Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १८. अट्ठारसमवग्गो

    18. Aṭṭhārasamavaggo

    (१८२) ६. झानसङ्कन्तिकथा

    (182) 6. Jhānasaṅkantikathā

    ८१३. झाना झानं सङ्कमतीति? आमन्ता। पठमा झाना ततियं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे॰… झाना झानं सङ्कमतीति? आमन्ता। दुतिया झाना चतुत्थं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे॰…।

    813. Jhānā jhānaṃ saṅkamatīti? Āmantā. Paṭhamā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe… jhānā jhānaṃ saṅkamatīti? Āmantā. Dutiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe….

    पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता। या पठमस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    पठमा झाना दुतियं झानं सङ्कमति, न वत्तब्बं – ‘‘या पठमस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता। दुतियं झानं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु दुतियं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि दुतियं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘पठमा झाना दुतियं झानं सङ्कमती’’ति…पे॰…।

    Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Dutiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatī’’ti…pe….

    पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता। पठमं झानं कामे आदीनवतो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। दुतियं झानं कामे आदीनवतो मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Āmantā. Dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

    पठमं झानं सवितक्‍कं सविचारन्ति? आमन्ता । दुतियं झानं सवितक्‍कं सविचारन्ति? न हेवं वत्तब्बे…पे॰… पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता। तञ्‍ञेव पठमं झानं तं दुतियं झानन्ति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamaṃ jhānaṃ savitakkaṃ savicāranti? Āmantā . Dutiyaṃ jhānaṃ savitakkaṃ savicāranti? Na hevaṃ vattabbe…pe… paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

    ८१४. दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता। या दुतियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    814. Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    दुतिया झाना ततियं झानं सङ्कमति, न वत्तब्बं – ‘‘या दुतियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता । ततियं झानं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे …पे॰… ननु ततियं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि ततियं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘दुतिया झाना ततियं झानं सङ्कमती’’ति।

    Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā . Tatiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe …pe… nanu tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatī’’ti.

    दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता। दुतियं झानं वितक्‍कविचारे आदीनवतो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। ततियं झानं वितक्‍कविचारे आदीनवतो मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Āmantā. Tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

    दुतियं झानं सप्पीतिकन्ति? आमन्ता। ततियं झानं सप्पीतिकन्ति? न हेवं वत्तब्बे…पे॰… दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता। तञ्‍ञेव दुतियं झानं तं ततियं झानन्ति? न हेवं वत्तब्बे…पे॰…।

    Dutiyaṃ jhānaṃ sappītikanti? Āmantā. Tatiyaṃ jhānaṃ sappītikanti? Na hevaṃ vattabbe…pe… dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

    ८१५. ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता। या ततियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    815. Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    ततिया झाना चतुत्थं झानं सङ्कमति, न वत्तब्बं – ‘‘या ततियस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता। चतुत्थं झानं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु चतुत्थं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि चतुत्थं झानं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘ततिया झाना चतुत्थं झानं सङ्कमती’’ति।

    Tatiyā jhānā catutthaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Catutthaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘tatiyā jhānā catutthaṃ jhānaṃ saṅkamatī’’ti.

    ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता। ततियं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। चतुत्थं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Āmantā. Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

    ततियं झानं सुखसहगतन्ति? आमन्ता। चतुत्थं झानं सुखसहगतन्ति? न हेवं वत्तब्बे…पे॰… ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता। तञ्‍ञेव ततियं झानं तं चतुत्थं झानन्ति? न हेवं वत्तब्बे…पे॰…।

    Tatiyaṃ jhānaṃ sukhasahagatanti? Āmantā. Catutthaṃ jhānaṃ sukhasahagatanti? Na hevaṃ vattabbe…pe… tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānanti? Na hevaṃ vattabbe…pe….

    ८१६. न वत्तब्बं – ‘‘झाना झानं सङ्कमती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु विविच्‍चेव कामेहि…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि झाना झानं सङ्कमतीति।

    816. Na vattabbaṃ – ‘‘jhānā jhānaṃ saṅkamatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharatī’’ti 2! Attheva suttantoti? Āmantā. Tena hi jhānā jhānaṃ saṅkamatīti.

    झानसङ्कन्तिकथा निट्ठिता।

    Jhānasaṅkantikathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ २.१३; ४.१६३
    2. a. ni. 2.13; 4.163



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. झानसङ्कन्तिकथावण्णना • 6. Jhānasaṅkantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. झानसङ्कन्तिकथावण्णना • 6. Jhānasaṅkantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ६. झानसङ्कन्तिकथावण्णना • 6. Jhānasaṅkantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact