Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    इट्ठकाचयादिअनुजाननकथावण्णना

    Iṭṭhakācayādianujānanakathāvaṇṇanā

    ३००. रुक्खं विज्झित्वाति रुक्खदारुं विज्झित्वा। खाणुके आकोटेत्वाति द्वे द्वे खाणुके आकोटेत्वा। तं आहरिमं भित्तिपादन्ति वुत्तनयेन खाणुके आकोटेत्वा कतंयेव सन्धाय वुत्तं। भूमियं पतिट्ठापेतुन्ति मूलेन भूमियं पतिट्ठापेत्वा भित्तिपादस्स उपत्थम्भनवसेन उस्सापेत्वा खाणुकेहि भित्तिपादं उस्सापेत्वा ठपेतुन्ति अधिप्पायो। उभतो कुट्टं नीहरित्वा कतपदेसस्साति यथा अन्तोद्वारसमीपे निसिन्‍नेहि उजुकं बहि ओलोकेतुं न सक्‍का होति, एवं उभोहि पस्सेहि कुट्टं नीहरित्वा अभिमुखे भित्तिं उपट्ठपेत्वा कतपदेसस्स। समन्ता परियागारोति समन्ततो आविद्धपमुखं। उग्घाटनकिटिकन्ति दण्डेहि उक्खिपित्वा ठपनकपदरकिटिकं।

    300.Rukkhaṃ vijjhitvāti rukkhadāruṃ vijjhitvā. Khāṇuke ākoṭetvāti dve dve khāṇuke ākoṭetvā. Taṃ āharimaṃ bhittipādanti vuttanayena khāṇuke ākoṭetvā kataṃyeva sandhāya vuttaṃ. Bhūmiyaṃ patiṭṭhāpetunti mūlena bhūmiyaṃ patiṭṭhāpetvā bhittipādassa upatthambhanavasena ussāpetvā khāṇukehi bhittipādaṃ ussāpetvā ṭhapetunti adhippāyo. Ubhato kuṭṭaṃ nīharitvā katapadesassāti yathā antodvārasamīpe nisinnehi ujukaṃ bahi oloketuṃ na sakkā hoti, evaṃ ubhohi passehi kuṭṭaṃ nīharitvā abhimukhe bhittiṃ upaṭṭhapetvā katapadesassa. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Ugghāṭanakiṭikanti daṇḍehi ukkhipitvā ṭhapanakapadarakiṭikaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / इट्ठकाचयादिअनुजाननं • Iṭṭhakācayādianujānanaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / विहारानुजाननकथा • Vihārānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / विहारानुजाननकथा • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact