Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၄. ဂယာသီသသုတ္တံ

    4. Gayāsīsasuttaṃ

    ၆၄. ဧကံ သမယံ ဘဂဝာ ဂယာယံ ဝိဟရတိ ဂယာသီသေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ။ပေ.။ ‘‘ပုဗ္ဗာဟံ, ဘိက္ခဝေ, သမ္ဗောဓာ အနဘိသမ္ဗုဒ္ဓော ဗောဓိသတ္တောဝ သမာနော ဩဘာသညေဝ ခော သဉ္ဇာနာမိ, နော စ ရူပာနိ ပသ္သာမိ’’။

    64. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi…pe… ‘‘pubbāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho sañjānāmi, no ca rūpāni passāmi’’.

    ‘‘တသ္သ မယ္ဟံ, ဘိက္ခဝေ, ဧတဒဟောသိ – ‘သစေ ခော အဟံ ဩဘာသဉ္စေဝ သဉ္ဇာနေယ္ယံ ရူပာနိ စ ပသ္သေယ္ယံ; ဧဝံ မေ ဣဒံ ဉာဏဒသ္သနံ ပရိသုဒ္ဓတရံ အသ္သာ’’’တိ။

    ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

    ‘‘သော ခော အဟံ, ဘိက္ခဝေ, အပရေန သမယေန အပ္ပမတ္တော အာတာပီ ပဟိတတ္တော ဝိဟရန္တော ဩဘာသဉ္စေဝ သဉ္ဇာနာမိ, ရူပာနိ စ ပသ္သာမိ; နော စ ခော တာဟိ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌာမိ သလ္လပာမိ သာကစ္ဆံ သမာပဇ္ဇာမိ။

    ‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi; no ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi.

    ‘‘တသ္သ မယ္ဟံ, ဘိက္ခဝေ, ဧတဒဟောသိ – ‘သစေ ခော အဟံ ဩဘာသဉ္စေဝ သဉ္ဇာနေယ္ယံ, ရူပာနိ စ ပသ္သေယ္ယံ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌေယ္ယံ သလ္လပေယ္ယံ သာကစ္ဆံ သမာပဇ္ဇေယ္ယံ; ဧဝံ မေ ဣဒံ ဉာဏဒသ္သနံ ပရိသုဒ္ဓတရံ အသ္သာ’’’တိ။

    ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

    ‘‘သော ခော အဟံ, ဘိက္ခဝေ, အပရေန သမယေန အပ္ပမတ္တော အာတာပီ ပဟိတတ္တော ဝိဟရန္တော ဩဘာသဉ္စေဝ သဉ္ဇာနာမိ, ရူပာနိ စ ပသ္သာမိ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌာမိ သလ္လပာမိ သာကစ္ဆံ သမာပဇ္ဇာမိ; နော စ ခော တာ ဒေဝတာ ဇာနာမိ – ဣမာ ဒေဝတာ အမုကမ္ဟာ ဝာ အမုကမ္ဟာ ဝာ ဒေဝနိကာယာတိ။

    ‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi; no ca kho tā devatā jānāmi – imā devatā amukamhā vā amukamhā vā devanikāyāti.

    ‘‘တသ္သ မယ္ဟံ, ဘိက္ခဝေ, ဧတဒဟောသိ – ‘သစေ ခော အဟံ ဩဘာသဉ္စေဝ သဉ္ဇာနေယ္ယံ, ရူပာနိ စ ပသ္သေယ္ယံ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌေယ္ယံ သလ္လပေယ္ယံ သာကစ္ဆံ သမာပဇ္ဇေယ္ယံ, တာ စ ဒေဝတာ ဇာနေယ္ယံ – ဣမာ ဒေဝတာ အမုကမ္ဟာ ဝာ အမုကမ္ဟာ ဝာ ဒေဝနိကာယာ’တိ; ဧဝံ မေ ဣဒံ ဉာဏဒသ္သနံ ပရိသုဒ္ဓတရံ အသ္သာ’’’တိ။

    ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ – imā devatā amukamhā vā amukamhā vā devanikāyā’ti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

    ‘‘သော ခော အဟံ, ဘိက္ခဝေ, အပရေန သမယေန အပ္ပမတ္တော အာတာပီ ပဟိတတ္တော ဝိဟရန္တော ဩဘာသဉ္စေဝ သဉ္ဇာနာမိ, ရူပာနိ စ ပသ္သာမိ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌာမိ သလ္လပာမိ သာကစ္ဆံ သမာပဇ္ဇာမိ, တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ အမုကမ္ဟာ ဝာ အမုကမ္ဟာ ဝာ ဒေဝနိကာယာ’တိ; နော စ ခော တာ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဣတော စုတာ တတ္ထ ဥပပန္နာ’တိ။ပေ.။ တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဣတော စုတာ တတ္ထ ဥပပန္နာ’တိ; နော စ ခော တာ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဧဝမာဟာရာ ဧဝံသုခဒုက္ခပ္ပဋိသံဝေဒိနိယော’တိ ။ပေ.။ တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဧဝမာဟာရာ ဧဝံသုခဒုက္ခပ္ပဋိသံဝေဒိနိယော’တိ; နော စ ခော တာ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဧဝံဒီဃာယုကာ ဧဝံစိရဋ္ဌိတိကာ’တိ။ပေ.။ တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဧဝံဒီဃာယုကာ ဧဝံစိရဋ္ဌိတိကာ’တိ; နော စ ခော တာ ဒေဝတာ ဇာနာမိ ယဒိ ဝာ မေ ဣမာဟိ ဒေဝတာဟိ သဒ္ဓိံ သန္နိဝုတ္ထပုဗ္ဗံ ယဒိ ဝာ န သန္နိဝုတ္ထပုဗ္ဗန္တိ။

    ‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti; no ca kho tā devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti…pe… tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti; no ca kho tā devatā jānāmi – ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti …pe… tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti; no ca kho tā devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti…pe… tā ca devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti; no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

    ‘‘တသ္သ မယ္ဟံ, ဘိက္ခဝေ, ဧတဒဟောသိ – ‘သစေ ခော အဟံ ဩဘာသဉ္စေဝ သဉ္ဇာနေယ္ယံ, ရူပာနိ စ ပသ္သေယ္ယံ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌေယ္ယံ သလ္လပေယ္ယံ သာကစ္ဆံ သမာပဇ္ဇေယ္ယံ , တာ စ ဒေဝတာ ဇာနေယ္ယံ – ‘ဣမာ ဒေဝတာ အမုကမ္ဟာ ဝာ အမုကမ္ဟာ ဝာ ဒေဝနိကာယာ’တိ, တာ စ ဒေဝတာ ဇာနေယ္ယံ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဣတော စုတာ တတ္ထ ဥပပန္နာ’တိ, တာ စ ဒေဝတာ ဇာနေယ္ယံ – ‘ဣမာ ဒေဝတာ ဧဝမာဟာရာ ဧဝံသုခဒုက္ခပ္ပဋိသံဝေဒိနိယော’တိ, တာ စ ဒေဝတာ ဇာနေယ္ယံ – ‘ဣမာ ဒေဝတာ ဧဝံဒီဃာယုကာ ဧဝံစိရဋ္ဌိတိကာ’တိ, တာ စ ဒေဝတာ ဇာနေယ္ယံ ယဒိ ဝာ မေ ဣမာဟိ ဒေဝတာဟိ သဒ္ဓိံ သန္နိဝုတ္ထပုဗ္ဗံ ယဒိ ဝာ န သန္နိဝုတ္ထပုဗ္ဗန္တိ; ဧဝံ မေ ဣဒံ ဉာဏဒသ္သနံ ပရိသုဒ္ဓတရံ အသ္သာ’’’တိ။

    ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ , tā ca devatā jāneyyaṃ – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti, tā ca devatā jāneyyaṃ – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti, tā ca devatā jāneyyaṃ – ‘imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti, tā ca devatā jāneyyaṃ – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

    ‘‘သော ခော အဟံ, ဘိက္ခဝေ, အပရေန သမယေန အပ္ပမတ္တော အာတာပီ ပဟိတတ္တော ဝိဟရန္တော ဩဘာသဉ္စေဝ သဉ္ဇာနာမိ, ရူပာနိ စ ပသ္သာမိ, တာဟိ စ ဒေဝတာဟိ သဒ္ဓိံ သန္တိဋ္ဌာမိ သလ္လပာမိ သာကစ္ဆံ သမာပဇ္ဇာမိ, တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ အမုကမ္ဟာ ဝာ အမုကမ္ဟာ ဝာ ဒေဝနိကာယာ’တိ, တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဣမသ္သ ကမ္မသ္သ ဝိပာကေန ဣတော စုတာ တတ္ထ ဥပပန္နာ’တိ, တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဧဝမာဟာရာ ဧဝံသုခဒုက္ခပ္ပဋိသံဝေဒိနိယော’တိ , တာ စ ဒေဝတာ ဇာနာမိ – ‘ဣမာ ဒေဝတာ ဧဝံဒီဃာယုကာ ဧဝံစိရဋ္ဌိတိကာ’တိ, တာ စ ဒေဝတာ ဇာနာမိ ယဒိ ဝာ မေ ဒေဝတာဟိ သဒ္ဓိံ သန္နိဝုတ္ထပုဗ္ဗံ ယဒိ ဝာ န သန္နိဝုတ္ထပုဗ္ဗန္တိ။

    ‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti, tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti, tā ca devatā jānāmi – ‘imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti , tā ca devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti, tā ca devatā jānāmi yadi vā me devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

    ‘‘ယာဝကီဝဉ္စ မေ, ဘိက္ခဝေ, ဧဝံ အဋ္ဌပရိဝဋ္ဋံ အဓိဒေဝဉာဏဒသ္သနံ န သုဝိသုဒ္ဓံ အဟောသိ, နေဝ တာဝာဟံ, ဘိက္ခဝေ, ‘သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓော’တိ 1 ပစ္စညာသိံ။ ယတော စ ခော မေ , ဘိက္ခဝေ, ဧဝံ အဋ္ဌပရိဝဋ္ဋံ အဓိဒေဝဉာဏဒသ္သနံ သုဝိသုဒ္ဓံ အဟောသိ, အထာဟံ, ဘိက္ခဝေ, ‘သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓော’တိ ပစ္စညာသိံ; ဉာဏဉ္စ ပန မေ ဒသ္သနံ ဥဒပာဒိ; အကုပ္ပာ မေ စေတောဝိမုတ္တိ 2; အယမန္တိမာ ဇာတိ နတ္ထိ ဒာနိ ပုနဗ္ဘဝော’’တိ။ စတုတ္ထံ။

    ‘‘Yāvakīvañca me, bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti 3 paccaññāsiṃ. Yato ca kho me , bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ; ñāṇañca pana me dassanaṃ udapādi; akuppā me cetovimutti 4; ayamantimā jāti natthi dāni punabbhavo’’ti. Catutthaṃ.







    Footnotes:
    1. အဘိသမ္ဗုဒ္ဓော (သီ. သ္ယာ. ပီ.)
    2. ဝိမုတ္တိ (က. သီ. က.)
    3. abhisambuddho (sī. syā. pī.)
    4. vimutti (ka. sī. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၄. ဂယာသီသသုတ္တဝဏ္ဏနာ • 4. Gayāsīsasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၅. ဣစ္ဆာသုတ္တာဒိဝဏ္ဏနာ • 1-5. Icchāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact