Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १८. अट्ठारसमवग्गो

    18. Aṭṭhārasamavaggo

    (१८४) ८. सद्दं सुणातीतिकथा

    (184) 8. Saddaṃ suṇātītikathā

    ८२३. समापन्‍नो सद्दं सुणातीति? आमन्ता। समापन्‍नो चक्खुना रूपं पस्सति…पे॰… सोतेन…पे॰… घानेन…पे॰… जिव्हाय…पे॰… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    823. Samāpanno saddaṃ suṇātīti? Āmantā. Samāpanno cakkhunā rūpaṃ passati…pe… sotena…pe… ghānena…pe… jivhāya…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

    समापन्‍नो सद्दं सुणातीति? आमन्ता। सोतविञ्‍ञाणसमङ्गी समापन्‍नोति? न हेवं वत्तब्बे। ननु समाधि मनोविञ्‍ञाणसमङ्गिस्साति? आमन्ता। हञ्‍चि समाधि मनोविञ्‍ञाणसमङ्गिस्स, नो च वत रे वत्तब्बे – ‘‘समापन्‍नो सद्दं सुणाती’’ति।

    Samāpanno saddaṃ suṇātīti? Āmantā. Sotaviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe. Nanu samādhi manoviññāṇasamaṅgissāti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

    समाधि मनोविञ्‍ञाणसमङ्गिस्स, सोतविञ्‍ञाणसमङ्गी सद्दं सुणातीति? आमन्ता। हञ्‍चि समाधि मनोविञ्‍ञाणसमङ्गिस्स, सोतविञ्‍ञाणसमङ्गी सद्दं सुणाति, नो च वत रे वत्तब्बे – ‘‘समापन्‍नो सद्दं सुणाती’’ति । समाधि मनोविञ्‍ञाणसमङ्गिस्स, सोतविञ्‍ञाणसमङ्गी सद्दं सुणातीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇāti, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti . Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ८२४. न वत्तब्बं – ‘‘समापन्‍नो सद्दं सुणाती’’ति? आमन्ता। ननु पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति? आमन्ता । हञ्‍चि पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्‍नो सद्दं सुणाती’’ति।

    824. Na vattabbaṃ – ‘‘samāpanno saddaṃ suṇātī’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti? Āmantā . Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

    ८२५. पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्‍नो सद्दं सुणातीति? आमन्ता। दुतियस्स झानस्स वितक्‍को विचारो कण्टको वुत्तो भगवता, अत्थि तस्स वितक्‍कविचाराति? न हेवं वत्तब्बे…पे॰…।

    825. Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto bhagavatā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

    पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्‍नो सद्दं सुणातीति? आमन्ता। ततियस्स झानस्स पीति कण्टको…पे॰… चतुत्थस्स झानस्स अस्सासपस्सासो कण्टको … आकासानञ्‍चायतनं समापन्‍नस्स रूपसञ्‍ञा कण्टको… विञ्‍ञाणञ्‍चायतनं समापन्‍नस्स आकासानञ्‍चायतनसञ्‍ञा कण्टको… आकिञ्‍चञ्‍ञायतनं समापन्‍नस्स विञ्‍ञाणञ्‍चायतनसञ्‍ञा कण्टको… नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स आकिञ्‍चञ्‍ञायतनसञ्‍ञा कण्टको… सञ्‍ञावेदयितनिरोधं समापन्‍नस्स सञ्‍ञा च वेदना च कण्टको वुत्तो भगवता, अत्थि तस्स सञ्‍ञा च वेदना चाति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Tatiyassa jhānassa pīti kaṇṭako…pe… catutthassa jhānassa assāsapassāso kaṇṭako … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

    सद्दं सुणातीतिकथा निट्ठिता।

    Saddaṃ suṇātītikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. समापन्‍नो सद्दं सुणातीतिकथावण्णना • 8. Samāpanno saddaṃ suṇātītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact