Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ဟိရီဂာရဝသုတ္တံ

    2. Hirīgāravasuttaṃ

    ၃၃. ‘‘ဣမံ, ဘိက္ခဝေ, ရတ္တိံ အညတရာ ဒေဝတာ အဘိက္ကန္တာယ ရတ္တိယာ အဘိက္ကန္တဝဏ္ဏာ ကေဝလကပ္ပံ ဇေတဝနံ ဩဘာသေတ္ဝာ ယေနာဟံ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ မံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ အဋ္ဌာသိ။ ဧကမန္တံ ဌိတာ ခော, ဘိက္ခဝေ, သာ ဒေဝတာ မံ ဧတဒဝောစ – ‘သတ္တိမေ, ဘန္တေ, ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တိ။ ကတမေ သတ္တ? သတ္ထုဂာရဝတာ, ဓမ္မဂာရဝတာ, သင္ဃဂာရဝတာ, သိက္ခာဂာရဝတာ, သမာဓိဂာရဝတာ, ဟိရိဂာရဝတာ, ဩတ္တပ္ပဂာရဝတာ။ ဣမေ ခော, ဘန္တေ, သတ္တ ဓမ္မာ ဘိက္ခုနော အပရိဟာနာယ သံဝတ္တန္တီ’တိ။ ဣဒမဝောစ, ဘိက္ခဝေ, သာ ဒေဝတာ။ ဣဒံ ဝတ္ဝာ မံ အဘိဝာဒေတ္ဝာ ပဒက္ခိဏံ ကတ္ဝာ တတ္ထေဝန္တရဓာယီ’’တိ။

    33. ‘‘Imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’’ti.

    ‘‘သတ္ထုဂရု ဓမ္မဂရု၊ သင္ဃေ စ တိဗ္ဗဂာရဝော။

    ‘‘Satthugaru dhammagaru, saṅghe ca tibbagāravo;

    သမာဓိဂရု အာတာပီ၊ သိက္ခာယ တိဗ္ဗဂာရဝော။

    Samādhigaru ātāpī, sikkhāya tibbagāravo.

    ‘‘ဟိရိ ဩတ္တပ္ပသမ္ပန္နော၊ သပ္ပတိသ္သော သဂာရဝော။

    ‘‘Hiri ottappasampanno, sappatisso sagāravo;

    အဘဗ္ဗော ပရိဟာနာယ၊ နိဗ္ဗာနသ္သေဝ သန္တိကေ’’တိ။ ဒုတိယံ။

    Abhabbo parihānāya, nibbānasseva santike’’ti. dutiyaṃ;





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact