Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    इमस्मिं धम्मविनये अट्ठच्छरियकथावण्णना

    Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā

    ३८५. एवमेव खोति किञ्‍चापि सत्था इमस्मिं धम्मविनये सोळसपि बात्तिंसपि ततो भिय्योपि अच्छरियब्भुतधम्मे विभजित्वा दस्सेतुं सक्‍कोति, उपमाभावेन पन गहितानं अट्ठन्‍नं अनुरूपवसेन अट्ठेव ते उपमेतब्बधम्मे विभजित्वा दस्सन्तो ‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा’’ति आह। तत्थ अनुपुब्बसिक्खाय तिस्सो सिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतधम्मा, अनुपुब्बपटिपदाय सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधिपक्खियधम्मा च गहिता। न आयतकेनेव अञ्‍ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादीनि अकत्वा अरहत्तपटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्‍ञायो पूरेत्वाव अरहत्तप्पत्तीति अत्थो।

    385.Evamevakhoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassanto ‘‘evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā’’ti āha. Tattha anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.

    मम सावकाति सोतापन्‍नादिके अरियपुग्गले सन्धाय वदति। न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति। उक्खिपतीति अपनेति। आरकावाति दूरे एव। तथागतप्पवेदितेति तथागतेन भगवता सावकेसु देसिते अक्खाते पकासिते। न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्‍जन्तेसु एकसत्तोपि परिनिब्बातुं न सक्‍कोति, तदापि ‘‘तुच्छा निब्बानधातू’’ति न सक्‍का वत्तुं, बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्‍का वत्तुं ‘‘पूरा निब्बानधातू’’ति। विमुत्तिरसोति किलेसेहि विमुच्‍चनरसो। सब्बा हि सासनसम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तीति अत्थो।

    Mamasāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūre eva. Tathāgatappavediteti tathāgatena bhagavatā sāvakesu desite akkhāte pakāsite. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi ‘‘tucchā nibbānadhātū’’ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ ‘‘pūrā nibbānadhātū’’ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttīti attho.

    रतनानीति रतिजननट्ठेन रतनानि। सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनेकविधं पीतिपामोज्‍जं निब्बत्तेन्ति, पगेव अपरभागे। वुत्तञ्हेतं –

    Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anekavidhaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभती पीतिपामोज्‍जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७४)।

    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

    लोकियरतननिमित्तं पन पीतिपामोज्‍जं न तस्स कलभागम्पि अग्घति। अपिच –

    Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –

    चित्तीकतं महग्घञ्‍च, अतुलं दुल्‍लभदस्सनं।

    Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

    अनोमसत्तपरिभोगं, रतनन्ति पवुच्‍चति॥ (दी॰ नि॰ अट्ठ॰ २.३३)।

    Anomasattaparibhogaṃ, ratananti pavuccati. (dī. ni. aṭṭha. 2.33);

    यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनञ्‍ञेव भूतो रतनभावो। बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमीञाणं, पच्‍चेकसम्बुद्धा पच्‍चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति आसन्‍नकारणत्ता। परम्परकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं सातिसयो। तेन वुत्तं ‘‘तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना’’तिआदि।

    Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaññeva bhūto ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekasambuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ ‘‘tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā’’tiādi.

    आरम्मणे ओक्‍कन्दित्वा उपट्ठानट्ठेन पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं। आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति। तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्‍चअत्तसञ्‍ञानं पहानतो असुभदुक्खानिच्‍चानत्तभावग्गहणतो च नेसं कायानुपस्सनादिभावो विभत्तो।

    Ārammaṇe okkanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

    सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं सुन्दरं वा पदहनन्ति सम्मप्पधानं, पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं, वीरियस्सेतं अधिवचनं। तम्पि अनुप्पन्‍नुप्पन्‍नानं अकुसलानं अनुप्पादनपहानवसेन अनुप्पन्‍नुप्पन्‍नानं कुसलानं उप्पादनठापनवसेन च चतुकिच्‍चसाधकत्ता वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति।

    Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahananti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ uppādanaṭhāpanavasena ca catukiccasādhakattā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

    इज्झतीति इद्धि, समिज्झति निप्फज्‍जतीति अत्थो। इज्झन्ति ताय वा सत्ता इद्धा वुद्धा उक्‍कंसगता होन्तीति इद्धि। पठमेन अत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो। दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमुपायोति इद्धिपादो। तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्‍जन्ति पापुणन्ति। स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तीयति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादो’’ति।

    Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti tāya vā sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ ‘‘cattāro iddhipādo’’ti.

    पञ्‍चिन्द्रियानीति सद्धादीनि पञ्‍च इन्द्रियानि। तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धा इन्द्रियं। कोसज्‍जं अभिभवित्वा पग्गहलक्खणे, पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्‍ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्‍ञा इन्द्रियं

    Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhā indriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññā indriyaṃ.

    तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन च बलानि वेदितब्बानि।

    Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.

    सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा। या हि एसा धम्मसामग्गी, याय लोकुत्तरमग्गक्खणे उप्पज्‍जमानाय लीनुद्धच्‍चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झति किलेसनिद्दाय उट्ठहति, चत्तारि वा अरियसच्‍चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्‍चति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय। योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्‍चति, तस्स बोधिस्स वा अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय। तेनाहु पोराणा ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति (सं॰ नि॰ अट्ठ॰ ३.५.१८२; विभ॰ अट्ठ॰ ४६६; पटि॰ म॰ अट्ठ॰ १.१.२५), ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना (पटि॰ म॰ २.१७) नयेनपि बोज्झङ्गट्ठो वेदितब्बो।

    Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati kilesaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa vā aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti (saṃ. ni. aṭṭha. 3.5.182; vibha. aṭṭha. 466; paṭi. ma. aṭṭha. 1.1.25), ‘‘bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgaṭṭho veditabbo.

    अरियो अट्ठङ्गिको मग्गोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो। सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठङ्गानियेव वा अट्ठङ्गिको। मारेन्तो किलेसे गच्छति, निब्बानत्थिकेहि वा मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो।

    Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭhaṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

    सोतापन्‍नोति मग्गसङ्खातं सोतं आपज्‍जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो। सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नोति सोतापत्तिफलस्स अत्तपच्‍चक्खकरणत्थाय पटिपज्‍जमानो पठममग्गट्ठो , यो अट्ठमकोतिपि वुच्‍चति। सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो। अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो। यो पन सद्धानुसारी धम्मानुसारी एकबीजीति एवमादिको अरियपुग्गलविभागो, सो तेसंयेव भेदोति। सेसं वुत्तनयमेव।

    Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇatthāya paṭipajjamāno paṭhamamaggaṭṭho , yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so tesaṃyeva bhedoti. Sesaṃ vuttanayameva.

    एतमत्थं विदित्वाति एतं अत्तनो धम्मविनये मतकुणपसदिसेन दुस्सीलपुग्गलेन सद्धिं संवासाभावसङ्खातं अत्थं विदित्वा। इमं उदानन्ति इमं असंवासारहसंवासारहभावानं कारणपरिदीपनं उदानं उदानेसि।

    Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahabhāvānaṃ kāraṇaparidīpanaṃ udānaṃ udānesi.

    तत्थ छन्‍नमतिवस्सतीति आपत्तिं आपज्‍जित्वा पटिच्छादेन्तो अञ्‍ञं नवं आपत्तिं

    Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ

    आपज्‍जति, ततो अपरन्ति एवं आपत्तिवस्सं किलेसवस्सं अतिविय वस्सति। विवटं नातिवस्सतीति आपत्तिं आपन्‍नो तं अप्पटिच्छादेत्वा विवरन्तो सब्रह्मचारीनं पकासेन्तो यथाधम्मं यथाविनयं पटिकरोन्तो देसेन्तो वुट्ठहन्तो अञ्‍ञं नवं आपत्तिं नापज्‍जति, तेनस्स तं विवटं पुन आपत्तिवस्सं किलेसवस्सं न वस्सति। यस्मा च एतदेव, तस्मा छन्‍नं छादितं आपत्तिं विवरेथ। एवं तं नातिवस्सतीति एवं सन्ते तं आपत्तिं आपज्‍जनपुग्गलानं अत्तभावं अतिविज्झित्वा किलेसवस्सनेन न वस्सति न तेमेति, एवं सो किलेसेहि अनवस्सुतो परिसुद्धसीलो समाहितो हुत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो अनुक्‍कमेन निब्बानं पापुणातीति अधिप्पायो।

    Āpajjati, tato aparanti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ nāpajjati, tenassa taṃ vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadeva, tasmā channaṃ chāditaṃ āpattiṃ vivaretha. Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiṃ āpajjanapuggalānaṃ attabhāvaṃ ativijjhitvā kilesavassanena na vassati na temeti, evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.

    इमस्मिं धम्मविनये अट्ठच्छरियकथावण्णना निट्ठिता।

    Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ३. इमस्मिंधम्मविनयेअट्ठच्छरियं • 3. Imasmiṃdhammavinayeaṭṭhacchariyaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पातिमोक्खुद्देसयाचनकथा • Pātimokkhuddesayācanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. पातिमोक्खुद्देसयाचनकथा • 1. Pātimokkhuddesayācanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact