Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १८. अट्ठारसमवग्गो

    18. Aṭṭhārasamavaggo

    (१८३) ७. झानन्तरिककथा

    (183) 7. Jhānantarikakathā

    ८१७. अत्थि झानन्तरिकाति? आमन्ता। अत्थि फस्सन्तरिका…पे॰… अत्थि सञ्‍ञन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    817. Atthi jhānantarikāti? Āmantā. Atthi phassantarikā…pe… atthi saññantarikāti? Na hevaṃ vattabbe…pe….

    अत्थि झानन्तरिकाति? आमन्ता। दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    अत्थि झानन्तरिकाति? आमन्ता। ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता। हञ्‍चि दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति।

    Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

    ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता। हञ्‍चि ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति।

    Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

    ८१८. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता। दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    818. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता। ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता। पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता। पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

    ८१९. अवितक्‍को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता। सवितक्‍को सविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    819. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Savitakko savicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

    अवितक्‍को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता। अवितक्‍को अविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Avitakko avicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

    सवितक्‍को सविचारो समाधि न झानन्तरिकाति? आमन्ता। अवितक्‍को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Savitakko savicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

    अवितक्‍को अविचारो समाधि न झानन्तरिकाति? आमन्ता। अवितक्‍को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे॰…।

    Avitakko avicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

    ८२०. द्विन्‍नं झानानं पटुप्पन्‍नानमन्तरे अवितक्‍को विचारमत्तो समाधीति? आमन्ता। ननु अवितक्‍के विचारमत्ते समाधिम्हि वत्तमाने पठमं झानं निरुद्धं दुतियं झानं पटुप्पन्‍नन्ति? आमन्ता। हञ्‍चि अवितक्‍के विचारमत्ते समाधिम्हि वत्तमाने पठमं झानं निरुद्धं दुतियं झानं पटुप्पन्‍नं, नो च वत रे वत्तब्बे – ‘‘द्विन्‍नं झानानं पटुप्पन्‍नानमन्तरे अवितक्‍को विचारमत्तो समाधि झानन्तरिकाति।

    820. Dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhīti? Āmantā. Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannanti? Āmantā. Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannaṃ, no ca vata re vattabbe – ‘‘dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhi jhānantarikāti.

    ८२१. अवितक्‍को विचारमत्तो समाधि न झानन्तरिकाति? आमन्ता। अवितक्‍को विचारमत्तो समाधि पठमं झानं…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानन्ति? न हेवं वत्तब्बे। तेन हि अवितक्‍को विचारमत्तो समाधि झानन्तरिकाति।

    821. Avitakko vicāramatto samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānanti? Na hevaṃ vattabbe. Tena hi avitakko vicāramatto samādhi jhānantarikāti.

    ८२२. अवितक्‍को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता। ननु तयो समाधी वुत्ता भगवता – सवितक्‍को सविचारो समाधि, अवितक्‍को विचारमत्तो समाधि, अवितक्‍को अविचारो समाधीति 1? आमन्ता। हञ्‍चि तयो समाधी वुत्ता भगवता – सवितक्‍को…पे॰… अविचारो समाधि, नो च वत रे वत्तब्बे – ‘‘अवितक्‍को विचारमत्तो समाधि झानन्तरिका’’ति।

    822. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti 2? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko…pe… avicāro samādhi, no ca vata re vattabbe – ‘‘avitakko vicāramatto samādhi jhānantarikā’’ti.

    झानन्तरिककथा निट्ठिता।

    Jhānantarikakathā niṭṭhitā.







    Footnotes:
    1. दी॰ नि॰ ३.३०५, ३५३
    2. dī. ni. 3.305, 353



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. झानन्तरिककथावण्णना • 7. Jhānantarikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. झानन्तरिककथावण्णना • 7. Jhānantarikakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. झानन्तरिककथावण्णना • 7. Jhānantarikakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact