Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    (११२) ७. इद्धिबलकथा

    (112) 7. Iddhibalakathā

    ६२१. इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। इद्धिमयिको सो आयु, इद्धिमयिका सा गति, इद्धिमयिको सो अत्तभावप्पटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    621. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Iddhimayiko so āyu, iddhimayikā sā gati, iddhimayiko so attabhāvappaṭilābhoti? Na hevaṃ vattabbe…pe….

    इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। अतीतं कप्पं तिट्ठेय्य, अनागतं कप्पं तिट्ठेय्याति? न हेवं वत्तब्बे…पे॰… इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। द्वे कप्पे तिट्ठेय्य, तयो कप्पे तिट्ठेय्य, चत्तारो कप्पे तिट्ठेय्याति? न हेवं वत्तब्बे…पे॰… इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। सति जीविते जीवितावसेसे तिट्ठेय्य, असति जीविते जीवितावसेसे तिट्ठेय्याति? सति जीविते जीवितावसेसे तिट्ठेय्याति। हञ्‍चि सति जीविते जीवितावसेसे तिट्ठेय्य, नो च वत रे वत्तब्बे – ‘‘इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्या’’ति। असति जीविते जीवितावसेसे तिट्ठेय्याति, मतो तिट्ठेय्य, कालङ्कतो तिट्ठेय्याति? न हेवं वत्तब्बे…पे॰…।

    Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Sati jīvite jīvitāvasese tiṭṭheyya, asati jīvite jīvitāvasese tiṭṭheyyāti? Sati jīvite jīvitāvasese tiṭṭheyyāti. Hañci sati jīvite jīvitāvasese tiṭṭheyya, no ca vata re vattabbe – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti. Asati jīvite jīvitāvasese tiṭṭheyyāti, mato tiṭṭheyya, kālaṅkato tiṭṭheyyāti? Na hevaṃ vattabbe…pe….

    ६२२. इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। उप्पन्‍नो फस्सो मा निरुज्झीति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰… उप्पन्‍ना वेदना…पे॰… उप्पन्‍ना सञ्‍ञा …पे॰… उप्पन्‍ना चेतना…पे॰… उप्पन्‍नं चित्तं… उप्पन्‍ना सद्धा… उप्पन्‍नं वीरियं… उप्पन्‍ना सति… उप्पन्‍नो समाधि …पे॰… उप्पन्‍ना पञ्‍ञा मा निरुज्झीति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰…।

    622. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… uppannā vedanā…pe… uppannā saññā …pe… uppannā cetanā…pe… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ… uppannā sati… uppanno samādhi …pe… uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

    इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। रूपं निच्‍चं होतूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं निच्‍चं होतूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰…।

    Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

    इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। जातिधम्मा सत्ता मा जायिंसूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰… जराधम्मा सत्ता मा जीरिंसूति…पे॰… ब्याधिधम्मा सत्ता मा ब्याधियिंसूति…पे॰… मरणधम्मा सत्ता मा मीयिंसूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे॰…।

    Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… jarādhammā sattā mā jīriṃsūti…pe… byādhidhammā sattā mā byādhiyiṃsūti…pe… maraṇadhammā sattā mā mīyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

    ६२३. न वत्तब्बं – ‘‘इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्या’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति।

    623. Na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti 2! Attheva suttantoti? Āmantā. Tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti.

    ६२४. इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्याति? आमन्ता। ननु वुत्तं भगवता – ‘‘चतुन्‍नं, भिक्खवे, धम्मानं नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं! कतमेसं चतुन्‍नं? जराधम्मो ‘‘मा जीरी’’ति नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं। ब्याधिधम्मो ‘‘मा ब्याधियी’’ति…पे॰… मरणधम्मो ‘‘मा मीयी’’ति…पे॰… यानि खो पन तानि पुब्बे कतानि पापकानि कम्मानि संकिलेसिकानि पोनोब्भविकानि 3 सदरानि 4 दुक्खविपाकानि आयतिं जातिजरामरणियानि तेसं विपाको ‘‘मा निब्बत्ती’’ति नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं। इमेसं खो, भिक्खवे, चतुन्‍नं धम्मानं नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मि’’न्ति 5। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘इद्धिबलेन समन्‍नागतो कप्पं तिट्ठेय्या’’ति।

    624. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ! Katamesaṃ catunnaṃ? Jarādhammo ‘‘mā jīrī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Byādhidhammo ‘‘mā byādhiyī’’ti…pe… maraṇadhammo ‘‘mā mīyī’’ti…pe… yāni kho pana tāni pubbe katāni pāpakāni kammāni saṃkilesikāni ponobbhavikāni 6 sadarāni 7 dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko ‘‘mā nibbattī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi’’nti 8. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti.

    इद्धिबलकथा निट्ठिता।

    Iddhibalakathā niṭṭhitā.







    Footnotes:
    1. दी॰ नि॰ २.१६६; सं॰ नि॰ ५.८२२; उदा॰ ५१
    2. dī. ni. 2.166; saṃ. ni. 5.822; udā. 51
    3. पोनोभविकानि (सी॰ पी॰)
    4. निस्सारानि (सी॰ पी॰ क॰), दुक्खुद्रयानि (स्या॰)
    5. अ॰ नि॰ ४.१८२
    6. ponobhavikāni (sī. pī.)
    7. nissārāni (sī. pī. ka.), dukkhudrayāni (syā.)
    8. a. ni. 4.182



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. इद्धिबलकथावण्णना • 7. Iddhibalakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. इद्धिबलकथावण्णना • 7. Iddhibalakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. इद्धिबलकथावण्णना • 7. Iddhibalakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact