Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१५०) ६. जरामरणकथा

    (150) 6. Jarāmaraṇakathā

    ७२६. लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति ? न हेवं वत्तब्बे…पे॰… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? न हेवं वत्तब्बे…पे॰… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? आमन्ता। सोतापत्तिफलस्स जरामरणं सोतापत्तिफलन्ति? न हेवं वत्तब्बे …पे॰… सकदागामिमग्गस्स…पे॰… सकदागामिफलस्स…पे॰… अनागामिमग्गस्स…पे॰… अनागामिफलस्स…पे॰… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? न हेवं वत्तब्बे…पे॰… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? आमन्ता। अरहत्तफलस्स जरामरणं अरहत्तफलन्ति? न हेवं वत्तब्बे…पे॰… सतिपट्ठानानं… सम्मप्पधानानं… इद्धिपादानं… इन्द्रियानं… बलानं… बोज्झङ्गानं जरामरणं बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।

    726. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti ? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Āmantā. Sotāpattiphalassa jarāmaraṇaṃ sotāpattiphalanti? Na hevaṃ vattabbe …pe… sakadāgāmimaggassa…pe… sakadāgāmiphalassa…pe… anāgāmimaggassa…pe… anāgāmiphalassa…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Na hevaṃ vattabbe…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Āmantā. Arahattaphalassa jarāmaraṇaṃ arahattaphalanti? Na hevaṃ vattabbe…pe… satipaṭṭhānānaṃ… sammappadhānānaṃ… iddhipādānaṃ… indriyānaṃ… balānaṃ… bojjhaṅgānaṃ jarāmaraṇaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

    ७२७. न वत्तब्बं – ‘‘लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता। लोकियन्ति? न हेवं वत्तब्बे। तेन हि लोकुत्तरन्ति।

    727. Na vattabbaṃ – ‘‘lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Lokiyanti? Na hevaṃ vattabbe. Tena hi lokuttaranti.

    जरामरणकथा निट्ठिता।

    Jarāmaraṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. जरामरणकथावण्णना • 6. Jarāmaraṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact