Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सुङ्कघातकथावण्णना

    Suṅkaghātakathāvaṇṇanā

    ११३. सुङ्कघातकथायं ततो हनन्तीति ततो नीहरन्ता हनन्ति। न्ति सुङ्कट्ठानं। यतोति यतो नीहरियमानभण्डतो। राजकन्ति राजायत्तं। तम्पि राजारहमेवाति आह ‘‘अयमेवत्थो’’ति। इतोति इतो भण्डतो। दुतियं पादं अतिक्‍कामेतीति एत्थ ‘‘पठमं पादं परिच्छेदतो बहि ठपेत्वा दुतिये पादे उद्धटमत्ते पाराजिक’’न्ति वदन्ति उद्धरित्वा बहि अट्ठपितोपि बहि ठितोयेव नाम होतीति कत्वा। यत्थ यत्थ पदवारेन आपत्ति कारेतब्बा, तत्थ तत्थ सब्बत्थापि एसेव नयोति वदन्ति। सुङ्कघाततो बहि बहिसुङ्कघातंअवस्सं पतनकन्ति अवस्सं सुङ्कघाततो बहि पतनकं। पुब्बे वुत्तनयेनेवाति अवस्सं पतनके हत्थतो मुत्तमत्तेति वुत्तं होति। वट्टन्तं पुन अन्तो पविसतीति महाअट्ठकथावचनस्स कुरुन्दिसङ्खेपट्ठकथाहि अधिप्पायो पकासितो। अन्तो ठत्वा बहि गच्छन्तं रक्खतीति भिक्खुनो पयोगेन गमनवेगस्स अन्तोयेव वूपसन्तत्ता। परिवत्तेत्वा अब्भन्तरिमं बहि ठपेतीति अब्भन्तरे ठितं पुटकं परिवत्तेत्वा बहि ठपेति। एत्थ च ‘‘अब्भन्तरिमे पुटके भूमितो मोचितमत्ते पाराजिक’’न्ति वदन्ति।

    113. Suṅkaghātakathāyaṃ tato hanantīti tato nīharantā hananti. Tanti suṅkaṭṭhānaṃ. Yatoti yato nīhariyamānabhaṇḍato. Rājakanti rājāyattaṃ. Tampi rājārahamevāti āha ‘‘ayamevattho’’ti. Itoti ito bhaṇḍato. Dutiyaṃ pādaṃ atikkāmetīti ettha ‘‘paṭhamaṃ pādaṃ paricchedato bahi ṭhapetvā dutiye pāde uddhaṭamatte pārājika’’nti vadanti uddharitvā bahi aṭṭhapitopi bahi ṭhitoyeva nāma hotīti katvā. Yattha yattha padavārena āpatti kāretabbā, tattha tattha sabbatthāpi eseva nayoti vadanti. Suṅkaghātato bahi bahisuṅkaghātaṃ. Avassaṃ patanakanti avassaṃ suṅkaghātato bahi patanakaṃ. Pubbe vuttanayenevāti avassaṃ patanake hatthato muttamatteti vuttaṃ hoti. Vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāvacanassa kurundisaṅkhepaṭṭhakathāhi adhippāyo pakāsito. Anto ṭhatvā bahi gacchantaṃ rakkhatīti bhikkhuno payogena gamanavegassa antoyeva vūpasantattā. Parivattetvā abbhantarimaṃ bahi ṭhapetīti abbhantare ṭhitaṃ puṭakaṃ parivattetvā bahi ṭhapeti. Ettha ca ‘‘abbhantarime puṭake bhūmito mocitamatte pārājika’’nti vadanti.

    ‘‘गच्छन्ते याने वा…पे॰… ठपेतीति सुङ्कघातं अपविसित्वा बहियेव ठपेती’’ति तीसुपि गण्ठिपदेसु वुत्तं सुङ्कट्ठानस्स बहि ठपितन्ति वक्खमानत्ता। आचरिया पन ‘‘सुङ्कट्ठानस्स बहि ठित’’न्ति पाठं विकप्पेत्वा ‘‘पठमं अन्तोसुङ्कघातं पविट्ठेसुयेव यानादीसु ठपितं पच्छा यानेन सद्धिं नीहटं सुङ्कघातस्स बहि ठितं, न च तेन नीत’’न्ति अत्थं वदन्ति। अयं पन तेसं अधिप्पायो – सुङ्कट्ठानस्स अन्तो पविट्ठयानादीसु ठपितेपि भिक्खुस्स पयोगं विना अञ्‍ञेन नीहटत्ता नेवत्थि पाराजिकं, ‘‘अत्र पविट्ठस्स सुङ्कं गण्हन्तू’’ति वुत्तत्ता अञ्‍ञेन नीहटस्स बहि ठिते भण्डदेय्यम्पि न होतीति। अयमेव च नयो ‘‘वट्टित्वा गमिस्सतीति वा अञ्‍ञो नं वट्टेस्सतीति वा अन्तो ठपितं पच्छा सयं वा वट्टमानं अञ्‍ञेन वा वट्टितं बहि गच्छति, रक्खतियेवा’’ति इमिना वचनेन समेतीति युत्ततरो विय दिस्सति। सुङ्कट्ठानस्स अन्तो पविसित्वा पुन पच्‍चागच्छतोपि तेन पस्सेन परिच्छेदं अतिक्‍कमन्तस्स यदि ततोपि गच्छन्तानं हत्थतो सुङ्कं गण्हन्ति, सीमातिक्‍कमे पाराजिकमेव।

    ‘‘Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ apavisitvā bahiyeva ṭhapetī’’ti tīsupi gaṇṭhipadesu vuttaṃ suṅkaṭṭhānassa bahi ṭhapitanti vakkhamānattā. Ācariyā pana ‘‘suṅkaṭṭhānassa bahi ṭhita’’nti pāṭhaṃ vikappetvā ‘‘paṭhamaṃ antosuṅkaghātaṃ paviṭṭhesuyeva yānādīsu ṭhapitaṃ pacchā yānena saddhiṃ nīhaṭaṃ suṅkaghātassa bahi ṭhitaṃ, na ca tena nīta’’nti atthaṃ vadanti. Ayaṃ pana tesaṃ adhippāyo – suṅkaṭṭhānassa anto paviṭṭhayānādīsu ṭhapitepi bhikkhussa payogaṃ vinā aññena nīhaṭattā nevatthi pārājikaṃ, ‘‘atra paviṭṭhassa suṅkaṃ gaṇhantū’’ti vuttattā aññena nīhaṭassa bahi ṭhite bhaṇḍadeyyampi na hotīti. Ayameva ca nayo ‘‘vaṭṭitvā gamissatīti vā añño naṃ vaṭṭessatīti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati, rakkhatiyevā’’ti iminā vacanena sametīti yuttataro viya dissati. Suṅkaṭṭhānassa anto pavisitvā puna paccāgacchatopi tena passena paricchedaṃ atikkamantassa yadi tatopi gacchantānaṃ hatthato suṅkaṃ gaṇhanti, sīmātikkame pārājikameva.

    हत्थिसुत्तादीसूति हत्थिसिक्खादीसु। इमस्मिं ठानेति यथावुत्तयानादीहि वुत्तप्पकारेन नीहरणे। अनापत्तीति तत्थ ‘‘सहत्था’’ति वचनतो अञ्‍ञेन नीहरापेन्तस्स अनापत्ति। इधाति इमस्मिं अदिन्‍नादानसिक्खापदे। तत्राति तस्मिं एळकलोमसिक्खापदे। होन्तीति एत्थ इति-सद्दो हेतुअत्थो, यस्मा एळकलोमानि निस्सग्गियानि होन्ति, तस्मा पाचित्तियन्ति अत्थो। इध अनापत्तीति इमस्मिं सिक्खापदे अवहाराभावा अनापत्ति। उपचारन्ति सुङ्कघातपरिच्छेदतो बहि समन्ता द्विन्‍नं लेड्डुपातानं अब्भन्तरं वतिआसन्‍नप्पदेससङ्खातं उपचारं। तादिसं उपचारं ओक्‍कमित्वा परिहरणे सादीनवत्ता दुक्‍कटं वुत्तं। एत्थाति सुङ्कघाते। ‘‘द्वीहि लेड्डुपातेहीति अयं नियमो आचरियपरम्पराभतो’’ति महागण्ठिपदे वुत्तं।

    Hatthisuttādīsūti hatthisikkhādīsu. Imasmiṃ ṭhāneti yathāvuttayānādīhi vuttappakārena nīharaṇe. Anāpattīti tattha ‘‘sahatthā’’ti vacanato aññena nīharāpentassa anāpatti. Idhāti imasmiṃ adinnādānasikkhāpade. Tatrāti tasmiṃ eḷakalomasikkhāpade. Hontīti ettha iti-saddo hetuattho, yasmā eḷakalomāni nissaggiyāni honti, tasmā pācittiyanti attho. Idha anāpattīti imasmiṃ sikkhāpade avahārābhāvā anāpatti. Upacāranti suṅkaghātaparicchedato bahi samantā dvinnaṃ leḍḍupātānaṃ abbhantaraṃ vatiāsannappadesasaṅkhātaṃ upacāraṃ. Tādisaṃ upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ vuttaṃ. Etthāti suṅkaghāte. ‘‘Dvīhi leḍḍupātehīti ayaṃ niyamo ācariyaparamparābhato’’ti mahāgaṇṭhipade vuttaṃ.

    सुङ्कघातकथावण्णना निट्ठिता।

    Suṅkaghātakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सुङ्कघातकथावण्णना • Suṅkaghātakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact