Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपनिधिकथावण्णना

    Upanidhikathāvaṇṇanā

    ११२. उपनिधिकथायं ‘‘सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना अञ्‍ञस्मिं पयोगे अकतेपि रज्‍जसङ्खोभादिकाले ‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कते पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति। अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सङ्गोपनत्थाय निक्खित्तकालतो पट्ठाय तप्पटिबद्धत्ता आरक्खाय भण्डसामिकट्ठाने ठितत्ता ठानस्स च तदायत्तताय ठानाचावनस्स अलब्भनतो नत्थि अवहारोति अधिप्पायो।

    112. Upanidhikathāyaṃ ‘‘saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanapayogaṃ vinā aññasmiṃ payoge akatepi rajjasaṅkhobhādikāle ‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe kate pārājikameva paṭisāmanapayogassa katattā’’ti vadanti. Attano hatthe nikkhittattāti ettha attano hatthe saṅgopanatthāya nikkhittakālato paṭṭhāya tappaṭibaddhattā ārakkhāya bhaṇḍasāmikaṭṭhāne ṭhitattā ṭhānassa ca tadāyattatāya ṭhānācāvanassa alabbhanato natthi avahāroti adhippāyo.

    धम्मं वाचापेत्वाति धम्मं कथापेत्वा। एसेव नयोति उद्धारेयेव पाराजिकं। कस्मा? अञ्‍ञेहि असाधारणस्स अभिञ्‍ञाणस्स वुत्तत्ता। ‘‘अञ्‍ञं तादिसमेव गण्हन्ते युज्‍जतीति इदं सञ्‍ञाणं कथेन्तेनेव ‘असुकस्मिं ठाने’ति ओकासस्स च नियमितत्ता तस्मिं ठाने ठितं पत्तं अपनेत्वा तस्मिं ओकासे अञ्‍ञं तादिसमेव पच्छा ठपितं पत्तं सन्धाय कथित’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। चोरेन सल्‍लक्खितपत्तस्स गहणाभावेपि ‘‘इदं थेनेत्वा गण्हिस्सामी’’ति तस्मिं ओकासे ठिते तादिसे वत्थुमत्ते तस्स थेय्यचित्तसब्भावतो अञ्‍ञं तादिसमेव गण्हन्ते युज्‍जतीति चोरस्स अवहारो दस्सितो। पदवारेनाति थेरेन नीहरित्वा दिन्‍नं पत्तं गहेत्वा गच्छतो चोरस्स पदवारेन। तं अतादिसमेव गण्हन्ते युज्‍जतीति ‘‘ममायं पत्तो न होती’’ति वा ‘‘मया कथितो अयं पत्तो न होती’’ति वा जानित्वा थेय्यचित्तेन गण्हन्तस्स ‘‘इदं थेनेत्वा गण्हिस्सामी’’ति वत्थुमत्ते थेय्यचित्तं उप्पादेत्वा गण्हन्तस्स च अवहारसब्भावतो वुत्तं।

    Dhammaṃ vācāpetvāti dhammaṃ kathāpetvā. Eseva nayoti uddhāreyeva pārājikaṃ. Kasmā? Aññehi asādhāraṇassa abhiññāṇassa vuttattā. ‘‘Aññaṃ tādisameva gaṇhante yujjatīti idaṃ saññāṇaṃ kathenteneva ‘asukasmiṃ ṭhāne’ti okāsassa ca niyamitattā tasmiṃ ṭhāne ṭhitaṃ pattaṃ apanetvā tasmiṃ okāse aññaṃ tādisameva pacchā ṭhapitaṃ pattaṃ sandhāya kathita’’nti tīsupi gaṇṭhipadesu vuttaṃ. Corena sallakkhitapattassa gahaṇābhāvepi ‘‘idaṃ thenetvā gaṇhissāmī’’ti tasmiṃ okāse ṭhite tādise vatthumatte tassa theyyacittasabbhāvato aññaṃ tādisameva gaṇhante yujjatīti corassa avahāro dassito. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Taṃ atādisameva gaṇhante yujjatīti ‘‘mamāyaṃ patto na hotī’’ti vā ‘‘mayā kathito ayaṃ patto na hotī’’ti vā jānitvā theyyacittena gaṇhantassa ‘‘idaṃ thenetvā gaṇhissāmī’’ti vatthumatte theyyacittaṃ uppādetvā gaṇhantassa ca avahārasabbhāvato vuttaṃ.

    गामद्वारन्ति समणसारुप्पं वोहारमत्तमेतं, अन्तोगामं इच्‍चेव वुत्तं होति। वुत्तनयेनेव थेरस्स पाराजिकन्ति थेय्यचित्तेनेव परसन्तकस्स गहितत्ता उद्धारेयेव थेरस्स पाराजिकं। चोरस्स दुक्‍कटन्ति असुद्धचित्तेन गहितत्ता गहितकाले चोरस्स दुक्‍कटं। वुत्तनयेनेव उभिन्‍नम्पि दुक्‍कटन्ति चोरस्स सामिकेन दिन्‍नत्ता पाराजिकं नत्थि, असुद्धचित्तेन गहितत्ता दुक्‍कटं, थेरस्स पन अत्तनो सन्तकेपि असुद्धचित्तताय दुक्‍कटन्ति।

    Gāmadvāranti samaṇasāruppaṃ vohāramattametaṃ, antogāmaṃ icceva vuttaṃ hoti. Vuttanayeneva therassapārājikanti theyyacitteneva parasantakassa gahitattā uddhāreyeva therassa pārājikaṃ. Corassa dukkaṭanti asuddhacittena gahitattā gahitakāle corassa dukkaṭaṃ. Vuttanayeneva ubhinnampi dukkaṭanti corassa sāmikena dinnattā pārājikaṃ natthi, asuddhacittena gahitattā dukkaṭaṃ, therassa pana attano santakepi asuddhacittatāya dukkaṭanti.

    आणत्तिया गहितत्ताति एत्थ ‘‘पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा’’ति एवं थेरेन कतआणत्तिया विहारस्स परभागे उपचारतो पट्ठाय याव तस्स गामस्स परतो उपचारो, ताव सब्बं खेत्तमेव जातन्ति अधिप्पायो। मग्गतो ओक्‍कम्माति एत्थ उभिन्‍नं सकटचक्‍कमग्गानं अन्तराळम्पि मग्गोयेवाति दट्ठब्बं। अट्ठत्वा अनिसीदित्वाति एत्थ विहारं पविसित्वा सीसादीसु भारं भूमियं अनिक्खिपित्वाव तिट्ठन्तो निसीदन्तो वा विस्समित्वा थेय्यचित्ते वूपसन्ते पुन थेय्यचित्तं उप्पादेत्वा गच्छति चे, पादुद्धारेन कारेतब्बो। सचे भूमियं निक्खिपित्वा पुन तं गहेत्वा गच्छति, उद्धारेन कारेतब्बो। कस्मा? आणापकस्स आणत्तिया यं कत्तब्बं, तस्स ताव परिनिट्ठितत्ता। केचि पन ‘‘पुरिमस्मिं थेय्यचित्ते अवूपसन्तेपि वुत्तनयेनेव विस्समित्वा गच्छतो पादुद्धारेन उद्धारेन वा कारेतब्बो’’ति वदन्ति, ‘‘असुकं नाम गामन्ति अनियमेत्वा ‘अन्तोगामं पविसिस्सामा’ति अविसेसेन वुत्ते विहारसामन्ता सब्बोपि गोचरगामो खेत्तमेवा’’तिपि वदन्ति। सेसन्ति मग्गुक्‍कमनविहाराभिमुखगमनादि सब्बं। पुरिमसदिसमेवाति अनाणत्तिया गहितेपि सामिकस्स कथेत्वा गहितत्ता हेट्ठा वुत्तविहारूपचारादि सब्बं खेत्तमेवाति कत्वा वुत्तं।

    Āṇattiyā gahitattāti ettha ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti evaṃ therena kataāṇattiyā vihārassa parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ khettameva jātanti adhippāyo. Maggato okkammāti ettha ubhinnaṃ sakaṭacakkamaggānaṃ antarāḷampi maggoyevāti daṭṭhabbaṃ. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvāva tiṭṭhanto nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāva pariniṭṭhitattā. Keci pana ‘‘purimasmiṃ theyyacitte avūpasantepi vuttanayeneva vissamitvā gacchato pāduddhārena uddhārena vā kāretabbo’’ti vadanti, ‘‘asukaṃ nāma gāmanti aniyametvā ‘antogāmaṃ pavisissāmā’ti avisesena vutte vihārasāmantā sabbopi gocaragāmo khettamevā’’tipi vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ.

    एसेव नयोति ‘‘अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा’’तिआदिना वुत्तनयं अतिदिसति। निमित्ते वा कतेति ‘‘चीवरं मे किलिट्ठं, को नु खो रजित्वा दस्सती’’तिआदिना निमित्ते कते। वुत्तनयेनेवाति अनाणत्तस्स थेरेन सद्धिं पत्तचीवरं गहेत्वा गमनवारे वुत्तनयेनेव। एकपस्से वाति विहारस्स महन्तताय अत्तानं अदस्सेत्वा एकस्मिं पस्से वसन्तो वा। थेय्यचित्तेन परिभुञ्‍जन्तो जीरापेतीति थेय्यचित्ते उप्पन्‍ने ठानाचावनं अकत्वा निवत्थपारुतनीहारेनेव परिभुञ्‍जन्तो जीरापेति, ठाना चावेन्तस्स पन थेय्यचित्ते सति पाराजिकमेव सीसे भारं खन्धे करणादीसु विय। यथा तथा वा नस्सतीति अग्गिआदिना वा उपचिकादीहि खादितं वा नस्सति।

    Eseva nayoti ‘‘antarāmagge theyyacittaṃ uppādetvā’’tiādinā vuttanayaṃ atidisati. Nimitte vā kateti ‘‘cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatī’’tiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasse vāti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe vasanto vā. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya. Yathā tathā vā nassatīti aggiādinā vā upacikādīhi khāditaṃ vā nassati.

    अञ्‍ञो वा कोचीति इमिना पन येन ठपितं, सोपि सङ्गहितोति वेदितब्बं। तव थूलसाटको लद्धोतिआदिना मुसावादे दुक्‍कटं अदिन्‍नादानपयोगत्ता। इतरं गण्हतो उद्धारे पाराजिकन्ति एत्थ ‘‘पविसित्वा तव साटकं गण्हाही’’ति इमिनाव उपनिधिभावतो मुत्तत्ता सामिकस्स इतरं गण्हतोपि अत्तनो साटके आलयस्स सब्भावतो च उद्धारे पाराजिकं वुत्तं। न जानन्तीति तेन वुत्तं वचनं असुणन्ता न जानन्ति। एसेव नयोति एत्थ सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति, एसेव नयोति दट्ठब्बं। पटिक्खिपन्तीति एत्थ चित्तेन पटिक्खेपोपि सङ्गहितोवाति वेदितब्बं। याचिता वा अयाचिता वाति एत्थ याचिता यदि चित्तेनपि सम्पटिच्छन्ति, नट्ठे गीवा। अयाचिता पन यदिपि चित्तेन सम्पटिच्छन्ति, नत्थि गीवा।

    Añño vā kocīti iminā pana yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ. Tava thūlasāṭako laddhotiādinā musāvāde dukkaṭaṃ adinnādānapayogattā. Itaraṃ gaṇhato uddhāre pārājikanti ettha ‘‘pavisitvā tava sāṭakaṃ gaṇhāhī’’ti imināva upanidhibhāvato muttattā sāmikassa itaraṃ gaṇhatopi attano sāṭake ālayassa sabbhāvato ca uddhāre pārājikaṃ vuttaṃ. Na jānantīti tena vuttaṃ vacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Yācitā vā ayācitā vāti ettha yācitā yadi cittenapi sampaṭicchanti, naṭṭhe gīvā. Ayācitā pana yadipi cittena sampaṭicchanti, natthi gīvā.

    गहेत्वा ठपेतीति एत्थ चालेत्वा तस्मिंयेव ठाने ठपितेपि नट्ठे गीवा। उपचारे विज्‍जमानेति भण्डागारस्स समीपे उच्‍चारपस्सावट्ठाने विज्‍जमाने। मयि च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ ‘‘केवलं सङ्घस्स सेनासनं मा नस्सीति इमिनाव अधिप्पायेन विवरितुम्पि वट्टतियेवा’’ति वदन्ति। सहायेहि भवितब्बन्ति तेहिपि किञ्‍चि किञ्‍चि दातब्बन्ति वुत्तं होति। अयं सामीचीति भण्डागारे वसन्तानं इदं वत्तं।

    Gahetvā ṭhapetīti ettha cāletvā tasmiṃyeva ṭhāne ṭhapitepi naṭṭhe gīvā. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha ‘‘kevalaṃ saṅghassa senāsanaṃ mā nassīti imināva adhippāyena vivaritumpi vaṭṭatiyevā’’ti vadanti. Sahāyehi bhavitabbanti tehipi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.

    लोलमहाथेरोति मन्दो मोमूहो हसितकीळितप्पसुतो वा महाथेरो। अत्तनो अत्तनो वसनगब्भेसु सभागभिक्खूनं परिक्खारं ठपेन्तीति योजेतब्बं। इतरेहीति तस्मिंयेव गब्भे वसन्तेहि इतरभिक्खूहि। विहारवारे नियुत्तो विहारवारिको, वारं कत्वा विहाररक्खणको। निवापन्ति भत्तवेतनं। पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु। निस्सितके जग्गेन्तीति अत्तनो अत्तनो निस्सितके सिक्खाचरियाय पोसेन्तापि निस्सितके विहारं जग्गापेन्ति। ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो, पच्छिमं पुरिमस्सेव वेवचनं। असहायस्स वा अत्तदुतियस्स वाति इमस्मिं पन पाठे एकेन आनीतं द्विन्‍नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेतीति वीमंसितब्बं। उपजीवन्तेन ठातब्बन्ति अब्भोकासिकेन रुक्खमूलिकेनपि पाकवट्टं उपनिस्साय जीवन्तेन पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं। परिपुच्छन्ति पुच्छितपञ्हविस्सज्‍जनं अट्ठकथं वा। दिगुणन्ति वस्सग्गेन पापितं विनाव द्वे कोट्ठासेति वदन्ति। पक्खवारेनाति अड्ढमासवारेन।

    Lolamahātheroti mando momūho hasitakīḷitappasuto vā mahāthero. Attano attano vasanagabbhesu sabhāgabhikkhūnaṃ parikkhāraṃ ṭhapentīti yojetabbaṃ. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihāravāre niyutto vihāravāriko, vāraṃ katvā vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraṃyeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu. Nissitake jaggentīti attano attano nissitake sikkhācariyāya posentāpi nissitake vihāraṃ jaggāpenti. ‘‘Asahāyassa adutiyassā’’ti pāṭho yutto, pacchimaṃ purimasseva vevacanaṃ. Asahāyassa vā attadutiyassa vāti imasmiṃ pana pāṭhe ekena ānītaṃ dvinnaṃ nappahotīti attadutiyassapi vāro nivāritoti vadanti, taṃ ‘‘yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthī’’ti iminā na sametīti vīmaṃsitabbaṃ. Upajīvantena ṭhātabbanti abbhokāsikena rukkhamūlikenapi pākavaṭṭaṃ upanissāya jīvantena pattacīvararakkhaṇatthāya vihāravāre sampatte ṭhātabbaṃ. Paripucchanti pucchitapañhavissajjanaṃ aṭṭhakathaṃ vā. Diguṇanti vassaggena pāpitaṃ vināva dve koṭṭhāseti vadanti. Pakkhavārenāti aḍḍhamāsavārena.

    उपनिधिकथावण्णना निट्ठिता।

    Upanidhikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपनिधिकथावण्णना • Upanidhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact