Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    (१११) ६. इदं दुक्खन्तिकथा

    (111) 6. Idaṃ dukkhantikathā

    ६१८. ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘अयं दुक्खसमुदयो’’ति वाचं भासतो ‘‘अयं दुक्खसमुदयो’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘अयं दुक्खनिरोधो’’ति वाचं भासतो ‘‘अयं दुक्खनिरोधो’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘अयं मग्गो’’ति वाचं भासतो ‘‘अयं मग्गो’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    618. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhasamudayo’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhasamudayo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhanirodho’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhanirodho’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ maggo’’ti vācaṃ bhāsato ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ‘‘अयं समुदयो’’ति वाचं भासतो न च ‘‘अयं समुदयो’’ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… ‘‘अयं निरोधो’’ति… ‘‘अयं मग्गो’’ति वाचं भासतो न च ‘‘अयं मग्गो’’ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Ayaṃ samudayo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ samudayo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘ayaṃ nirodho’’ti… ‘‘ayaṃ maggo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ६१९. ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘रूपं अनिच्‍च’’न्ति वाचं भासतो ‘‘रूपं अनिच्‍च’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। वेदना… सञ्‍ञा… सङ्खारा… ‘‘विञ्‍ञाणं अनिच्‍च’’न्ति वाचं भासतो ‘‘विञ्‍ञाणं अनिच्‍च’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    619. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘रूपं अनत्ता’’ति वाचं भासतो ‘‘रूपं अनत्ता’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। वेदना … सञ्‍ञा… सङ्खारा… ‘‘विञ्‍ञाणं अनत्ता’’ति वाचं भासतो ‘‘विञ्‍ञाणं अनत्ता’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā … saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ‘‘रूपं अनिच्‍च’’न्ति वाचं भासतो न च ‘‘रूपं अनिच्‍च’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰… वेदना… सञ्‍ञा… सङ्खारा… ‘‘विञ्‍ञाणं अनिच्‍च’’न्ति वाचं भासतो न च ‘‘विञ्‍ञाणं अनिच्‍च’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ‘‘रूपं अनत्ता’’ति वाचं भासतो न च ‘‘रूपं अनत्ता’’ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे …पे॰… वेदना… सञ्‍ञा… सङ्खारा… ‘‘विञ्‍ञाणं अनत्ता’’ति वाचं भासतो न च ‘‘विञ्‍ञाणं अनत्ता’’ति ञाणं पवत्ततीति? आमन्ता। ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe …pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    ६२०. ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता। ‘‘इ’’ति 1 च ‘‘द’’न्ति च ‘‘दु’’ति 2 च ‘‘ख’’न्ति च ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे॰…।

    620. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘I’’ti 3 ca ‘‘da’’nti ca ‘‘du’’ti 4 ca ‘‘kha’’nti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

    इदं दुक्खन्तिकथा निट्ठिता।

    Idaṃ dukkhantikathā niṭṭhitā.







    Footnotes:
    1. ईति (स्या॰ पी॰)
    2. दूति (स्या॰ पी॰)
    3. īti (syā. pī.)
    4. dūti (syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. इदं दुक्खन्तिकथावण्णना • 6. Idaṃ dukkhantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. इदंदुक्खन्तिकथावण्णना • 6. Idaṃdukkhantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact