Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    हरणककथावण्णना

    Haraṇakakathāvaṇṇanā

    १११. हरणककथायं हरणकन्ति हरियमानं। अभिमुखं कत्वा कड्ढनं आकड्ढनं, सेसदिसाकड्ढनं विकड्ढनंपादं अग्घति, पाराजिकमेवाति एत्थ अन्तं न गण्हामीति असल्‍लक्खितत्ता अन्तस्स च गण्हिस्सामीति सल्‍लक्खितस्सेव पटस्स एकदेसत्ता पाराजिकं वुत्तं। सहभण्डहारकन्ति भण्डहारकेन सद्धिं। सन्तज्‍जेत्वाति धनुआदीहि सन्तज्‍जेत्वा।

    111. Haraṇakakathāyaṃ haraṇakanti hariyamānaṃ. Abhimukhaṃ katvā kaḍḍhanaṃ ākaḍḍhanaṃ, sesadisākaḍḍhanaṃ vikaḍḍhanaṃ. Pādaṃ agghati, pārājikamevāti ettha antaṃ na gaṇhāmīti asallakkhitattā antassa ca gaṇhissāmīti sallakkhitasseva paṭassa ekadesattā pārājikaṃ vuttaṃ. Sahabhaṇḍahārakanti bhaṇḍahārakena saddhiṃ. Santajjetvāti dhanuādīhi santajjetvā.

    सोति भण्डहारको। अनज्झावुत्थकन्ति अपरिग्गहितकं, असामिकन्ति अत्थो।

    Soti bhaṇḍahārako. Anajjhāvutthakanti apariggahitakaṃ, asāmikanti attho.

    आहरापेन्ते दातब्बन्ति एत्थ ‘‘छड्डेत्वा धुरं निक्खिपित्वा गतानम्पि निरालयानं पुन आहरापनस्स वुत्तत्ता भिक्खूनम्पि अत्तनो सन्तके परिक्खारे अच्छिन्दित्वा परेहि गहिते तत्थ धुरनिक्खेपं कत्वापि पुन तं बलक्‍कारेनपि आहरापेतुं वट्टती’’ति देसवासिनो आचरिया वदन्ति, सीहळदीपवासिनो पन तं केचि आचरिया न इच्छन्ति। तेनेव महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं ‘‘अम्हाकं पन तं न रुच्‍चती’’ति। अञ्‍ञेसूति महापच्‍चरिआदीसु। विचारणा एव नत्थीति तत्थापि पटिक्खेपाभावतो अयमेवत्थोति वुत्तं होति।

    Āharāpente dātabbanti ettha ‘‘chaḍḍetvā dhuraṃ nikkhipitvā gatānampi nirālayānaṃ puna āharāpanassa vuttattā bhikkhūnampi attano santake parikkhāre acchinditvā parehi gahite tattha dhuranikkhepaṃ katvāpi puna taṃ balakkārenapi āharāpetuṃ vaṭṭatī’’ti desavāsino ācariyā vadanti, sīhaḷadīpavāsino pana taṃ keci ācariyā na icchanti. Teneva mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ ‘‘amhākaṃ pana taṃ na ruccatī’’ti. Aññesūti mahāpaccariādīsu. Vicāraṇā eva natthīti tatthāpi paṭikkhepābhāvato ayamevatthoti vuttaṃ hoti.

    हरणककथावण्णना निट्ठिता।

    Haraṇakakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / हरणककथावण्णना • Haraṇakakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact