅghagāravatā sikkhāgāravatā samādhigāravatā kalyāṇamittatā sovacassatā’’ti (a. ni. 7.34).

    होतेव च ततो पटिभानापरिहानेन यथापटिञ्‍ञातपरिसमापनं।

    Hoteva ca tato paṭibhānāparihānena yathāpaṭiññātaparisamāpanaṃ.

    अथ वा पसादवत्थूसु पूजाय पुञ्‍ञातिसयभावतो। वुत्तञ्हि तस्स पुञ्‍ञातिसयत्तं –

    Atha vā pasādavatthūsu pūjāya puññātisayabhāvato. Vuttañhi tassa puññātisayattaṃ –

    ‘‘पूजारहे पूजयतो, बुद्धे यदिव सावके।

    ‘‘Pūjārahe pūjayato, buddhe yadiva sāvake;

    पपञ्‍चसमतिक्‍कन्ते, तिण्णसोकपरिद्दवे॥

    Papañcasamatikkante, tiṇṇasokapariddave.

    ‘‘ते तादिसे पूजयतो, निब्बुते अकुतोभये।

    ‘‘Te tādise pūjayato, nibbute akutobhaye;

    न सक्‍का पुञ्‍ञं सङ्खातुं, इमेत्तमपि केनची’’ति॥ (ध॰ प॰ १९५-१९६; अप॰ थेर १.१०.१-२)।

    Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (dha. pa. 195-196; apa. thera 1.10.1-2);

    पुञ्‍ञातिसयो च यथाधिप्पेतपरिसमापनुपायो। यथाह –

    Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha –

    ‘‘एस देवमनुस्सानं, सब्बकामददो निधि।

    ‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

    यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भती’’ति॥ (खु॰ पा॰ ८.१०)।

    Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10);

    उपायेसु च पटिपन्‍नस्स होतेव कारियनिट्ठानं। रतनत्तयपूजा हि निरतिसयपुञ्‍ञक्खेत्तसंबुद्धिया अपरिमेय्यप्पभवो पुञ्‍ञातिसयोति बहुविधन्तरायेपि लोकसन्‍निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्‍च निवारेति। तस्मा सुवुत्तं ‘‘संवण्णनारम्भे रतनत्तयपणामकरणं यथापटिञ्‍ञातसंवण्णनाय अनन्तरायेन परिसमापनत्थन्ति वेदितब्ब’’न्ति।

    Upāyesu ca paṭipannassa hoteva kāriyaniṭṭhānaṃ. Ratanattayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyappabhavo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Tasmā suvuttaṃ ‘‘saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabba’’nti.

    एवं पन सप्पयोजनं रतनत्तयवन्दनं कत्तुकामो पठमं ताव भगवतो वन्दनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘यो कप्प…पे॰… महाकारुणिकस्स तस्सा’’ति आह। एत्थ पन यस्सा देसनाय संवण्णनं कत्तुकामो, सा यस्मा करुणाप्पधाना, न सुत्तन्तदेसना विय करुणापञ्‍ञाप्पधाना, नापि अभिधम्मदेसना विय पञ्‍ञाप्पधाना, तस्मा करुणाप्पधानमेव भगवतो थोमनं आरद्धं। एसा हि आचरियस्स पकति, यदिदं आरम्भानुरूपथोमना। तेनेव सुत्तन्तदेसनाय संवण्णनारम्भे ‘‘करुणासीतलहदयं, पञ्‍ञापज्‍जोतविहतमोहतम’’न्ति करुणापञ्‍ञाप्पधानं, अभिधम्मदेसनाय संवण्णनारम्भे ‘‘करुणा विय सत्तेसु, पञ्‍ञा यस्स महेसिनो’’ति पञ्‍ञाप्पधानञ्‍च थोमनं आरद्धं। करुणापञ्‍ञाप्पधाना हि सुत्तन्तदेसना तेसं तेसं सत्तानं आसयानुसयाधिमुत्तिचरियादिभेदपरिच्छिन्दनसमत्थाय पञ्‍ञाय सत्तेसु च महाकरुणाय तत्थ सातिसयप्पवत्तितो। सुत्तन्तदेसनाय हि महाकरुणासमापत्तिबहुलो वेनेय्यसन्तानेसु तदज्झासयानुलोमेन गम्भीरमत्थपदं पतिट्ठापेसि। अभिधम्मदेसना च केवलं पञ्‍ञाप्पधाना परमत्थधम्मानं यथासभावपटिवेधसमत्थाय पञ्‍ञाय तत्थ सातिसयप्पवत्तितो।

    Evaṃ pana sappayojanaṃ ratanattayavandanaṃ kattukāmo paṭhamaṃ tāva bhagavato vandanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘yo kappa…pe… mahākāruṇikassa tassā’’ti āha. Ettha pana yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā yasmā karuṇāppadhānā, na suttantadesanā viya karuṇāpaññāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, tasmā karuṇāppadhānameva bhagavato thomanaṃ āraddhaṃ. Esā hi ācariyassa pakati, yadidaṃ ārambhānurūpathomanā. Teneva suttantadesanāya saṃvaṇṇanārambhe ‘‘karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama’’nti karuṇāpaññāppadhānaṃ, abhidhammadesanāya saṃvaṇṇanārambhe ‘‘karuṇā viya sattesu, paññā yassa mahesino’’ti paññāppadhānañca thomanaṃ āraddhaṃ. Karuṇāpaññāppadhānā hi suttantadesanā tesaṃ tesaṃ sattānaṃ āsayānusayādhimutticariyādibhedaparicchindanasamatthāya paññāya sattesu ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi mahākaruṇāsamāpattibahulo veneyyasantānesu tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhāpesi. Abhidhammadesanā ca kevalaṃ paññāppadhānā paramatthadhammānaṃ yathāsabhāvapaṭivedhasamatthāya paññāya tattha sātisayappavattito.

    विनयदेसना पन आसयादिनिरपेक्खं केवलं करुणाय पाकतिकसत्तेनपि असोतब्बारहं सुणन्तो अपुच्छितब्बारहं पुच्छन्तो अवत्तब्बारहञ्‍च वदन्तो भगवा सिक्खापदं पञ्‍ञपेसीति करुणाप्पधाना। तथा हि उक्‍कंसपरियन्तगतहिरोत्तप्पोपि भगवा लोकियसाधुजनेहिपि परिहरितब्बानि ‘‘सिखरणीसी’’तिआदीनि वचनानि यथापराधञ्‍च गरहवचनानि विनयपिटकदेसनाय महाकरुणासञ्‍चोदितमानसो महापरिसमज्झे अभासि, तंतंसिक्खापदपञ्‍ञत्तिकारणापेक्खाय वेरञ्‍जादीसु सारीरिकञ्‍च खेदमनुभोसि। तस्मा किञ्‍चापि भूमन्तरपच्‍चयाकारसमयन्तरकथानं विय विनयपञ्‍ञत्तियापि समुट्ठापिका पञ्‍ञा अनञ्‍ञसाधारणताय अतिसयकिच्‍चवती, करुणाय किच्‍चं पन ततोपि अधिकन्ति करुणाप्पधाना विनयदेसना। करुणाब्यापाराधिकताय हि देसनाय करुणाप्पधानता। तस्मा आरम्भानुरूपं करुणाप्पधानमेव एत्थ थोमनं कतन्ति वेदितब्बं।

    Vinayadesanā pana āsayādinirapekkhaṃ kevalaṃ karuṇāya pākatikasattenapi asotabbārahaṃ suṇanto apucchitabbārahaṃ pucchanto avattabbārahañca vadanto bhagavā sikkhāpadaṃ paññapesīti karuṇāppadhānā. Tathā hi ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇīsī’’tiādīni vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāya mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi. Tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, karuṇāya kiccaṃ pana tatopi adhikanti karuṇāppadhānā vinayadesanā. Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā. Tasmā ārambhānurūpaṃ karuṇāppadhānameva ettha thomanaṃ katanti veditabbaṃ.

    करुणाग्गहणेन च अपरिमेय्यप्पभावा सब्बेपि बुद्धगुणा सङ्गहिताति दट्ठब्बा तंमूलकत्ता सेसबुद्धगुणानं। महाकरुणाय वा छसु असाधारणञाणेसु अञ्‍ञतरत्ता तंसहचरितसेसासाधारणञाणानम्पि गहणसब्भावतो सब्बेपि बुद्धगुणा नयतो दस्सिताव होन्ति। एसोयेव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो यदिदं नयग्गाहो। अञ्‍ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं। तेनेवाह –

    Karuṇāggahaṇena ca aparimeyyappabhāvā sabbepi buddhaguṇā saṅgahitāti daṭṭhabbā taṃmūlakattā sesabuddhaguṇānaṃ. Mahākaruṇāya vā chasu asādhāraṇañāṇesu aññatarattā taṃsahacaritasesāsādhāraṇañāṇānampi gahaṇasabbhāvato sabbepi buddhaguṇā nayato dassitāva honti. Esoyeva hi niravasesato buddhaguṇānaṃ dassanupāyo yadidaṃ nayaggāho. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

    ‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

    ‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

    कप्पम्पि चे अञ्‍ञमभासमानो।

    Kappampi ce aññamabhāsamāno;

    खीयेथ कप्पो चिरदीघमन्तरे,

    Khīyetha kappo ciradīghamantare,

    वण्णो न खीयेथ तथागतस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ १.३०४; ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५)।

    Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425);

    तेनेव च आयस्मता सारिपुत्तत्थेरेनपि बुद्धगुणपरिच्छेदनं पतिअनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी॰ नि॰ २.१४६) वुत्तं। तस्मा ‘‘यो कप्पकोटीहिपी’’तिआदिना करुणामुखेन सङ्खेपतो सकलसब्बञ्‍ञुगुणेहि भगवन्तं अभित्थवीति दट्ठब्बं। अयमेत्थ समुदायत्थो।

    Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ patianuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ. Tasmā ‘‘yo kappakoṭīhipī’’tiādinā karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ abhitthavīti daṭṭhabbaṃ. Ayamettha samudāyattho.

    अयं पन अवयवत्थो – योति अनियमवचनं। तस्स ‘‘नाथो’’ति इमिना सम्बन्धो। ‘‘कप्पकोटीहिपी’’तिआदिना पन याय करुणाय सो ‘‘महाकारुणिको’’ति वुच्‍चति, तस्सा वसेन कप्पकोटिगणनायपि अप्पमेय्यं कालं लोकहितत्थाय अतिदुक्‍करं करोन्तस्स भगवतो दुक्खानुभवनं दस्सेति। करुणाय बलेनेव हि सो भगवा हत्थगतम्पि निब्बानं पहाय संसारपङ्के निमुग्गं सत्तनिकायं ततो समुद्धरणत्थं चिन्तेतुम्पि असक्‍कुणेय्यं नयनजीवितपुत्तभरियदानादिकं अतिदुक्‍करमकासि। कप्पकोटीहिपि अप्पमेय्यं कालन्ति कप्पकोटिगणनायपि ‘‘एत्तका कप्पकोटियो’’ति पमेतुं असक्‍कुणेय्यं कालं, कप्पकोटिगणनवसेनपि परिच्छिन्दितुमसक्‍कुणेय्यत्ता अपरिच्छिन्‍नानि कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानीति वुत्तं होति। कप्पकोटिवसेनेव हि सो कालो अप्पमेय्यो, असङ्ख्येय्यवसेन पन परिच्छिन्‍नोयेव। ‘‘कप्पकोटीहिपी’’ति अपिसद्दो कप्पकोटिवसेनपि ताव पमेतुं न सक्‍का, पगेव वस्सगणनायाति दस्सेति। ‘‘अप्पमेय्यं काल’’न्ति अच्‍चन्तसंयोगे उपयोगवचनं ‘‘मासमधीते, दिवसं चरती’’तिआदीसु विय। करोन्तो अतिदुक्‍करानीति पञ्‍चमहापरिच्‍चागादीनि अतिदुक्‍करानि करोन्तो। एवमतिदुक्‍करानि करोन्तो किं विन्दीति चे? खेदं गतो, कायिकं खेदमुपगतो, परिस्समं पत्तोति अत्थो, दुक्खमनुभवीति वुत्तं होति। दुक्खञ्हि खिज्‍जति सहितुमसक्‍कुणेय्यन्ति ‘‘खेदो’’ति वुच्‍चति। लोकहितायाति ‘‘अनमतग्गे संसारे वट्टदुक्खेन अच्‍चन्तपीळितं सत्तलोकं तम्हा दुक्खतो मोचेत्वा निब्बानसुखभागियं करिस्सामी’’ति एवं सत्तलोकस्स हितकरणत्थायाति अत्थो। अस्स च ‘‘अतिदुक्‍करानि करोन्तो’’ति इमिना सम्बन्धो। लोकहिताय खेदं गतोति योजनायपि नत्थि दोसो। महागण्ठिपदेपि हि ‘‘अतिदुक्‍करानि करोन्तो खेदं गतो, किमत्थन्ति चे? लोकहिताया’’ति वुत्तं।

    Ayaṃ pana avayavattho – yoti aniyamavacanaṃ. Tassa ‘‘nātho’’ti iminā sambandho. ‘‘Kappakoṭīhipī’’tiādinā pana yāya karuṇāya so ‘‘mahākāruṇiko’’ti vuccati, tassā vasena kappakoṭigaṇanāyapi appameyyaṃ kālaṃ lokahitatthāya atidukkaraṃ karontassa bhagavato dukkhānubhavanaṃ dasseti. Karuṇāya baleneva hi so bhagavā hatthagatampi nibbānaṃ pahāya saṃsārapaṅke nimuggaṃ sattanikāyaṃ tato samuddharaṇatthaṃ cintetumpi asakkuṇeyyaṃ nayanajīvitaputtabhariyadānādikaṃ atidukkaramakāsi. Kappakoṭīhipi appameyyaṃ kālanti kappakoṭigaṇanāyapi ‘‘ettakā kappakoṭiyo’’ti pametuṃ asakkuṇeyyaṃ kālaṃ, kappakoṭigaṇanavasenapi paricchinditumasakkuṇeyyattā aparicchinnāni kappasatasahassādhikāni cattāri asaṅkhyeyyānīti vuttaṃ hoti. Kappakoṭivaseneva hi so kālo appameyyo, asaṅkhyeyyavasena pana paricchinnoyeva. ‘‘Kappakoṭīhipī’’ti apisaddo kappakoṭivasenapi tāva pametuṃ na sakkā, pageva vassagaṇanāyāti dasseti. ‘‘Appameyyaṃ kāla’’nti accantasaṃyoge upayogavacanaṃ ‘‘māsamadhīte, divasaṃ caratī’’tiādīsu viya. Karonto atidukkarānīti pañcamahāpariccāgādīni atidukkarāni karonto. Evamatidukkarāni karonto kiṃ vindīti ce? Khedaṃ gato, kāyikaṃ khedamupagato, parissamaṃ pattoti attho, dukkhamanubhavīti vuttaṃ hoti. Dukkhañhi khijjati sahitumasakkuṇeyyanti ‘‘khedo’’ti vuccati. Lokahitāyāti ‘‘anamatagge saṃsāre vaṭṭadukkhena accantapīḷitaṃ sattalokaṃ tamhā dukkhato mocetvā nibbānasukhabhāgiyaṃ karissāmī’’ti evaṃ sattalokassa hitakaraṇatthāyāti attho. Assa ca ‘‘atidukkarāni karonto’’ti iminā sambandho. Lokahitāya khedaṃ gatoti yojanāyapi natthi doso. Mahāgaṇṭhipadepi hi ‘‘atidukkarāni karonto khedaṃ gato, kimatthanti ce? Lokahitāyā’’ti vuttaṃ.

    यं पन एवं योजनं असम्भावेन्तेन केनचि वुत्तं ‘‘न हि भगवा लोकहिताय संसारदुक्खमनुभवति। न हि कस्सचि दुक्खानुभवनं लोकस्स उपकारं आवहती’’ति, तं तस्स मतिमत्तं। एवं योजनायपि अतिदुक्‍करानि करोन्तस्स भगवतो दुक्खानुभवनं लोकहितकरणत्थायाति अयमत्थो विञ्‍ञायति, न तु दुक्खानुभवनेनेव लोकहितसिद्धीति। पठमं वुत्तयोजनायपि हि न दुक्‍करकरणमत्तेन लोकहितसिद्धि। न हि दुक्‍करं करोन्तो कञ्‍चि सत्तं मग्गफलादीसु पतिट्ठापेति, अथ खो तादिसं अतिदुक्‍करं कत्वा सब्बञ्‍ञुभावं सच्छिकत्वा निय्यानिकधम्मदेसनाय मग्गफलादीसु सत्ते पतिट्ठापेन्तो लोकस्स हितं साधेति।

    Yaṃ pana evaṃ yojanaṃ asambhāventena kenaci vuttaṃ ‘‘na hi bhagavā lokahitāya saṃsāradukkhamanubhavati. Na hi kassaci dukkhānubhavanaṃ lokassa upakāraṃ āvahatī’’ti, taṃ tassa matimattaṃ. Evaṃ yojanāyapi atidukkarāni karontassa bhagavato dukkhānubhavanaṃ lokahitakaraṇatthāyāti ayamattho viññāyati, na tu dukkhānubhavaneneva lokahitasiddhīti. Paṭhamaṃ vuttayojanāyapi hi na dukkarakaraṇamattena lokahitasiddhi. Na hi dukkaraṃ karonto kañci sattaṃ maggaphalādīsu patiṭṭhāpeti, atha kho tādisaṃ atidukkaraṃ katvā sabbaññubhāvaṃ sacchikatvā niyyānikadhammadesanāya maggaphalādīsu satte patiṭṭhāpento lokassa hitaṃ sādheti.

    कामञ्‍चेत्थ सत्तसङ्खारभाजनवसेन तिविधो लोको, हितकरणस्स पन अधिप्पेतत्ता तंविसयस्सेव सत्तलोकस्स वसेन अत्थो गहेतब्बो। सो हि लोकीयन्ति एत्थ पुञ्‍ञपापानि तंविपाको चाति ‘‘लोको’’ति वुच्‍चति। कत्थचि पन ‘‘सनरामरलोकगरु’’न्तिआदीसु समूहत्थोपि लोकसद्दो समुदायवसेन लोकीयति पञ्‍ञापीयतीति। यं पनेत्थ केनचि वुत्तं ‘‘इमिना सत्तलोकञ्‍च जातिलोकञ्‍च सङ्गण्हाति, तस्मा तस्स सत्तलोकस्स इधलोकपरलोकहितं, अतिक्‍कन्तपरलोकानं वा उच्छिन्‍नलोकसमुदयानं इध जातिलोके ओकासलोके वा दिट्ठधम्मसुखविहारसङ्खातञ्‍च हितं सम्पिण्डेत्वा लोकस्स, लोकानं, लोके वा हितन्ति सरूपेकसेसं कत्वा लोकहितमिच्‍चेवाहा’’ति, न तं सारतो पच्‍चेतब्बं दिट्ठधम्मसुखविहारसङ्खआतहितस्सपि सत्तलोकविसयत्ता, सत्तलोकग्गहणेनेव उच्छिन्‍नमूलानं खीणासवानम्पि सङ्गहितत्ता।

    Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, hitakaraṇassa pana adhippetattā taṃvisayasseva sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni taṃvipāko cāti ‘‘loko’’ti vuccati. Katthaci pana ‘‘sanarāmaralokagaru’’ntiādīsu samūhatthopi lokasaddo samudāyavasena lokīyati paññāpīyatīti. Yaṃ panettha kenaci vuttaṃ ‘‘iminā sattalokañca jātilokañca saṅgaṇhāti, tasmā tassa sattalokassa idhalokaparalokahitaṃ, atikkantaparalokānaṃ vā ucchinnalokasamudayānaṃ idha jātiloke okāsaloke vā diṭṭhadhammasukhavihārasaṅkhātañca hitaṃ sampiṇḍetvā lokassa, lokānaṃ, loke vā hitanti sarūpekasesaṃ katvā lokahitamiccevāhā’’ti, na taṃ sārato paccetabbaṃ diṭṭhadhammasukhavihārasaṅkhaātahitassapi sattalokavisayattā, sattalokaggahaṇeneva ucchinnamūlānaṃ khīṇāsavānampi saṅgahitattā.

    सब्बत्थ ‘‘केनची’’ति वुत्ते ‘‘वजिरबुद्धिटीकाकारेना’’ति गहेतब्बं। ‘‘महागण्ठिपदे’’ति वा ‘‘मज्झिमगण्ठिपदे’’ति वा ‘‘चूळगण्ठिपदे’’ति वा वुत्ते ‘‘सीहळगण्ठिपदेसू’’ति गहेतब्बं। केवलं ‘‘गण्ठिपदे’’ति वुत्ते ‘‘मागधभासाय लिखिते गण्ठिपदे’’ति गहेतब्बं।

    Sabbattha ‘‘kenacī’’ti vutte ‘‘vajirabuddhiṭīkākārenā’’ti gahetabbaṃ. ‘‘Mahāgaṇṭhipade’’ti vā ‘‘majjhimagaṇṭhipade’’ti vā ‘‘cūḷagaṇṭhipade’’ti vā vutte ‘‘sīhaḷagaṇṭhipadesū’’ti gahetabbaṃ. Kevalaṃ ‘‘gaṇṭhipade’’ti vutte ‘‘māgadhabhāsāya likhite gaṇṭhipade’’ti gahetabbaṃ.

    नाथोति लोकपटिसरणो, लोकसामी लोकनायकोति वुत्तं होति। तथा हि सब्बानत्थपअहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्‍चन्तुपकारिताय अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं एकपटिसरणो पतिट्ठा। अथ वा नाथतीति नाथो, वेनेय्यानं हितसुखं मेत्तायनवसेन आसीसति पत्थेतीति अत्थो। अथ वा नाथति वेनेय्यगते किलेसे उपतापेतीति अत्थो, नाथतीति वा याचतीति अत्थो। भगवा हि ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्‍चवेक्खेय्या’’तिआदिना (अ॰ नि॰ ८.७) सत्तानं तं तं हितपटिपत्तिं याचित्वापि करुणाय समुस्साहितो ते तत्थ नियोजेति। परमेन वा चित्तिस्सरियेन समन्‍नागतो सब्बसत्ते ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्‍चति। सब्बोपि चायमत्थो सद्दसत्थानुसारतो वेदितब्बो।

    Nāthoti lokapaṭisaraṇo, lokasāmī lokanāyakoti vuttaṃ hoti. Tathā hi sabbānatthapaahārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ ekapaṭisaraṇo patiṭṭhā. Atha vā nāthatīti nātho, veneyyānaṃ hitasukhaṃ mettāyanavasena āsīsati patthetīti attho. Atha vā nāthati veneyyagate kilese upatāpetīti attho, nāthatīti vā yācatīti attho. Bhagavā hi ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’’tiādinā (a. ni. 8.7) sattānaṃ taṃ taṃ hitapaṭipattiṃ yācitvāpi karuṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena samannāgato sabbasatte īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. Sabbopi cāyamattho saddasatthānusārato veditabbo.

    महाकारुणिकस्साति यो करुणाय कम्पितहदयत्ता लोकहितत्थं अतिदुक्‍करकिरियाय अनेकप्पकारं तादिसं संसारदुक्खमनुभवित्वा आगतो, तस्स महाकारुणिकस्साति अत्थो। तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो। दुक्खितेसु वा किरीयति पसारीयतीति करुणा। अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधेति, विनासेति वा परस्स दुक्खन्ति अत्थो। परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा। अथ वा कमिति सुखं, तं रुन्धतीति करुणा। एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबाधेतीति। करुणाय नियुत्तोति कारुणिको यथा ‘‘दोवारिको’’ति। यथा हि द्वारट्ठानतो अञ्‍ञत्थ वत्तमानोपि द्वारपटिबद्धजीविको पुरिसो द्वारानतिवत्तवुत्तिताय द्वारे नियुत्तोति ‘‘दोवारिको’’ति वुच्‍चति, एवं भगवा मेत्तादिवसेन करुणाविहारतो अञ्‍ञत्थ वत्तमानोपि करुणानतिवत्तवुत्तिताय करुणाय नियुत्तोति ‘‘कारुणिको’’ति वुच्‍चति। महाभिनीहारतो पट्ठाय हि याव महापरिनिब्बाना लोकहितत्थमेव लोकनाथा तिट्ठन्ति। महन्तो कारुणिकोति महाकारुणिको। सतिपि भगवतो तदञ्‍ञगुणानम्पि वसेन महन्तभावे कारुणिकसद्दसन्‍निधानेन वुत्तत्ता करुणावसेनेत्थ महन्तभावो वेदितब्बो यथा ‘‘महावेय्याकरणो’’ति। एवञ्‍च कत्वा ‘‘महाकारुणिकस्सा’’ति इमिना पदेन पुग्गलाधिट्ठानेन सत्थु महाकरुणा वुत्ता होति।

    Mahākāruṇikassāti yo karuṇāya kampitahadayattā lokahitatthaṃ atidukkarakiriyāya anekappakāraṃ tādisaṃ saṃsāradukkhamanubhavitvā āgato, tassa mahākāruṇikassāti attho. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Dukkhitesu vā kirīyati pasārīyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādheti, vināseti vā parassa dukkhanti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibādhetīti. Karuṇāya niyuttoti kāruṇiko yathā ‘‘dovāriko’’ti. Yathā hi dvāraṭṭhānato aññattha vattamānopi dvārapaṭibaddhajīviko puriso dvārānativattavuttitāya dvāre niyuttoti ‘‘dovāriko’’ti vuccati, evaṃ bhagavā mettādivasena karuṇāvihārato aññattha vattamānopi karuṇānativattavuttitāya karuṇāya niyuttoti ‘‘kāruṇiko’’ti vuccati. Mahābhinīhārato paṭṭhāya hi yāva mahāparinibbānā lokahitatthameva lokanāthā tiṭṭhanti. Mahanto kāruṇikoti mahākāruṇiko. Satipi bhagavato tadaññaguṇānampi vasena mahantabhāve kāruṇikasaddasannidhānena vuttattā karuṇāvasenettha mahantabhāvo veditabbo yathā ‘‘mahāveyyākaraṇo’’ti. Evañca katvā ‘‘mahākāruṇikassā’’ti iminā padena puggalādhiṭṭhānena satthu mahākaruṇā vuttā hoti.

    अथ वा करुणा करुणायनं सीलं पकति एतस्साति कारुणिको, पथवीफस्सादयो विय कक्खळफुसनादिसभावा करुणायनसभावो सभावभूतकरुणोति अत्थो। सेसं पुरिमसदिसमेव। अथ वा महाविसयताय महानुभावताय महाबलताय च महती करुणाति महाकरुणा। भगवतो हि करुणा निरवसेसेसु सत्तेसु पवत्तति, पवत्तमाना च अनञ्‍ञसाधारणा पवत्तति, दिट्ठधम्मिकादिभेदञ्‍च महन्तमेव सत्तानं हितसुखं एकन्ततो निप्फादेति, महाकरुणाय नियुत्तोति महाकारुणिकोति सब्बं वुत्तनयेनेव वेदितब्बं। अथ वा महती पसत्था करुणा अस्स अत्थीति महाकारुणिको। पूजावचनो हेत्थ महन्तसद्दो ‘‘महापुरिसो’’तिआदीसु विय। पसत्था च भगवतो करुणा महाकरुणासमापत्तिवसेनपि पवत्तितो अनञ्‍ञसाधारणत्ताति।

    Atha vā karuṇā karuṇāyanaṃ sīlaṃ pakati etassāti kāruṇiko, pathavīphassādayo viya kakkhaḷaphusanādisabhāvā karuṇāyanasabhāvo sabhāvabhūtakaruṇoti attho. Sesaṃ purimasadisameva. Atha vā mahāvisayatāya mahānubhāvatāya mahābalatāya ca mahatī karuṇāti mahākaruṇā. Bhagavato hi karuṇā niravasesesu sattesu pavattati, pavattamānā ca anaññasādhāraṇā pavattati, diṭṭhadhammikādibhedañca mahantameva sattānaṃ hitasukhaṃ ekantato nipphādeti, mahākaruṇāya niyuttoti mahākāruṇikoti sabbaṃ vuttanayeneva veditabbaṃ. Atha vā mahatī pasatthā karuṇā assa atthīti mahākāruṇiko. Pūjāvacano hettha mahantasaddo ‘‘mahāpuriso’’tiādīsu viya. Pasatthā ca bhagavato karuṇā mahākaruṇāsamāpattivasenapi pavattito anaññasādhāraṇattāti.

    एवं करुणामुखेन सङ्खेपतो सकलसब्बञ्‍ञुगुणेहि भगवन्तं थोमेत्वा इदानि सद्धम्मं थोमेतुं ‘‘असम्बुध’’न्तिआदिमाह। तत्थ असम्बुधन्ति पुब्बकालकिरियानिद्देसो, तस्स असम्बुज्झन्तो अप्पटिविज्झन्तोति अत्थो, यथासभावं अप्पटिविज्झनतोति वुत्तं होति। हेतुअत्थो हेत्थ अन्तसद्दो ‘‘पठन्तो निसीदती’’तिआदीसु विय। न्ति पुब्बकालकिरियाय अनियमतो कम्मनिद्देसो। बुद्धनिसेवितन्ति तस्स विसेसनं। तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्‍चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि॰ १९२) निद्देसनयेन अत्थो वेदितब्बो। अथ वा सवासनाय अञ्‍ञाणनिद्दाय अच्‍चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन। अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो। अत्थतो पन पारमितापरिभावितो सयम्भूञाणेन सह वासनाय विहतविद्धंसितनिरवसेसकिलेसो महाकरुणासब्बञ्‍ञुतञ्‍ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो। यथाह ‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्‍चानि अभिसम्बुज्झि, तत्थ च सब्बञ्‍ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि॰ १९२; चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७; पटि॰ म॰ १.१६१)। तेन एवं निरुपमप्पभावेन बुद्धेन निसेवितं गोचरासेवनाभावनासेवनाहि यथारहं निसेवितं अनुभूतन्ति अत्थो।

    Evaṃ karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ thometvā idāni saddhammaṃ thometuṃ ‘‘asambudha’’ntiādimāha. Tattha asambudhanti pubbakālakiriyāniddeso, tassa asambujjhanto appaṭivijjhantoti attho, yathāsabhāvaṃ appaṭivijjhanatoti vuttaṃ hoti. Hetuattho hettha antasaddo ‘‘paṭhanto nisīdatī’’tiādīsu viya. Yanti pubbakālakiriyāya aniyamato kammaniddeso. Buddhanisevitanti tassa visesanaṃ. Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho. Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhaṃsitaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha ‘‘buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161). Tena evaṃ nirupamappabhāvena buddhena nisevitaṃ gocarāsevanābhāvanāsevanāhi yathārahaṃ nisevitaṃ anubhūtanti attho.

    तत्थ निब्बानं गोचरासेवनावसेनेव निसेवितं, मग्गो पन अत्तना भावितो च भावनासेवनावसेन सेवितो, परेहि उप्पादितानि पन मग्गफलानि चेतोपरियञाणादिना यदा परिजानाति, अत्तना उप्पादितानि वा पच्‍चवेक्खणञाणेन परिच्छिन्दति, तदा गोचरासेवनावसेनपि सेवितानि होन्तियेव। एत्थ च परियत्तिधम्मस्सपि परियायतो धम्मग्गहणेन गहणे सति सोपि देसनासम्मसनञाणगोचरताय गोचरासेवनाय सेवितोति सक्‍का गहेतुं। ‘‘अभिधम्मनयसमुद्दं अधिगच्छति, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सपि सच्छिकिरियाय सम्मसनपरियायो लब्भतीति यं असम्बुधं असम्बुज्झन्तो असच्छिकरोन्तोति अत्थसम्भवतो सोपि इध वुत्तो एवाति दट्ठब्बं। तम्पि च अप्पटिविज्झन्तो भवाभवं गच्छति, परिञ्‍ञातधम्मविनयो पन तदत्थपटिपत्तिया सम्मापटिपन्‍नो न चिरस्सेव दुक्खस्सन्तं करिस्सति। वुत्तञ्हेतं –

    Tattha nibbānaṃ gocarāsevanāvaseneva nisevitaṃ, maggo pana attanā bhāvito ca bhāvanāsevanāvasena sevito, parehi uppāditāni pana maggaphalāni cetopariyañāṇādinā yadā parijānāti, attanā uppāditāni vā paccavekkhaṇañāṇena paricchindati, tadā gocarāsevanāvasenapi sevitāni hontiyeva. Ettha ca pariyattidhammassapi pariyāyato dhammaggahaṇena gahaṇe sati sopi desanāsammasanañāṇagocaratāya gocarāsevanāya sevitoti sakkā gahetuṃ. ‘‘Abhidhammanayasamuddaṃ adhigacchati, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāya sammasanapariyāyo labbhatīti yaṃ asambudhaṃ asambujjhanto asacchikarontoti atthasambhavato sopi idha vutto evāti daṭṭhabbaṃ. Tampi ca appaṭivijjhanto bhavābhavaṃ gacchati, pariññātadhammavinayo pana tadatthapaṭipattiyā sammāpaṭipanno na cirasseva dukkhassantaṃ karissati. Vuttañhetaṃ –

    ‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति।

    ‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

    पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति॥ (दी॰ नि॰ २.१८५; सं॰ नि॰ १.१८५)।

    Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (dī. ni. 2.185; saṃ. ni. 1.185);

    एत्थ च किञ्‍चापि मग्गफलनिब्बानानि पच्‍चेकबुद्धबुद्धसावकेहिपि गोचरासेवनादिना सेवितानि होन्ति, तथापि उक्‍कट्ठपरिच्छेदवसेन ‘‘बुद्धनिसेवित’’न्ति वुत्तं। केनचि पन बुद्धसद्दस्स सामञ्‍ञतो बुद्धानुबुद्धपच्‍चेकबुद्धानम्पि एत्थेव सङ्गहो वुत्तो।

    Ettha ca kiñcāpi maggaphalanibbānāni paccekabuddhabuddhasāvakehipi gocarāsevanādinā sevitāni honti, tathāpi ukkaṭṭhaparicchedavasena ‘‘buddhanisevita’’nti vuttaṃ. Kenaci pana buddhasaddassa sāmaññato buddhānubuddhapaccekabuddhānampi ettheva saṅgaho vutto.

    भवाभवन्ति अपरकालकिरियाय कम्मनिद्देसो, भवतो भवन्ति अत्थो। अथ वा भवाभवन्ति सुगतिदुग्गतिवसेन हीनपणीतवसेन च खुद्दकं महन्तञ्‍च भवन्ति अत्थो। वुद्धत्थोपि हि अ-कारो दिस्सति ‘‘असेक्खा धम्मा’’तिआदीसु विय। तस्मा अभवोति महाभवो वुच्‍चति। अथ वा भवोति वुद्धि, अभवोति हानि। भवोति वा सस्सतदिट्ठि, अभवोति उच्छेददिट्ठि। वुत्तप्पकारो भवो च अभवो च भवाभवो। तं भवाभवं। गच्छतीति अपरकालकिरियानिद्देसो। जीवलोकोति सत्तलोको। जीवग्गहणेन हि सङ्खारभाजनलोकं निवत्तेति तस्स भवाभवगमनासम्भवतो। नमो अत्थूति पाठसेसो दट्ठब्बो।

    Bhavābhavanti aparakālakiriyāya kammaniddeso, bhavato bhavanti attho. Atha vā bhavābhavanti sugatiduggativasena hīnapaṇītavasena ca khuddakaṃ mahantañca bhavanti attho. Vuddhatthopi hi a-kāro dissati ‘‘asekkhā dhammā’’tiādīsu viya. Tasmā abhavoti mahābhavo vuccati. Atha vā bhavoti vuddhi, abhavoti hāni. Bhavoti vā sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Vuttappakāro bhavo ca abhavo ca bhavābhavo. Taṃ bhavābhavaṃ. Gacchatīti aparakālakiriyāniddeso. Jīvalokoti sattaloko. Jīvaggahaṇena hi saṅkhārabhājanalokaṃ nivatteti tassa bhavābhavagamanāsambhavato. Namo atthūti pāṭhaseso daṭṭhabbo.

    अविज्‍जादिकिलेसजालविद्धंसिनोति धम्मविसेसनं। तत्थ अविन्दियं विन्दतीति अविज्‍जा। पूरेतुं अयुत्तट्ठेन कायदुच्‍चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो। तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति वा अविज्‍जा, खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्‍ञतट्ठं, इन्द्रियानं अधिपतियट्ठं, सच्‍चानं तथट्ठं अविदितं करोतीति वा अविज्‍जा, दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्‍जा, अन्तविरहिते संसारे सब्बयोनिगतिभवविञ्‍ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति वा अविज्‍जा, परमत्थतो अविज्‍जमानेसुपि इत्थिपुरिसादीसु जवति, विज्‍जमानेसुपि खन्धादीसु न जवतीति वा अविज्‍जा। सा आदि येसं तण्हादीनं ते अविज्‍जादयो, तेयेव किलिस्सन्ति एतेहि सत्ताति किलेसा, तेयेव च सत्तानं बन्धनट्ठेन जालसदिसाति जालं, तं विद्धंसेति सब्बसो विनासेति सीलेनाति अविज्‍जादिकिलेसजालविद्धंसी। ननु चेत्थ सपरियत्तिको नवलोकुत्तरधम्मो अधिप्पेतो, तत्थ च मग्गोयेव किलेसे विद्धंसेति, नेतरेति चे? वुच्‍चते। मग्गस्सपि निब्बानमागम्म किलेसविद्धंसनतो निब्बानम्पि किलेसे विद्धंसेति नाम, मग्गस्स किलेसविद्धंसनकिच्‍चं फलेन निप्फन्‍नन्ति फलम्पि ‘‘किलेसविद्धंसी’’ति वुच्‍चति। परियत्तिधम्मोपि किलेसविद्धंसनस्स पच्‍चयत्ता ‘‘किलेसविद्धंसी’’ति वत्तुमरहतीति न कोचि दोसो।

    Avijjādikilesajālaviddhaṃsinoti dhammavisesanaṃ. Tattha avindiyaṃ vindatīti avijjā. Pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti vā avijjā, khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññataṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti vā avijjā, dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti vā avijjā, paramatthato avijjamānesupi itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti vā avijjā. Sā ādi yesaṃ taṇhādīnaṃ te avijjādayo, teyeva kilissanti etehi sattāti kilesā, teyeva ca sattānaṃ bandhanaṭṭhena jālasadisāti jālaṃ, taṃ viddhaṃseti sabbaso vināseti sīlenāti avijjādikilesajālaviddhaṃsī. Nanu cettha sapariyattiko navalokuttaradhammo adhippeto, tattha ca maggoyeva kilese viddhaṃseti, netareti ce? Vuccate. Maggassapi nibbānamāgamma kilesaviddhaṃsanato nibbānampi kilese viddhaṃseti nāma, maggassa kilesaviddhaṃsanakiccaṃ phalena nipphannanti phalampi ‘‘kilesaviddhaṃsī’’ti vuccati. Pariyattidhammopi kilesaviddhaṃsanassa paccayattā ‘‘kilesaviddhaṃsī’’ti vattumarahatīti na koci doso.

    धम्मवरस्स तस्साति पुब्बे अनियमितस्स नियमवचनं। तत्थ यथानुसिट्ठं पटिपज्‍जमाने चतूसु अपायेसु अपतमाने धारेतीति धम्मो

    Dhammavarassa tassāti pubbe aniyamitassa niyamavacanaṃ. Tattha yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo.

    ‘‘ये केचि धम्मं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं।

    ‘‘Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

    पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति॥ (दी॰ नि॰ २.३३२; सं॰ नि॰ १.३७) –

    Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37) –

    हि वुत्तं। संसारदुक्खे वा अपतमाने कत्वा धारेतीति धम्मो मग्गफलुप्पत्तिया सत्तक्खत्तुपरमतादिवसेन संसारस्स परिच्छिन्‍नत्ता। अपायादिनिब्बत्तककिलेसविद्धंसनञ्‍चेत्थ धारणं। एवञ्‍च कत्वा अरियमग्गो तस्स तदत्थसिद्धिहेतुताय निब्बानञ्‍चाति उभयमेव निप्परियायतो धारेति, अरियफलं पन तंसमुच्छिन्‍नकिलेसपटिप्पस्सम्भनेन तदनुगुणताय, परियत्तिधम्मो तदधिगमहेतुतायाति उभयं परियायतो धारेतीति वेदितब्बं। वुत्तप्पकारो धम्मोयेव अत्तनो उत्तरितराभावेन वरो पवरो अनुत्तरोति धम्मवरो, तस्स धम्मवरस्स नमो अत्थूति सम्बन्धो। एत्तावता चेत्थ अम्हेहि सारत्थो पकासितो। यं पनेत्थ केनचि पपञ्‍चितं, अम्हेहि च इध न दस्सितं, न तं सारतो पच्‍चेतब्बं। इतो परेसुपि एवमेव दट्ठब्बं। तस्मा इतो पट्ठाय एत्तकम्पि अवत्वा सारत्थमेव दस्सयिस्साम। यत्थ पन केनचि अच्‍चन्तविरुद्धं लिखितं, तम्पि कत्थचि दस्सयिस्साम। एत्थ च ‘‘अविज्‍जादिकिलेसजालविद्धंसिनो’’ति एतेन स्वाक्खाततादीहि धम्मं थोमेति, ‘‘धम्मवरस्सा’’ति एतेन अञ्‍ञस्स विसिट्ठस्स अभावदीपनतो परिपुण्णताय। पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन पभावसम्पदं।

    Hi vuttaṃ. Saṃsāradukkhe vā apatamāne katvā dhāretīti dhammo maggaphaluppattiyā sattakkhattuparamatādivasena saṃsārassa paricchinnattā. Apāyādinibbattakakilesaviddhaṃsanañcettha dhāraṇaṃ. Evañca katvā ariyamaggo tassa tadatthasiddhihetutāya nibbānañcāti ubhayameva nippariyāyato dhāreti, ariyaphalaṃ pana taṃsamucchinnakilesapaṭippassambhanena tadanuguṇatāya, pariyattidhammo tadadhigamahetutāyāti ubhayaṃ pariyāyato dhāretīti veditabbaṃ. Vuttappakāro dhammoyeva attano uttaritarābhāvena varo pavaro anuttaroti dhammavaro, tassa dhammavarassa namo atthūti sambandho. Ettāvatā cettha amhehi sārattho pakāsito. Yaṃ panettha kenaci papañcitaṃ, amhehi ca idha na dassitaṃ, na taṃ sārato paccetabbaṃ. Ito paresupi evameva daṭṭhabbaṃ. Tasmā ito paṭṭhāya ettakampi avatvā sāratthameva dassayissāma. Yattha pana kenaci accantaviruddhaṃ likhitaṃ, tampi katthaci dassayissāma. Ettha ca ‘‘avijjādikilesajālaviddhaṃsino’’ti etena svākkhātatādīhi dhammaṃ thometi, ‘‘dhammavarassā’’ti etena aññassa visiṭṭhassa abhāvadīpanato paripuṇṇatāya. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhāvasampadaṃ.

    एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं थोमेत्वा इदानि अरियसङ्घं थोमेतुं ‘‘गुणेही’’तिआदिमाह। ‘‘गुणेही’’ति पदस्स ‘‘युत्तो’’ति इमिना सम्बन्धो। इदानि येहि गुणेहि युत्तो, ते दस्सेन्तो ‘‘सीलसमाधी’’तिआदिमाह। तत्थ चतुपारिसुद्धिसीलादि ‘‘सील’’न्ति वुच्‍चति। समाधीति पठमज्झानादि। समाधिसीसेन हि पठमज्झानादयो वुत्ता। पञ्‍ञाति मग्गपञ्‍ञा। विमुत्ति च विमुत्तिञाणञ्‍च विमुत्तिविमुत्तिञाणन्ति वत्तब्बे एकदेससरूपेकसेसनयेन ‘‘विमुत्तिञाण’’न्ति वुत्तं। आदिसद्दपरियायेन पभुतिसद्देन वा विमुत्तिग्गहणं वेदितब्बं। तत्थ विमुत्तीति फलं। विमुत्तिञाणन्ति पच्‍चवेक्खणञाणं। पभुति-सद्देन छळभिञ्‍ञाचतुपटिसम्भिदादयो गुणा सङ्गहिताति दट्ठब्बं। एत्थ च सीलादयो गुणा लोकिया लोकुत्तरा च यथासम्भवं निद्दिट्ठाति वेदितब्बा। यं पनेत्थ केनचि वुत्तं ‘‘सीलादयो किञ्‍चापि लोकियलोकुत्तरा यथासम्भवं लब्भन्ति, तथापि अन्ते ‘अरियसङ्घ’न्ति वचनतो सीलादयो चत्तारो धम्मक्खन्धा लोकुत्तरावा’’ति, तं तस्स मतिमत्तं। न हि अरियसङ्घस्स लोकियगुणेहिपि थोमनाय कोचि दोसो दिस्सति, सब्बञ्‍ञुबुद्धस्सपि ताव लोकियलोकुत्तरगुणेहि थोमना होति, किमङ्गं पन अरियसङ्घस्साति।

    Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ ‘‘guṇehī’’tiādimāha. ‘‘Guṇehī’’ti padassa ‘‘yutto’’ti iminā sambandho. Idāni yehi guṇehi yutto, te dassento ‘‘sīlasamādhī’’tiādimāha. Tattha catupārisuddhisīlādi ‘‘sīla’’nti vuccati. Samādhīti paṭhamajjhānādi. Samādhisīsena hi paṭhamajjhānādayo vuttā. Paññāti maggapaññā. Vimutti ca vimuttiñāṇañca vimuttivimuttiñāṇanti vattabbe ekadesasarūpekasesanayena ‘‘vimuttiñāṇa’’nti vuttaṃ. Ādisaddapariyāyena pabhutisaddena vā vimuttiggahaṇaṃ veditabbaṃ. Tattha vimuttīti phalaṃ. Vimuttiñāṇanti paccavekkhaṇañāṇaṃ. Pabhuti-saddena chaḷabhiññācatupaṭisambhidādayo guṇā saṅgahitāti daṭṭhabbaṃ. Ettha ca sīlādayo guṇā lokiyā lokuttarā ca yathāsambhavaṃ niddiṭṭhāti veditabbā. Yaṃ panettha kenaci vuttaṃ ‘‘sīlādayo kiñcāpi lokiyalokuttarā yathāsambhavaṃ labbhanti, tathāpi ante ‘ariyasaṅgha’nti vacanato sīlādayo cattāro dhammakkhandhā lokuttarāvā’’ti, taṃ tassa matimattaṃ. Na hi ariyasaṅghassa lokiyaguṇehipi thomanāya koci doso dissati, sabbaññubuddhassapi tāva lokiyalokuttaraguṇehi thomanā hoti, kimaṅgaṃ pana ariyasaṅghassāti.

    कुसलत्थिकानं जनानं पुञ्‍ञस्स वुद्धिया खेत्तसदिसत्ता खेत्तन्ति आह ‘‘खेत्तं जनानं कुसलत्थिकान’’न्ति। खित्तं बीजं महप्फलभावकरणेन तायतीति हि खेत्तं, पुब्बण्णापरण्णविरुहनभूमि, तंसदिसत्ता अरियसङ्घोपि ‘‘खेत्त’’न्ति वुच्‍चति। इमिना अरियसङ्घस्स अनुत्तरपुञ्‍ञक्खेत्तभावं दीपेति। ‘‘अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्सा’’ति हि वुत्तं। न्ति पुब्बे ‘‘यो’’ति अनियमेन वुत्तस्स नियमवचनं। अरियसङ्घन्ति एत्थ आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन। अथ वा सदेवकेन लोकेन सरणन्ति अरणीयतो उपगन्तब्बतो उपगतानञ्‍च तदत्थसिद्धितो अरिया। अरियानं सङ्घो समूहोति अरियसङ्घो। अथ वा अरियो च सो यथावुत्तनयेन सङ्घो च दिट्ठिसीलसामञ्‍ञेन संहतभावतोति अरियसङ्घो, अट्ठ अरियपुग्गला। तं अरियसङ्घं। भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा नमामी’’ति वुत्तन्ति दट्ठब्बं।

    Kusalatthikānaṃ janānaṃ puññassa vuddhiyā khettasadisattā khettanti āha ‘‘khettaṃ janānaṃ kusalatthikāna’’nti. Khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti hi khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi, taṃsadisattā ariyasaṅghopi ‘‘khetta’’nti vuccati. Iminā ariyasaṅghassa anuttarapuññakkhettabhāvaṃ dīpeti. ‘‘Anuttaraṃ puññakkhettaṃ lokassā’’ti hi vuttaṃ. Tanti pubbe ‘‘yo’’ti aniyamena vuttassa niyamavacanaṃ. Ariyasaṅghanti ettha ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato upagatānañca tadatthasiddhito ariyā. Ariyānaṃ saṅgho samūhoti ariyasaṅgho. Atha vā ariyo ca so yathāvuttanayena saṅgho ca diṭṭhisīlasāmaññena saṃhatabhāvatoti ariyasaṅgho, aṭṭha ariyapuggalā. Taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā namāmī’’ti vuttanti daṭṭhabbaṃ.

    एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तं निपच्‍चकारं यथाधिप्पेते पयोजने परिणामेन्तो आह ‘‘इच्‍चेव’’मिच्‍चादि। इच्‍चेवं यथावुत्तनयेन अच्‍चन्तं एकन्तेन नमस्सनेय्यं नमस्सितब्बं रतनत्तयं नमस्समानो कायवाचाचित्तेहि वन्दमानो अहं विपुलं यं पुञ्‍ञाभिसन्दं अलत्थन्ति सम्बन्धो। तत्थ बुद्धादयो रतिजननट्ठेन रतनं। तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्‍जेन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्‍जं उप्पज्‍जति। यथाह –

    Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento āha ‘‘icceva’’miccādi. Iccevaṃ yathāvuttanayena accantaṃ ekantena namassaneyyaṃ namassitabbaṃ ratanattayaṃ namassamāno kāyavācācittehi vandamāno ahaṃ vipulaṃ yaṃ puññābhisandaṃ alatthanti sambandho. Tattha buddhādayo ratijananaṭṭhena ratanaṃ. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

    ‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति, उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्‍जं, पमुदितस्स पीति जायती’’तिआदि (अ॰ नि॰ ११.११)।

    ‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 11.11).

    चित्तीकतादिभावो वा रतनट्ठो। वुत्तञ्हेतं –

    Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

    ‘‘चित्तीकतं महग्घञ्‍च, अतुलं दुल्‍लभदस्सनं।

    ‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

    अनोमसत्तपरिभोगं, रतनं तेन वुच्‍चती’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३३)।

    Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33);

    चित्तीकतभावादयो च अनञ्‍ञसाधारणा बुद्धादीसुयेव लब्भन्तीति।

    Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsuyeva labbhantīti.

    ‘‘पुञ्‍ञाभिसन्दन्ति पुञ्‍ञरासिं पुञ्‍ञप्पवत्तं वा’’ति महागण्ठिपदे वुत्तं। मज्झिमगण्ठिपदे पन चूळगण्ठिपदे च ‘‘पुञ्‍ञाभिसन्दन्ति पुञ्‍ञाभिनिसंस’’न्तिपि अत्थो वुत्तो। पुञ्‍ञाभिसन्दन्ति पुञ्‍ञनदिं, पुञ्‍ञप्पवाहन्ति एवं पनेत्थ अत्थो वेदितब्बो। अविच्छेदेन पवत्तियमानञ्हि पुञ्‍ञं अभिसन्दनट्ठेन ‘‘पुञ्‍ञाभिसन्दो’’ति वुच्‍चति। तेनेव सारत्थपकासिनिया संयुत्तनिकायट्ठकथाय (सं॰ नि॰ अट्ठ॰ ३.५.१०२७) –

    ‘‘Puññābhisandanti puññarāsiṃ puññappavattaṃ vā’’ti mahāgaṇṭhipade vuttaṃ. Majjhimagaṇṭhipade pana cūḷagaṇṭhipade ca ‘‘puññābhisandanti puññābhinisaṃsa’’ntipi attho vutto. Puññābhisandanti puññanadiṃ, puññappavāhanti evaṃ panettha attho veditabbo. Avicchedena pavattiyamānañhi puññaṃ abhisandanaṭṭhena ‘‘puññābhisando’’ti vuccati. Teneva sāratthapakāsiniyā saṃyuttanikāyaṭṭhakathāya (saṃ. ni. aṭṭha. 3.5.1027) –

    ‘‘चत्तारोमे, भिक्खवे, पुञ्‍ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा। कतमे चत्तारो? इध, भिक्खवे, अरियसावको बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो होति ‘इतिपि सो भगवा…पे॰… बुद्धो भगवा’ति, अयं पठमो पुञ्‍ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो’’ति (सं॰ नि॰ ५.१०२७) –

    ‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti ‘itipi so bhagavā…pe… buddho bhagavā’ti, ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro’’ti (saṃ. ni. 5.1027) –

    एवमादिकाय पाळिया अत्थं दस्सेन्तो ‘‘पुञ्‍ञाभिसन्दा कुसलाभिसन्दाति पुञ्‍ञनदियो कुसलनदियो’’ति वुत्तं। यं पन गण्ठिपदे वुत्तं ‘‘पुञ्‍ञाभिसन्दन्ति पुञ्‍ञफल’’न्ति, तं न सुन्दरं । न हि रतनत्तयं नमस्समानो तस्मिं खणे पुञ्‍ञफलं अलत्थ, किन्तु अनप्पकं पुञ्‍ञरासिं तदा अलभि, तस्स च फलं परलोकभागी, दिट्ठधम्मे तु अन्तरायविघातो तस्स च पुञ्‍ञस्स आनिसंसमत्तकं, ‘‘तस्सानुभावेन हतन्तरायो’’ति च वुत्तं, न च पुञ्‍ञफले अनुप्पन्‍ने तस्सानुभावेन हतन्तरायभावो न सिज्झति, न चेतं तस्मिंयेव खणे दिट्ठधम्मवेदनीयं अहोसि। तस्मा तस्स महतो पुञ्‍ञप्पवाहस्स आनुभावेन हतन्तरायोति अयमेव अत्थो युज्‍जति। अथापि पणामकिरियाय जनितत्ता पुञ्‍ञमेव पुञ्‍ञफलन्ति तस्साधिप्पायो सिया, एवं सति युज्‍जेय्य। सो च पुञ्‍ञप्पवाहो न अप्पमत्तको, अथ खो महन्तोयेवाति दस्सेन्तो आह ‘‘विपुल’’न्ति, महन्तं अनप्पकन्ति वुत्तं होति। अलत्थन्ति अलभिं, पापुणिन्ति अत्थो।

    Evamādikāya pāḷiyā atthaṃ dassento ‘‘puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo’’ti vuttaṃ. Yaṃ pana gaṇṭhipade vuttaṃ ‘‘puññābhisandanti puññaphala’’nti, taṃ na sundaraṃ . Na hi ratanattayaṃ namassamāno tasmiṃ khaṇe puññaphalaṃ alattha, kintu anappakaṃ puññarāsiṃ tadā alabhi, tassa ca phalaṃ paralokabhāgī, diṭṭhadhamme tu antarāyavighāto tassa ca puññassa ānisaṃsamattakaṃ, ‘‘tassānubhāvena hatantarāyo’’ti ca vuttaṃ, na ca puññaphale anuppanne tassānubhāvena hatantarāyabhāvo na sijjhati, na cetaṃ tasmiṃyeva khaṇe diṭṭhadhammavedanīyaṃ ahosi. Tasmā tassa mahato puññappavāhassa ānubhāvena hatantarāyoti ayameva attho yujjati. Athāpi paṇāmakiriyāya janitattā puññameva puññaphalanti tassādhippāyo siyā, evaṃ sati yujjeyya. So ca puññappavāho na appamattako, atha kho mahantoyevāti dassento āha ‘‘vipula’’nti, mahantaṃ anappakanti vuttaṃ hoti. Alatthanti alabhiṃ, pāpuṇinti attho.

    तस्सानुभावेनाति तस्स यथावुत्तस्स पुञ्‍ञप्पवाहस्स आनुभावेन बलेन। हतन्तरायोति तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो। पणामपयोजने वुत्तविधिना हतो विद्धस्तो अन्तरायो उपद्दवो अस्साति हतन्तरायो। अस्स ‘‘वण्णयिस्सं विनय’’न्ति इमिना सम्बन्धो, हतन्तरायो हुत्वा विनयं वण्णयिस्सन्ति वुत्तं होति। एतेन तस्स पुञ्‍ञप्पवाहस्स अत्तनो पसादसम्पत्तिया रतनत्तयस्स च खेत्तभावसम्पत्तिया अत्थसंवण्णनाय उपघातकउपद्दवानं हनने समत्थतं दीपेति।

    Tassānubhāvenāti tassa yathāvuttassa puññappavāhassa ānubhāvena balena. Hatantarāyoti taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Paṇāmapayojane vuttavidhinā hato viddhasto antarāyo upaddavo assāti hatantarāyo. Assa ‘‘vaṇṇayissaṃ vinaya’’nti iminā sambandho, hatantarāyo hutvā vinayaṃ vaṇṇayissanti vuttaṃ hoti. Etena tassa puññappavāhassa attano pasādasampattiyā ratanattayassa ca khettabhāvasampattiyā atthasaṃvaṇṇanāya upaghātakaupaddavānaṃ hanane samatthataṃ dīpeti.

    एवं रतनत्तयस्स निपच्‍चकारकरणे पयोजनं दस्सेत्वा इदानि यस्स विनयपिटकस्स अत्थं संवण्णेतुकामो, तस्स ताव भगवतो सासनस्स मूलपतिट्ठानभावं दस्सेत्वा तम्पि थोमेन्तो आह ‘‘यस्मिं ठिते’’तिआदि। अट्ठितस्स सुसण्ठितस्स भगवतो सासनं यस्मिं ठिते पतिट्ठितं होतीति योजेतब्बं। तत्थ यस्मिन्ति यस्मिं विनयपिटके। ठितेति पाळितो च अत्थतो च अनूनं हुत्वा लज्‍जीपुग्गलेसु पवत्तनट्ठेन ठितेति अत्थो। सासनन्ति अधिसीलअधिचित्तअधिपञ्‍ञासङ्खातसिक्खत्तयसङ्गहितं सासनं। अट्ठितस्साति कामसुखल्‍लिकत्तकिलमथानुयोगसङ्खाते अन्तद्वये अट्ठितस्साति अत्थो। ‘‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ओघमतरि’’न्ति (सं॰ नि॰ १.१) हि वुत्तं। अयञ्‍चत्थो तीसुपि सीहळगण्ठिपदेसु वुत्तोयेव। गण्ठिपदे पन ‘‘अट्ठितस्साति परिनिब्बुतस्सपि भगवतो’’ति वुत्तं।

    Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā idāni yassa vinayapiṭakassa atthaṃ saṃvaṇṇetukāmo, tassa tāva bhagavato sāsanassa mūlapatiṭṭhānabhāvaṃ dassetvā tampi thomento āha ‘‘yasmiṃ ṭhite’’tiādi. Aṭṭhitassa susaṇṭhitassa bhagavato sāsanaṃ yasmiṃ ṭhite patiṭṭhitaṃ hotīti yojetabbaṃ. Tattha yasminti yasmiṃ vinayapiṭake. Ṭhiteti pāḷito ca atthato ca anūnaṃ hutvā lajjīpuggalesu pavattanaṭṭhena ṭhiteti attho. Sāsananti adhisīlaadhicittaadhipaññāsaṅkhātasikkhattayasaṅgahitaṃ sāsanaṃ. Aṭṭhitassāti kāmasukhallikattakilamathānuyogasaṅkhāte antadvaye aṭṭhitassāti attho. ‘‘Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari’’nti (saṃ. ni. 1.1) hi vuttaṃ. Ayañcattho tīsupi sīhaḷagaṇṭhipadesu vuttoyeva. Gaṇṭhipade pana ‘‘aṭṭhitassāti parinibbutassapi bhagavato’’ti vuttaṃ.

    पतिट्ठितं होतीति तेसुयेव लज्‍जीपुग्गलेसु पवत्तनट्ठेन पतिट्ठितं होति। सुसण्ठितस्साति एत्थ ताव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्‍जनेहि समन्‍नागमनवसेन सुसण्ठानस्साति अत्थो। अनेन अस्स रूपकायसम्पत्तिं निदस्सेती’’ति। गण्ठिपदे पन ‘‘यथाठाने पतिट्ठितेहि लक्खणेहि समन्‍नागतत्ता रूपकायेन सुसण्ठितो, कायवङ्कादिरहितत्ता तादिलक्खणसमन्‍नागतत्ता च नामकायेनपी’’ति वुत्तं। केनचि पन ‘‘चतुब्रह्मविहारवसेन सत्तेसु सुट्ठु सम्मा च ठितस्साति अत्थवसेन वा सुसण्ठितस्स। सुसण्ठितत्ता हेस केवलं सत्तानं दुक्खं अपनेतुकामो हितं उपसंहरितुकामो सम्पत्तिया च पमुदितो अपक्खपतितो च हुत्वा विनयं देसेति। तस्मा इमस्मिं विनयसंवण्णनाधिकारे सारुप्पाय थुतिया थोमेन्तो आह ‘सुसण्ठितस्सा’’’ति वत्वा ‘‘गण्ठिपदेसु वुत्तत्थो अधिप्पेताधिकारानुरूपो न होती’’ति वुत्तं। अयं पनेत्थ अम्हाकं खन्ति – यथावुत्तकामसुखल्‍लिकादिअन्तद्वये अट्ठितत्तायेव मज्झिमाय पटिपदाय सम्मा ठितत्ता सुसण्ठितस्साति एवमत्थो गहेतब्बोति। एवञ्हि सति आरम्भानुरूपथोमना कता होति यथावुत्तअन्तद्वयं विवज्‍जेत्वा मज्झिमाय पटिपदाय विनयपञ्‍ञत्तियायेव येभुय्येन पकासनतो।

    Patiṭṭhitaṃ hotīti tesuyeva lajjīpuggalesu pavattanaṭṭhena patiṭṭhitaṃ hoti. Susaṇṭhitassāti ettha tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘dvattiṃsamahāpurisalakkhaṇaasītianubyañjanehi samannāgamanavasena susaṇṭhānassāti attho. Anena assa rūpakāyasampattiṃ nidassetī’’ti. Gaṇṭhipade pana ‘‘yathāṭhāne patiṭṭhitehi lakkhaṇehi samannāgatattā rūpakāyena susaṇṭhito, kāyavaṅkādirahitattā tādilakkhaṇasamannāgatattā ca nāmakāyenapī’’ti vuttaṃ. Kenaci pana ‘‘catubrahmavihāravasena sattesu suṭṭhu sammā ca ṭhitassāti atthavasena vā susaṇṭhitassa. Susaṇṭhitattā hesa kevalaṃ sattānaṃ dukkhaṃ apanetukāmo hitaṃ upasaṃharitukāmo sampattiyā ca pamudito apakkhapatito ca hutvā vinayaṃ deseti. Tasmā imasmiṃ vinayasaṃvaṇṇanādhikāre sāruppāya thutiyā thomento āha ‘susaṇṭhitassā’’’ti vatvā ‘‘gaṇṭhipadesu vuttattho adhippetādhikārānurūpo na hotī’’ti vuttaṃ. Ayaṃ panettha amhākaṃ khanti – yathāvuttakāmasukhallikādiantadvaye aṭṭhitattāyeva majjhimāya paṭipadāya sammā ṭhitattā susaṇṭhitassāti evamattho gahetabboti. Evañhi sati ārambhānurūpathomanā katā hoti yathāvuttaantadvayaṃ vivajjetvā majjhimāya paṭipadāya vinayapaññattiyāyeva yebhuyyena pakāsanato.

    न्ति पुब्बे ‘‘यस्मि’’न्ति अनियमेत्वा वुत्तस्स नियमवचनं, तस्स ‘‘विनय’’न्ति इमिना सम्बन्धो। असम्मिस्सन्ति भावनपुंसकनिद्देसो, निकायन्तरलद्धीहि असम्मिस्सं कत्वा अनाकुलं कत्वा वण्णयिस्सन्ति वुत्तं होति। सिक्खापदपञ्‍ञत्तिया अनुरूपस्स कालमत्तस्सपि धम्मसेनापतिसारिपुत्तत्थेरसदिसेनपि दुविञ्‍ञेय्यभावतो केवलं बुद्धविसयं विनयपिटकं अत्तनो बलेन वण्णयिस्सामीति वचनमत्तम्पि अञ्‍ञेहि वत्तुमसक्‍कुणेय्यत्ता ‘‘निस्साय पुब्बाचरियानुभाव’’न्ति आह। पुब्बाचरियानुभावो नाम अत्थतो पुब्बाचरियेहि संवण्णिता अट्ठकथा, ततोयेव च ‘‘पुब्बाचरियानुभावो अट्ठकथा’’ति सब्बत्थ गण्ठिपदेसु वुत्तं। तस्मा पुब्बाचरियेहि संवण्णितं अट्ठकथं निस्साय वण्णयिस्सं, न अत्तनोयेव बलं निस्सायाति वुत्तं होति।

    Tanti pubbe ‘‘yasmi’’nti aniyametvā vuttassa niyamavacanaṃ, tassa ‘‘vinaya’’nti iminā sambandho. Asammissanti bhāvanapuṃsakaniddeso, nikāyantaraladdhīhi asammissaṃ katvā anākulaṃ katvā vaṇṇayissanti vuttaṃ hoti. Sikkhāpadapaññattiyā anurūpassa kālamattassapi dhammasenāpatisāriputtattherasadisenapi duviññeyyabhāvato kevalaṃ buddhavisayaṃ vinayapiṭakaṃ attano balena vaṇṇayissāmīti vacanamattampi aññehi vattumasakkuṇeyyattā ‘‘nissāya pubbācariyānubhāva’’nti āha. Pubbācariyānubhāvo nāma atthato pubbācariyehi saṃvaṇṇitā aṭṭhakathā, tatoyeva ca ‘‘pubbācariyānubhāvo aṭṭhakathā’’ti sabbattha gaṇṭhipadesu vuttaṃ. Tasmā pubbācariyehi saṃvaṇṇitaṃ aṭṭhakathaṃ nissāya vaṇṇayissaṃ, na attanoyeva balaṃ nissāyāti vuttaṃ hoti.

    अथ ‘‘पोराणट्ठकथासु विज्‍जमानासु पुन विनयसंवण्णनाय किं पयोजन’’न्ति यो वदेय्य, तस्स पोराणट्ठकथाय अनूनभावं अत्तनो च संवण्णनाय पयोजनं दस्सेन्तो ‘‘कामञ्‍चा’’तिआदिमाह। कामन्ति एकन्तेन, यथिच्छकं वा, सब्बसोति वुत्तं होति, तस्स ‘‘संवण्णितो’’ति इमिना सम्बन्धो। कामं संवण्णितोयेव, नो न संवण्णितोति अत्थो। केहि पन सो विनयो संवण्णितोति आह ‘‘पुब्बाचरियासभेही’’ति। महाकस्सपत्थेरादयो पुब्बाचरिया एव अकम्पियट्ठेन उत्तमट्ठेन च आसभा, तेहि पुब्बाचरियासभेहीति वुत्तं होति। कीदिसा पनेते पुब्बाचरियाति आह ‘‘ञाणम्बू’’तिआदि। अग्गमग्गञाणसङ्खातेन अम्बुना सलिलेन निद्धोतानि निस्सेसतो आयतिं अनुप्पत्तिधम्मतापादनेन धोतानि विक्खालितानि विसोधितानि रागादीनि तीणि मलानि कामासवादयो च चत्तारो आसवा येहि ते ञाणम्बुनिद्धातमलासवा, तेहीति अत्थो। इमिना च न केवलं एतेसु आचरियभावोयेव, अथ खो रागादिमलरहिता खीणासवा विसुद्धसत्ता एतेति दस्सेति।

    Atha ‘‘porāṇaṭṭhakathāsu vijjamānāsu puna vinayasaṃvaṇṇanāya kiṃ payojana’’nti yo vadeyya, tassa porāṇaṭṭhakathāya anūnabhāvaṃ attano ca saṃvaṇṇanāya payojanaṃ dassento ‘‘kāmañcā’’tiādimāha. Kāmanti ekantena, yathicchakaṃ vā, sabbasoti vuttaṃ hoti, tassa ‘‘saṃvaṇṇito’’ti iminā sambandho. Kāmaṃ saṃvaṇṇitoyeva, no na saṃvaṇṇitoti attho. Kehi pana so vinayo saṃvaṇṇitoti āha ‘‘pubbācariyāsabhehī’’ti. Mahākassapattherādayo pubbācariyā eva akampiyaṭṭhena uttamaṭṭhena ca āsabhā, tehi pubbācariyāsabhehīti vuttaṃ hoti. Kīdisā panete pubbācariyāti āha ‘‘ñāṇambū’’tiādi. Aggamaggañāṇasaṅkhātena ambunā salilena niddhotāni nissesato āyatiṃ anuppattidhammatāpādanena dhotāni vikkhālitāni visodhitāni rāgādīni tīṇi malāni kāmāsavādayo ca cattāro āsavā yehi te ñāṇambuniddhātamalāsavā, tehīti attho. Iminā ca na kevalaṃ etesu ācariyabhāvoyeva, atha kho rāgādimalarahitā khīṇāsavā visuddhasattā eteti dasseti.

    खीणासवभावेपि न एते सुक्खविपस्सका, अथ खो एवरूपेहिपि आनुभावेहि समन्‍नागताति दस्सेन्तो आह ‘‘विसुद्धविज्‍जापटिसम्भिदेही’’ति। विसुद्धा अच्‍चन्तपरिसुद्धा विज्‍जा चतस्सो च पटिसम्भिदा येसं ते विसुद्धविज्‍जापटिसम्भिदा, तेहि। एकदेसेन पटिसम्भिदं अप्पत्तानं अरियानमेव अभावतो एतेहि अधिगतपटिसम्भिदा पटुतरलद्धप्पभेदाति दस्सेतुं विसुद्धग्गहणं कतं। विज्‍जाति तिस्सो विज्‍जा, अट्ठ विज्‍जा वा। तत्थ दिब्बचक्खुञाणं पुब्बेनिवासञाणं आसवक्खयञाणञ्‍चाति इमा तिस्सो विज्‍जा। अट्ठ विज्‍जा पन –

    Khīṇāsavabhāvepi na ete sukkhavipassakā, atha kho evarūpehipi ānubhāvehi samannāgatāti dassento āha ‘‘visuddhavijjāpaṭisambhidehī’’ti. Visuddhā accantaparisuddhā vijjā catasso ca paṭisambhidā yesaṃ te visuddhavijjāpaṭisambhidā, tehi. Ekadesena paṭisambhidaṃ appattānaṃ ariyānameva abhāvato etehi adhigatapaṭisambhidā paṭutaraladdhappabhedāti dassetuṃ visuddhaggahaṇaṃ kataṃ. Vijjāti tisso vijjā, aṭṭha vijjā vā. Tattha dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇañcāti imā tisso vijjā. Aṭṭha vijjā pana –

    ‘‘विपस्सनाञाणमनोमयिद्धि ,

    ‘‘Vipassanāñāṇamanomayiddhi ,

    इद्धिप्पभेदोपि च दिब्बसोतं।

    Iddhippabhedopi ca dibbasotaṃ;

    परस्स चेतोपरियायञाणं,

    Parassa cetopariyāyañāṇaṃ,

    पुब्बेनिवासानुगतञ्‍च ञाणं।

    Pubbenivāsānugatañca ñāṇaṃ;

    दिब्बञ्‍च चक्खासवसङ्खयो च,

    Dibbañca cakkhāsavasaṅkhayo ca,

    एतानि ञाणानि इधट्ठ विज्‍जा’’ति॥ –

    Etāni ñāṇāni idhaṭṭha vijjā’’ti. –

    एवं विपस्सनाञाणमनोमयिद्धीहि सद्धिं परिग्गहिता छ अभिञ्‍ञायेव। अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाति चतस्सो पटिसम्भिदा। तत्थ सङ्खेपतो हेतुफले ञाणं अत्थपटिसम्भिदा, हेतुम्हि ञाणं धम्मपटिसम्भिदा, हेतुहेतुफलानुरूपं वोहारेसु ञाणं निरुत्तिपटिसम्भिदा, इदं ञाणं इममत्थं जोतयतीति इमिना आकारेन हेट्ठा वुत्तेसु तीसु ञाणेसु पवत्तञाणं पटिभानपटिसम्भिदा। एतासं पन वित्थारकथा अतिपपञ्‍चभावतो इध न वुच्‍चति। पटिसम्भिदाप्पत्तानं सद्धम्मेसु छेकभावतो आह ‘‘सद्धम्मसंवण्णनकोविदेही’’ति। ‘‘पटिसम्भिदाप्पत्तानम्पि धम्मेसु अभियोगवसेन विसेसो होतीति लद्धपटिसम्भिदासु सातिसयतं दस्सेतुं आहा’’तिपि वदन्ति। सद्धम्मसंवण्णनकोविदेहीति पिटकत्तयसङ्खातस्स सद्धम्मस्स संवण्णने सब्बसो अत्थप्पकासने कोविदेहि छेकेहि, कुसलेहीति अत्थो।

    Evaṃ vipassanāñāṇamanomayiddhīhi saddhiṃ pariggahitā cha abhiññāyeva. Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti catasso paṭisambhidā. Tattha saṅkhepato hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuhetuphalānurūpaṃ vohāresu ñāṇaṃ niruttipaṭisambhidā, idaṃ ñāṇaṃ imamatthaṃ jotayatīti iminā ākārena heṭṭhā vuttesu tīsu ñāṇesu pavattañāṇaṃ paṭibhānapaṭisambhidā. Etāsaṃ pana vitthārakathā atipapañcabhāvato idha na vuccati. Paṭisambhidāppattānaṃ saddhammesu chekabhāvato āha ‘‘saddhammasaṃvaṇṇanakovidehī’’ti. ‘‘Paṭisambhidāppattānampi dhammesu abhiyogavasena viseso hotīti laddhapaṭisambhidāsu sātisayataṃ dassetuṃ āhā’’tipi vadanti. Saddhammasaṃvaṇṇanakovidehīti piṭakattayasaṅkhātassa saddhammassa saṃvaṇṇane sabbaso atthappakāsane kovidehi chekehi, kusalehīti attho.

    किलेसजालं परिक्खारबाहुल्‍लं वा संलिखति तनुं करोतीति सल्‍लेखो। इध पन खीणासवाधिकारत्ता परिक्खारबाहुल्‍लस्स सल्‍लिखनवसेनेव अत्थो गहेतब्बो, ततोयेव च गण्ठिपदे ‘‘सल्‍लेखिये परिमितपरिक्खारवुत्तिया’’ति अत्थो वुत्तो। सल्‍लेखस्स भावो सल्‍लेखियं, तस्मिं सल्‍लेखिये, सल्‍लेखपटिपत्तियन्ति वुत्तं होति। नोसुलभूपमेहीति असुलभूपमेहि सल्‍लेखपटिपत्तिया असुकसदिसाति तेसं उपमाय अनुच्छविकपुग्गलानं दुल्‍लभत्ता नत्थि सुलभा उपमा एतेसन्ति नोसुलभूपमा। महाविहारस्साति चित्तलपब्बतअभयगिरिसेसनिकायद्वयं पटिक्खिपति। धजूपमेहीति रथस्स सञ्‍जाननहेतुकं रथे बद्धधजं विय अजानन्तानं ‘‘असुकेहि च असुकेहि च थेरेहि निवासितो महाविहारो नामा’’ति एवं महाविहारस्स सञ्‍जाननहेतुत्ता महाविहारस्स धजूपमेहि। संवण्णितोति सम्मा अनूनं कत्वा वण्णितो। संवण्णितो अयं विनयोति पदच्छेदो कातब्बो। चित्तेहि नयेहीति अनेकप्पभेदनयत्ता विचित्तेहि नयेहि। सम्बुद्धवरन्वयेहीति सब्बञ्‍ञुबुद्धवरं अनुगतेहि, भगवतो अधिप्पायानुगतेहि नयेहीति वुत्तं होति। अथ वा बुद्धवरं अनुगतेहि पुब्बाचरियासभेहीति सम्बन्धो कातब्बो।

    Kilesajālaṃ parikkhārabāhullaṃ vā saṃlikhati tanuṃ karotīti sallekho. Idha pana khīṇāsavādhikārattā parikkhārabāhullassa sallikhanavaseneva attho gahetabbo, tatoyeva ca gaṇṭhipade ‘‘sallekhiye parimitaparikkhāravuttiyā’’ti attho vutto. Sallekhassa bhāvo sallekhiyaṃ, tasmiṃ sallekhiye, sallekhapaṭipattiyanti vuttaṃ hoti. Nosulabhūpamehīti asulabhūpamehi sallekhapaṭipattiyā asukasadisāti tesaṃ upamāya anucchavikapuggalānaṃ dullabhattā natthi sulabhā upamā etesanti nosulabhūpamā. Mahāvihārassāti cittalapabbataabhayagirisesanikāyadvayaṃ paṭikkhipati. Dhajūpamehīti rathassa sañjānanahetukaṃ rathe baddhadhajaṃ viya ajānantānaṃ ‘‘asukehi ca asukehi ca therehi nivāsito mahāvihāro nāmā’’ti evaṃ mahāvihārassa sañjānanahetuttā mahāvihārassa dhajūpamehi. Saṃvaṇṇitoti sammā anūnaṃ katvā vaṇṇito. Saṃvaṇṇito ayaṃ vinayoti padacchedo kātabbo. Cittehi nayehīti anekappabhedanayattā vicittehi nayehi. Sambuddhavaranvayehīti sabbaññubuddhavaraṃ anugatehi, bhagavato adhippāyānugatehi nayehīti vuttaṃ hoti. Atha vā buddhavaraṃ anugatehi pubbācariyāsabhehīti sambandho kātabbo.

    एवं पोराणट्ठकथाय अनूनभावं दस्सेत्वा इदानि अत्तनो संवण्णनाय पयोजनविसेसं दस्सेतुं ‘‘संवण्णना’’तिआदिमाह। इदं वुत्तं होति – किञ्‍चापि पुब्बाचरियासभेहि यथावुत्तगुणविसिट्ठेहि अयं विनयो सब्बसो वण्णितो, तथापि तेसं एसा संवण्णना सीहळदीपवासीनं भासाय सङ्खतत्ता रचितत्ता दीपन्तरे भिक्खुजनस्स सीहळदीपतो अञ्‍ञदीपवासिनो भिक्खुगणस्स किञ्‍चि अत्थं पयोजनं यस्मा नाभिसम्भुणाति न सम्पादेति न साधेति, तस्मा इमं संवण्णनं पाळिनयानुरूपं कत्वा बुद्धसिरित्थेरेन अज्झिट्ठो इदानि समारभिस्सन्ति। तत्थ संवण्णियति अत्थो एतायाति संवण्णना, अट्ठकथा। सा पन धम्मसङ्गाहकत्थेरेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता तिस्सो सङ्गीतियो आरुळ्होयेव बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो। सोयेव च महामहिन्दत्थेरेन तम्बपण्णिदीपं आभतो, पच्छा तम्बपण्णियेहि महाथेरेहि निकायन्तरलद्धीहि सङ्करपरिहरणत्थं सीहळभासाय ठपितो। तेनाह ‘‘सीहळदीपकेना’’तिआदि। सीहस्स लानतो गहणतो सीहळो, सीहकुमारो। तंवंसजातताय तम्बपण्णिदीपे खत्तियानं तेसं निवासताय तम्बपण्णिदीपस्सपि सीहळभावो वेदितब्बो, तस्मिं सीहळदीपे भूतत्ता सीहळदीपकेन वाक्येन वचनेन, सीहळभासायाति वुत्तं होति।

    Evaṃ porāṇaṭṭhakathāya anūnabhāvaṃ dassetvā idāni attano saṃvaṇṇanāya payojanavisesaṃ dassetuṃ ‘‘saṃvaṇṇanā’’tiādimāha. Idaṃ vuttaṃ hoti – kiñcāpi pubbācariyāsabhehi yathāvuttaguṇavisiṭṭhehi ayaṃ vinayo sabbaso vaṇṇito, tathāpi tesaṃ esā saṃvaṇṇanā sīhaḷadīpavāsīnaṃ bhāsāya saṅkhatattā racitattā dīpantare bhikkhujanassa sīhaḷadīpato aññadīpavāsino bhikkhugaṇassa kiñci atthaṃ payojanaṃ yasmā nābhisambhuṇāti na sampādeti na sādheti, tasmā imaṃ saṃvaṇṇanaṃ pāḷinayānurūpaṃ katvā buddhasirittherena ajjhiṭṭho idāni samārabhissanti. Tattha saṃvaṇṇiyati attho etāyāti saṃvaṇṇanā, aṭṭhakathā. Sā pana dhammasaṅgāhakattherehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā tisso saṅgītiyo āruḷhoyeva buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo. Soyeva ca mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi nikāyantaraladdhīhi saṅkarapariharaṇatthaṃ sīhaḷabhāsāya ṭhapito. Tenāha ‘‘sīhaḷadīpakenā’’tiādi. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ tesaṃ nivāsatāya tambapaṇṇidīpassapi sīhaḷabhāvo veditabbo, tasmiṃ sīhaḷadīpe bhūtattā sīhaḷadīpakena vākyena vacanena, sīhaḷabhāsāyāti vuttaṃ hoti.

    पाळिनयानुरूपन्ति पाळिनयस्स अनुरूपं कत्वा, मागधभासाय परिवत्तित्वाति वुत्तं होति । अज्झेसनन्ति गरुट्ठानियं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, तं अज्झेसनं, आयाचनन्ति अत्थो। तस्स ‘‘समनुस्सरन्तो’’ति इमिना सम्बन्धो। कस्स अज्झेसनन्ति आह ‘‘बुद्धसिरिव्हयस्स थेरस्सा’’ति। बुद्धसिरीति अव्हयो नामं यस्स सोयं बुद्धसिरिव्हयो, तस्स, इत्थन्‍नामस्स थेरस्स अज्झेसनं सम्मा आदरेन समनुस्सरन्तो हदये ठपेन्तोति अत्थो।

    Pāḷinayānurūpanti pāḷinayassa anurūpaṃ katvā, māgadhabhāsāya parivattitvāti vuttaṃ hoti . Ajjhesananti garuṭṭhāniyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, taṃ ajjhesanaṃ, āyācananti attho. Tassa ‘‘samanussaranto’’ti iminā sambandho. Kassa ajjhesananti āha ‘‘buddhasirivhayassa therassā’’ti. Buddhasirīti avhayo nāmaṃ yassa soyaṃ buddhasirivhayo, tassa, itthannāmassa therassa ajjhesanaṃ sammā ādarena samanussaranto hadaye ṭhapentoti attho.

    इदानि अत्तनो संवण्णनाय करणप्पकारं दस्सेन्तो ‘‘संवण्णनं तञ्‍चा’’तिआदिमाह। तत्थ तञ्‍च इदानि वुच्‍चमानं संवण्णनं समारभन्तो सकलायपि महाअट्ठकथाय इध गहेतब्बतो महाअट्ठकथं तस्सा इदानि वुच्‍चमानाय संवण्णनाय सरीरं कत्वा महापच्‍चरियं यो विनिच्छयो वुत्तो, तथेव कुरुन्दीनामादीसु विस्सुतासु अट्ठकथासु यो विनिच्छयो वुत्तो, ततोपि विनिच्छयतो युत्तमत्थं अपरिच्‍चजन्तो अन्तोगधत्थेरवादं कत्वा संवण्णनं समारभिस्सन्ति पदत्थसम्बन्धो वेदितब्बो। एत्थ च अत्थो कथियति एतायाति अत्थकथा, सायेव अट्ठकथा त्थकारस्स ट्ठकारं कत्वा ‘‘दुक्खस्स पीळनट्ठो’’तिआदीसु (पटि॰ म॰ १.१७; २.८) विय। महापच्‍चरियन्ति एत्थ पच्‍चरीति उळुम्पं वुच्‍चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं। कुरुन्दिवल्‍लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दीति नामं जातन्ति वदन्ति। आदिसद्देन अन्धकट्ठकथं सङ्खेपट्ठकथञ्‍च सङ्गण्हाति। विस्सुतासूति सब्बत्थ पत्थटासु, पाकटासूति वुत्तं होति।

    Idāni attano saṃvaṇṇanāya karaṇappakāraṃ dassento ‘‘saṃvaṇṇanaṃ tañcā’’tiādimāha. Tattha tañca idāni vuccamānaṃ saṃvaṇṇanaṃ samārabhanto sakalāyapi mahāaṭṭhakathāya idha gahetabbato mahāaṭṭhakathaṃ tassā idāni vuccamānāya saṃvaṇṇanāya sarīraṃ katvā mahāpaccariyaṃ yo vinicchayo vutto, tatheva kurundīnāmādīsu vissutāsu aṭṭhakathāsu yo vinicchayo vutto, tatopi vinicchayato yuttamatthaṃ apariccajanto antogadhattheravādaṃ katvā saṃvaṇṇanaṃ samārabhissanti padatthasambandho veditabbo. Ettha ca attho kathiyati etāyāti atthakathā, sāyeva aṭṭhakathā tthakārassa ṭṭhakāraṃ katvā ‘‘dukkhassa pīḷanaṭṭho’’tiādīsu (paṭi. ma. 1.17; 2.8) viya. Mahāpaccariyanti ettha paccarīti uḷumpaṃ vuccati, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. Kurundivallivihāro nāma atthi, tattha katattā kurundīti nāmaṃ jātanti vadanti. Ādisaddena andhakaṭṭhakathaṃ saṅkhepaṭṭhakathañca saṅgaṇhāti. Vissutāsūti sabbattha patthaṭāsu, pākaṭāsūti vuttaṃ hoti.

    युत्तमत्थन्ति एत्थ ताव मज्झिमगण्ठिपदे चूळगण्ठिपदे च इदं वुत्तं ‘‘युत्तमत्थन्ति संवण्णेतब्बट्ठानस्स युत्तमत्थं, न पन तत्थ अयुत्तम्पि अत्थीति वुत्तं होती’’ति। महागण्ठिपदे पनेत्थ न किञ्‍चि वुत्तं। केनचि पन ‘‘महाअट्ठकथानयेन विनययुत्तिया वा युत्तमत्थ’’न्ति वुत्तं, तं युत्तं विय दिस्सति महापच्‍चरिआदीसुपि कत्थचि अयुत्तस्सापि अत्थस्स उपरि विभावनतो। ‘‘अट्ठकथंयेव गहेत्वा संवण्णनं करिस्सामी’’ति वुत्ते अट्ठकथासु वुत्तत्थेरवादानं बाहिरभावो सियाति तेपि अन्तोकत्तुकामो ‘‘अन्तोगधथेरवाद’’न्ति आह, थेरवादेपि अन्तोकत्वाति वुत्तं होति। संवण्णनन्ति अपरकालकिरियाय कम्मनिद्देसो। पुब्बे वुत्तं तु ‘‘संवण्णन’’न्ति वचनं तत्थेव ‘‘समारभन्तो’’ति पुब्बकालकिरियाय कम्मभावेन योजेतब्बं। सम्माति वत्तब्बे गाथाबन्धवसेन रस्सभावो कतोति वेदितब्बो।

    Yuttamatthanti ettha tāva majjhimagaṇṭhipade cūḷagaṇṭhipade ca idaṃ vuttaṃ ‘‘yuttamatthanti saṃvaṇṇetabbaṭṭhānassa yuttamatthaṃ, na pana tattha ayuttampi atthīti vuttaṃ hotī’’ti. Mahāgaṇṭhipade panettha na kiñci vuttaṃ. Kenaci pana ‘‘mahāaṭṭhakathānayena vinayayuttiyā vā yuttamattha’’nti vuttaṃ, taṃ yuttaṃ viya dissati mahāpaccariādīsupi katthaci ayuttassāpi atthassa upari vibhāvanato. ‘‘Aṭṭhakathaṃyeva gahetvā saṃvaṇṇanaṃ karissāmī’’ti vutte aṭṭhakathāsu vuttattheravādānaṃ bāhirabhāvo siyāti tepi antokattukāmo ‘‘antogadhatheravāda’’nti āha, theravādepi antokatvāti vuttaṃ hoti. Saṃvaṇṇananti aparakālakiriyāya kammaniddeso. Pubbe vuttaṃ tu ‘‘saṃvaṇṇana’’nti vacanaṃ tattheva ‘‘samārabhanto’’ti pubbakālakiriyāya kammabhāvena yojetabbaṃ. Sammāti vattabbe gāthābandhavasena rassabhāvo katoti veditabbo.

    एवं करणप्पकारं दस्सेत्वा इदानि सोतूहि पटिपज्‍जितब्बविधिं दस्सेन्तो ‘‘तं मे’’तिआदिमाह। इदं वुत्तं होति – इदानि वुच्‍चमानं तं मम संवण्णनं धम्मपदीपस्स तथागतस्स धम्मं सासनधम्मं पाळिधम्मं वा सक्‍कच्‍चं पटिमानयन्ता पूजेन्ता थिरेहि सीलक्खन्धादीहि समन्‍नागतत्ता थेरा, अचिरपब्बजितत्ता नवा, तेसं मज्झे भवत्ता मज्झिमा च भिक्खू पसन्‍नचित्ता यथावुत्तनयेन सप्पयोजनत्ता उपरि वक्खमानविधिना पमाणत्ता च सद्दहित्वा पीतिसोमनस्सयुत्तचित्ता इस्सापकता अहुत्वा निसामेन्तु सुणन्तूति। तत्थ धम्मप्पदीपस्साति धम्मोयेव सत्तसन्तानेसु मोहन्धकारविधमनतो पदीपसदिसत्ता पदीपो अस्साति धम्मपदीपो, भगवा। तस्स धम्मपदीपस्स।

    Evaṃ karaṇappakāraṃ dassetvā idāni sotūhi paṭipajjitabbavidhiṃ dassento ‘‘taṃ me’’tiādimāha. Idaṃ vuttaṃ hoti – idāni vuccamānaṃ taṃ mama saṃvaṇṇanaṃ dhammapadīpassa tathāgatassa dhammaṃ sāsanadhammaṃ pāḷidhammaṃ vā sakkaccaṃ paṭimānayantā pūjentā thirehi sīlakkhandhādīhi samannāgatattā therā, acirapabbajitattā navā, tesaṃ majjhe bhavattā majjhimā ca bhikkhū pasannacittā yathāvuttanayena sappayojanattā upari vakkhamānavidhinā pamāṇattā ca saddahitvā pītisomanassayuttacittā issāpakatā ahutvā nisāmentu suṇantūti. Tattha dhammappadīpassāti dhammoyeva sattasantānesu mohandhakāravidhamanato padīpasadisattā padīpo assāti dhammapadīpo, bhagavā. Tassa dhammapadīpassa.

    इदानि अत्तनो संवण्णनाय आगमविसुद्धिं दस्सेत्वा पमाणभावं दस्सेन्तो ‘‘बुद्धेना’’तिआदिमाह। यथेव बुद्धेन यो धम्मो च विनयो च वुत्तो, सो तस्स बुद्धस्स येहि पुत्तेहि धम्मसेनापतिआदीहि तथेव ञातो, तेसं बुद्धपुत्तानं मतिमच्‍चजन्ता सीहळट्ठकथाचरिया यस्मा पुरे अट्ठकथा अकंसूति अयमेत्थ सम्बन्धो। तत्थ धम्मोति सुत्ताभिधम्मे सङ्गण्हाति, विनयोति सकलं विनयपिटकं। एत्तावता च सब्बम्पि बुद्धवचनं निद्दिट्ठं होति। सकलञ्हि बुद्धवचनं धम्मविनयवसेन दुविधं होति। वुत्तोति पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो। न हि भगवता अब्याकतं नाम तन्तिपदं अत्थि, सब्बेसंयेव अत्थो कथितो, तस्मा सम्मासम्बुद्धेनेव तिण्णं पिटकानं अत्थवण्णनाक्‍कमोपि भासितोति दट्ठब्बं। तत्थ तत्थ भगवता पवत्तिता पकिण्णकदेसनायेव हि अट्ठकथा। तथेव ञातोति यथेव बुद्धेन वुत्तो, तथेव एकपदम्पि एकक्खरम्पि अविनासेत्वा अधिप्पायञ्‍च अविकोपेत्वा ञातो विदितोति अत्थो। तेसं मतिमच्‍चजन्ताति तेसं बुद्धपुत्तानं अधिप्पायं अपरिच्‍चजन्ता। अट्ठकथा अकंसूति अट्ठकथायो अकंसु। कत्थचि ‘‘अट्ठकथामकंसू’’ति पाठो दिस्सति, तत्थापि सोयेवत्थो, म-कारो पन पदसन्धिवसेन आगतोति दट्ठब्बो। ‘‘अट्ठकथा’’ति बहुवचननिद्देसेन महापच्‍चरियादिकं सङ्गण्हाति।

    Idāni attano saṃvaṇṇanāya āgamavisuddhiṃ dassetvā pamāṇabhāvaṃ dassento ‘‘buddhenā’’tiādimāha. Yatheva buddhena yo dhammo ca vinayo ca vutto, so tassa buddhassa yehi puttehi dhammasenāpatiādīhi tatheva ñāto, tesaṃ buddhaputtānaṃ matimaccajantā sīhaḷaṭṭhakathācariyā yasmā pure aṭṭhakathā akaṃsūti ayamettha sambandho. Tattha dhammoti suttābhidhamme saṅgaṇhāti, vinayoti sakalaṃ vinayapiṭakaṃ. Ettāvatā ca sabbampi buddhavacanaṃ niddiṭṭhaṃ hoti. Sakalañhi buddhavacanaṃ dhammavinayavasena duvidhaṃ hoti. Vuttoti pāḷito ca atthato ca buddhena bhagavatā vutto. Na hi bhagavatā abyākataṃ nāma tantipadaṃ atthi, sabbesaṃyeva attho kathito, tasmā sammāsambuddheneva tiṇṇaṃ piṭakānaṃ atthavaṇṇanākkamopi bhāsitoti daṭṭhabbaṃ. Tattha tattha bhagavatā pavattitā pakiṇṇakadesanāyeva hi aṭṭhakathā. Tatheva ñātoti yatheva buddhena vutto, tatheva ekapadampi ekakkharampi avināsetvā adhippāyañca avikopetvā ñāto viditoti attho. Tesaṃ matimaccajantāti tesaṃ buddhaputtānaṃ adhippāyaṃ apariccajantā. Aṭṭhakathā akaṃsūti aṭṭhakathāyo akaṃsu. Katthaci ‘‘aṭṭhakathāmakaṃsū’’ti pāṭho dissati, tatthāpi soyevattho, ma-kāro pana padasandhivasena āgatoti daṭṭhabbo. ‘‘Aṭṭhakathā’’ti bahuvacananiddesena mahāpaccariyādikaṃ saṅgaṇhāti.

    तस्माति यस्मा तेसं बुद्धपुत्तानं अधिप्पायं अविकोपेत्वा पुरे अट्ठकथा अकंसु, तस्माति अत्थो। हीति निपातमत्तं हेतुअत्थस्स ‘‘तस्मा’’ति इमिनायेव पकासितत्ता। यदि अट्ठकथासु वुत्तं सब्बम्पि पमाणं, एवं सति तत्थ पमादलेखापि पमाणं सियाति आह ‘‘वज्‍जयित्वान पमादलेख’’न्ति। तत्थ पमादलेखन्ति अपरभागे पोत्थकारुळ्हकाले पमज्‍जित्वा लिखनवसेन पवत्तं पमादपाठं। इदं वुत्तं होति – पमादेन सतिं अपच्‍चुपट्ठपेत्वा अदिन्‍नादानस्स पुब्बपयोगे ‘‘सच्‍चेपि अलिकेपि दुक्‍कट’’न्ति वुत्तवचनसदिसं यं लिखितं, तं वज्‍जयित्वा अपनेत्वा सब्बं पमाणन्ति। वक्खति हि तत्थ –

    Tasmāti yasmā tesaṃ buddhaputtānaṃ adhippāyaṃ avikopetvā pure aṭṭhakathā akaṃsu, tasmāti attho. ti nipātamattaṃ hetuatthassa ‘‘tasmā’’ti imināyeva pakāsitattā. Yadi aṭṭhakathāsu vuttaṃ sabbampi pamāṇaṃ, evaṃ sati tattha pamādalekhāpi pamāṇaṃ siyāti āha ‘‘vajjayitvāna pamādalekha’’nti. Tattha pamādalekhanti aparabhāge potthakāruḷhakāle pamajjitvā likhanavasena pavattaṃ pamādapāṭhaṃ. Idaṃ vuttaṃ hoti – pamādena satiṃ apaccupaṭṭhapetvā adinnādānassa pubbapayoge ‘‘saccepi alikepi dukkaṭa’’nti vuttavacanasadisaṃ yaṃ likhitaṃ, taṃ vajjayitvā apanetvā sabbaṃ pamāṇanti. Vakkhati hi tattha –

    ‘‘महाअट्ठकथायं पन सच्‍चेपि अलिकेपि दुक्‍कटमेव वुत्तं, तं पमादलिखितन्ति वेदितब्बं। न हि अदिन्‍नादानस्स पुब्बपयोगे पाचित्तियट्ठाने दुक्‍कटं नाम अत्थी’’ति (पारा॰ अट्ठ॰ १.९४)।

    ‘‘Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbaṃ. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthī’’ti (pārā. aṭṭha. 1.94).

    केसं पमाणन्ति आह ‘‘सिक्खासु सगारवानं इध पण्डितान’’न्ति। इधाति इमस्मिं सासने। पुन ‘‘यस्मा’’ति वचनस्स को सम्बन्धोति चे? एत्थ ताव महागण्ठिपदे गण्ठिपदे च न किञ्‍चि वुत्तं, मज्झिमगण्ठिपदे पन चूळगण्ठिपदे च इदं वुत्तं ‘‘यस्मा पमाणं, तस्मा निसामेन्तु पसन्‍नचित्ता’’ति। एवमस्स सम्बन्धो दट्ठब्बो। यस्मा अट्ठकथासु वुत्तं पमाणं, तस्मा इध वुत्तम्पि पमाणमेवाति पाठसेसं कत्वा वजिरबुद्धित्थेरो वदति। तत्थ इधाति इमिस्सा समन्तपासादिकायाति अत्थो गहेतब्बो।

    Kesaṃ pamāṇanti āha ‘‘sikkhāsu sagāravānaṃ idha paṇḍitāna’’nti. Idhāti imasmiṃ sāsane. Puna ‘‘yasmā’’ti vacanassa ko sambandhoti ce? Ettha tāva mahāgaṇṭhipade gaṇṭhipade ca na kiñci vuttaṃ, majjhimagaṇṭhipade pana cūḷagaṇṭhipade ca idaṃ vuttaṃ ‘‘yasmā pamāṇaṃ, tasmā nisāmentu pasannacittā’’ti. Evamassa sambandho daṭṭhabbo. Yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, tasmā idha vuttampi pamāṇamevāti pāṭhasesaṃ katvā vajirabuddhitthero vadati. Tattha idhāti imissā samantapāsādikāyāti attho gahetabbo.

    तत्थ ‘‘यस्मा’’ति वचनस्स पठमं वुत्तसम्बन्धवसेन अट्ठकथासु वुत्तं सब्बम्पि पमाणन्ति साधितत्ता इदानि वुच्‍चमानापि संवण्णना केवलं वचनमत्तेनेव भिन्‍ना, अत्थतो पन अट्ठकथायेवाति दस्सेतुं ‘‘ततो च भासन्तरमेवा’’तिआदिमाह। पच्छा वुत्तसम्बन्धवसेन पन इध वुत्तम्पि कस्मा पमाणन्ति चे? यस्मा वचनमत्तं ठपेत्वा एसापि अट्ठकथायेव, तस्मा पमाणन्ति दस्सेतुं ‘‘ततो च भासन्तरमेवा’’तिआदिमाह। एवमाकुलं दुब्बिञ्‍ञेय्यसभावञ्‍च कत्वा गण्ठिपदेसु सम्बन्धो दस्सितो, अनाकुलवचनो च भदन्तबुद्धघोसाचरियो। न हि सो एवमाकुलं कत्वा वत्तुमरहति, तस्मा यथाधिप्पेतमत्थमनाकुलं सुविञ्‍ञेय्यञ्‍च कत्वा यथाठितस्स सम्बन्धवसेनेव दस्सयिस्साम। कथं? यस्मा अट्ठकथासु वुत्तं पमाणं, तस्मा सक्‍कच्‍चं अनुसिक्खितब्बाति एवमेत्थ सम्बन्धो दट्ठब्बो। यदि नाम अट्ठकथासु वुत्तं पमाणं, अयं पन इदानि वुच्‍चमाना कस्मा सक्‍कच्‍चं अनुसिक्खितब्बाति आह ‘‘ततो च भासन्तरमेव हित्वा’’तिआदि। इदं वुत्तं होति – यस्मा अट्ठकथासु वुत्तं पमाणं, यस्मा च अयं संवण्णनापि भासन्तरपरिच्‍चागादिमत्तविसिट्ठा, अत्थतो पन अभिन्‍नाव, ततोयेव च पमाणभूता हेस्सति, तस्मा सक्‍कच्‍चं आदरं कत्वा अनुसिक्खितब्बाति। तथा हि पोराणट्ठकथानं पमाणभावो, इमिस्सा च संवण्णनाय भासन्तरपरिच्‍चागादिमत्तविसिट्ठाय अत्थतो ततो अभिन्‍नभावोति उभयम्पेतं सक्‍कच्‍चं अनुसिक्खितब्बभावहेतूति दट्ठब्बं। न हि केवलं पोराणट्ठकथानं सतिपि पमाणभावे अयं संवण्णना ततो भिन्‍ना अत्थतो अञ्‍ञायेव च सक्‍कच्‍चं अनुसिक्खितब्बाति वत्तुमरहति, नापि इमिस्सा संवण्णनाय ततोअभिन्‍नभावेपि पोराणट्ठकथानं असति पमाणभावे अयं संवण्णना सक्‍कच्‍चं अनुसिक्खितब्बाति वत्तुं युत्तरूपा होति, तस्मा यथावुत्तनयेन उभयम्पेतं सक्‍कच्‍चं अनुसिक्खितब्बभावहेतूति दट्ठब्बं।

    Tattha ‘‘yasmā’’ti vacanassa paṭhamaṃ vuttasambandhavasena aṭṭhakathāsu vuttaṃ sabbampi pamāṇanti sādhitattā idāni vuccamānāpi saṃvaṇṇanā kevalaṃ vacanamatteneva bhinnā, atthato pana aṭṭhakathāyevāti dassetuṃ ‘‘tato ca bhāsantaramevā’’tiādimāha. Pacchā vuttasambandhavasena pana idha vuttampi kasmā pamāṇanti ce? Yasmā vacanamattaṃ ṭhapetvā esāpi aṭṭhakathāyeva, tasmā pamāṇanti dassetuṃ ‘‘tato ca bhāsantaramevā’’tiādimāha. Evamākulaṃ dubbiññeyyasabhāvañca katvā gaṇṭhipadesu sambandho dassito, anākulavacano ca bhadantabuddhaghosācariyo. Na hi so evamākulaṃ katvā vattumarahati, tasmā yathādhippetamatthamanākulaṃ suviññeyyañca katvā yathāṭhitassa sambandhavaseneva dassayissāma. Kathaṃ? Yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, tasmā sakkaccaṃ anusikkhitabbāti evamettha sambandho daṭṭhabbo. Yadi nāma aṭṭhakathāsu vuttaṃ pamāṇaṃ, ayaṃ pana idāni vuccamānā kasmā sakkaccaṃ anusikkhitabbāti āha ‘‘tato ca bhāsantarameva hitvā’’tiādi. Idaṃ vuttaṃ hoti – yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, yasmā ca ayaṃ saṃvaṇṇanāpi bhāsantarapariccāgādimattavisiṭṭhā, atthato pana abhinnāva, tatoyeva ca pamāṇabhūtā hessati, tasmā sakkaccaṃ ādaraṃ katvā anusikkhitabbāti. Tathā hi porāṇaṭṭhakathānaṃ pamāṇabhāvo, imissā ca saṃvaṇṇanāya bhāsantarapariccāgādimattavisiṭṭhāya atthato tato abhinnabhāvoti ubhayampetaṃ sakkaccaṃ anusikkhitabbabhāvahetūti daṭṭhabbaṃ. Na hi kevalaṃ porāṇaṭṭhakathānaṃ satipi pamāṇabhāve ayaṃ saṃvaṇṇanā tato bhinnā atthato aññāyeva ca sakkaccaṃ anusikkhitabbāti vattumarahati, nāpi imissā saṃvaṇṇanāya tatoabhinnabhāvepi porāṇaṭṭhakathānaṃ asati pamāṇabhāve ayaṃ saṃvaṇṇanā sakkaccaṃ anusikkhitabbāti vattuṃ yuttarūpā hoti, tasmā yathāvuttanayena ubhayampetaṃ sakkaccaṃ anusikkhitabbabhāvahetūti daṭṭhabbaṃ.

    ततोति अट्ठकथातो। भासन्तरमेव हित्वाति कञ्‍चुकसदिसं सीहळभासं अपनेत्वा। वित्थारमग्गञ्‍च समासयित्वाति पोराणट्ठकथासु उपरि वुच्‍चमानम्पि आनेत्वा तत्थ तत्थ पपञ्‍चितं ‘‘ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्‍नोति भिक्खू’’ति (पारा॰ ४५) एत्थ अपलोकनादीनं चतुन्‍नम्पि कम्मानं वित्थारकथा विय तादिसं वित्थारमग्गं सङ्खिपित्वा वण्णयिस्सामाति अधिप्पायो। तथा हि वक्खति –

    Tatoti aṭṭhakathāto. Bhāsantarameva hitvāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Vitthāramaggañca samāsayitvāti porāṇaṭṭhakathāsu upari vuccamānampi ānetvā tattha tattha papañcitaṃ ‘‘ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhū’’ti (pārā. 45) ettha apalokanādīnaṃ catunnampi kammānaṃ vitthārakathā viya tādisaṃ vitthāramaggaṃ saṅkhipitvā vaṇṇayissāmāti adhippāyo. Tathā hi vakkhati –

    ‘‘एत्थ च ञत्तिचतुत्थकम्मं एकमेव आगतं, इमस्मिं पन ठाने ठत्वा चत्तारि सङ्घकम्मानि नीहरित्वा वित्थारतो कथेतब्बानीति सब्बअट्ठकथासु वुत्तं, तानि च ‘अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्म’न्ति पटिपाटिया ठपेत्वा वित्थारेन खन्धकतो परिवारावसाने कम्मविभङ्गतो च पाळिं आहरित्वा कथितानि। तानि मयं परिवारावसाने कम्मविभङ्गेयेव वण्णयिस्साम। एवञ्हि सति पठमपाराजिकवण्णना च न भारिया भविस्सति, यथाठिताय च पाळिया वण्णना सुविञ्‍ञेय्या भविस्सति, तानि च ठानानि असुञ्‍ञानि भविस्सन्ति, तस्मा अनुपदवण्णनमेव करोमा’’ति (पारा॰ अट्ठ॰ १.४५ भिक्खुपदभाजनीयवण्णना)।

    ‘‘Ettha ca ñatticatutthakammaṃ ekameva āgataṃ, imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbānīti sabbaaṭṭhakathāsu vuttaṃ, tāni ca ‘apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’nti paṭipāṭiyā ṭhapetvā vitthārena khandhakato parivārāvasāne kammavibhaṅgato ca pāḷiṃ āharitvā kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva vaṇṇayissāma. Evañhi sati paṭhamapārājikavaṇṇanā ca na bhāriyā bhavissati, yathāṭhitāya ca pāḷiyā vaṇṇanā suviññeyyā bhavissati, tāni ca ṭhānāni asuññāni bhavissanti, tasmā anupadavaṇṇanameva karomā’’ti (pārā. aṭṭha. 1.45 bhikkhupadabhājanīyavaṇṇanā).

    विनिच्छयं सब्बमसेसयित्वाति तंतंअट्ठकथासु वुत्तं सब्बम्पि विनिच्छयं असेसयित्वा सेसं अकत्वा, किञ्‍चिमत्तम्पि अपरिच्‍चजित्वाति वुत्तं होति। वण्णितुं युत्तरूपं हुत्वा अनुक्‍कमेन आगतं पाळिं अपरिच्‍चजित्वा संवण्णनतो सीहळट्ठकथासु अयुत्तट्ठाने वण्णितं यथाठानेयेव संवण्णनतो च वुत्तं ‘‘तन्तिक्‍कमं किञ्‍चि अवोक्‍कमित्वा’’ति, किञ्‍चि पाळिक्‍कमं अनतिक्‍कमित्वा अनुक्‍कमेनेव वण्णयिस्सामाति अधिप्पायो।

    Vinicchayaṃsabbamasesayitvāti taṃtaṃaṭṭhakathāsu vuttaṃ sabbampi vinicchayaṃ asesayitvā sesaṃ akatvā, kiñcimattampi apariccajitvāti vuttaṃ hoti. Vaṇṇituṃ yuttarūpaṃ hutvā anukkamena āgataṃ pāḷiṃ apariccajitvā saṃvaṇṇanato sīhaḷaṭṭhakathāsu ayuttaṭṭhāne vaṇṇitaṃ yathāṭhāneyeva saṃvaṇṇanato ca vuttaṃ ‘‘tantikkamaṃ kiñci avokkamitvā’’ti, kiñci pāḷikkamaṃ anatikkamitvā anukkameneva vaṇṇayissāmāti adhippāyo.

    सुत्तन्तिकानं वचनानमत्थन्ति सुत्तन्तपाळियं आगतानम्पि वचनानमत्थं। सीहळट्ठकथासु ‘‘सुत्तन्तिकानं भारो’’ति वत्वा अवुत्तानम्पि वेरञ्‍जकण्डादीसु झानकथाआनापानस्सतिसमआधिआदीनं सुत्तन्तवचनानमत्थं तंतंसुत्तानुरूपं सब्बसो परिदीपयिस्सामीति अधिप्पायो। हेस्सतीति भविस्सति, करियिस्सतीति वा अत्थो। एत्थ च पठमस्मिं अत्थविकप्पे भासन्तरपरिच्‍चागादिकं चतुब्बिधं किच्‍चं निप्फादेत्वा सुत्तन्तिकानं वचनानमत्थं परिदीपयन्ती अयं वण्णना भविस्सतीति वण्णनाय वसेन समानकत्तुकता वेदितब्बा। पच्छिमस्मिं अत्थविकप्पे पन हेट्ठावुत्तभासन्तरपरिच्‍चागादिं कत्वा सुत्तन्तिकानं वचनानमत्थं परिदीपयन्ती अयं वण्णना अम्हेहि करियिस्सतीति एवं आचरियवसेन समानकत्तुकता वेदितब्बा। वण्णनापीति एत्थ अपिसद्दं गहेत्वा ‘‘तस्मापि सक्‍कच्‍चं अनुसिक्खितब्बाति योजेतब्ब’’न्ति चूळगण्ठिपदे वुत्तं। तत्थ पुब्बे वुत्तप्पयोजनविसेसं पमाणभावञ्‍च सम्पिण्डेतीति अधिप्पायो। मज्झिमगण्ठिपदे पन ‘‘तस्मा सक्‍कच्‍चं अनुसिक्खितब्बापी’’ति सम्बन्धो वुत्तो। एत्थ पन न केवलं अयं वण्णना हेस्सति, अथ खो अनुसिक्खितब्बापीति इममत्थं सम्पिण्डेतीति अधिप्पायो। एत्थापि यथाठितवसेनेव अपिसद्दस्स अत्थो गहेतब्बोति अम्हाकं खन्ति। इदं वुत्तं होति – यस्मा अट्ठकथासु वुत्तं पमाणं, यस्मा च अयं वण्णनापि ततो अभिन्‍नत्ता पमाणभूतायेव हेस्सति, तस्मा सक्‍कच्‍चं अनुसिक्खितब्बाति।

    Suttantikānaṃ vacanānamatthanti suttantapāḷiyaṃ āgatānampi vacanānamatthaṃ. Sīhaḷaṭṭhakathāsu ‘‘suttantikānaṃ bhāro’’ti vatvā avuttānampi verañjakaṇḍādīsu jhānakathāānāpānassatisamaādhiādīnaṃ suttantavacanānamatthaṃ taṃtaṃsuttānurūpaṃ sabbaso paridīpayissāmīti adhippāyo. Hessatīti bhavissati, kariyissatīti vā attho. Ettha ca paṭhamasmiṃ atthavikappe bhāsantarapariccāgādikaṃ catubbidhaṃ kiccaṃ nipphādetvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā bhavissatīti vaṇṇanāya vasena samānakattukatā veditabbā. Pacchimasmiṃ atthavikappe pana heṭṭhāvuttabhāsantarapariccāgādiṃ katvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā amhehi kariyissatīti evaṃ ācariyavasena samānakattukatā veditabbā. Vaṇṇanāpīti ettha apisaddaṃ gahetvā ‘‘tasmāpi sakkaccaṃ anusikkhitabbāti yojetabba’’nti cūḷagaṇṭhipade vuttaṃ. Tattha pubbe vuttappayojanavisesaṃ pamāṇabhāvañca sampiṇḍetīti adhippāyo. Majjhimagaṇṭhipade pana ‘‘tasmā sakkaccaṃ anusikkhitabbāpī’’ti sambandho vutto. Ettha pana na kevalaṃ ayaṃ vaṇṇanā hessati, atha kho anusikkhitabbāpīti imamatthaṃ sampiṇḍetīti adhippāyo. Etthāpi yathāṭhitavaseneva apisaddassa attho gahetabboti amhākaṃ khanti. Idaṃ vuttaṃ hoti – yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, yasmā ca ayaṃ vaṇṇanāpi tato abhinnattā pamāṇabhūtāyeva hessati, tasmā sakkaccaṃ anusikkhitabbāti.

    गन्थारम्भकथावण्णना निट्ठिता।

    Ganthārambhakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact