Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (७५) ३. कामगुणकथा

    (75) 3. Kāmaguṇakathā

    ५१०. पञ्‍चेव कामगुणा कामधातूति? आमन्ता। ननु अत्थि तप्पटिसञ्‍ञुत्तो छन्दोति? आमन्ता। हञ्‍चि अत्थि तप्पटिसञ्‍ञुत्तो छन्दो, नो च वत रे वत्तब्बे – ‘‘पञ्‍चेव कामगुणा कामधातू’’ति। ननु अत्थि तप्पटिसञ्‍ञुत्तो रागो तप्पटिसञ्‍ञुत्तो छन्दो तप्पटिसञ्‍ञुत्तो छन्दरागो तप्पटिसञ्‍ञुत्तो सङ्कप्पो तप्पटिसञ्‍ञुत्तो रागो तप्पटिसञ्‍ञुत्तो सङ्कप्परागो तप्पटिसञ्‍ञुत्ता पीति तप्पटिसञ्‍ञुत्तं सोमनस्सं तप्पटिसञ्‍ञुत्तं पीतिसोमनस्सन्ति? आमन्ता। हञ्‍चि अत्थि तप्पटिसञ्‍ञुत्तं पीतिसोमनस्सं, नो च वत रे वत्तब्बे – ‘‘पञ्‍चेव कामगुणा कामधातू’’ति।

    510. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Nanu atthi tappaṭisaññutto chandoti? Āmantā. Hañci atthi tappaṭisaññutto chando, no ca vata re vattabbe – ‘‘pañceva kāmaguṇā kāmadhātū’’ti. Nanu atthi tappaṭisaññutto rāgo tappaṭisaññutto chando tappaṭisaññutto chandarāgo tappaṭisaññutto saṅkappo tappaṭisaññutto rāgo tappaṭisaññutto saṅkapparāgo tappaṭisaññuttā pīti tappaṭisaññuttaṃ somanassaṃ tappaṭisaññuttaṃ pītisomanassanti? Āmantā. Hañci atthi tappaṭisaññuttaṃ pītisomanassaṃ, no ca vata re vattabbe – ‘‘pañceva kāmaguṇā kāmadhātū’’ti.

    पञ्‍चेव कामगुणा कामधातूति? आमन्ता। मनुस्सानं चक्खु न कामधातूति? न हेवं वत्तब्बे…पे॰… मनुस्सानं सोतं…पे॰… मनुस्सानं घानं…पे॰… मनुस्सानं जिव्हा…पे॰… मनुस्सानं कायो…पे॰… मनुस्सानं मनो न कामधातूति? न हेवं वत्तब्बे…पे॰…।

    Pañceva kāmaguṇā kāmadhātūti? Āmantā. Manussānaṃ cakkhu na kāmadhātūti? Na hevaṃ vattabbe…pe… manussānaṃ sotaṃ…pe… manussānaṃ ghānaṃ…pe… manussānaṃ jivhā…pe… manussānaṃ kāyo…pe… manussānaṃ mano na kāmadhātūti? Na hevaṃ vattabbe…pe….

    मनुस्सानं मनो न कामधातूति? आमन्ता। ननु वुत्तं भगवता –

    Manussānaṃ mano na kāmadhātūti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘पञ्‍च कामगुणा लोके, मनोच्छट्ठा पवेदिता।

    ‘‘Pañca kāmaguṇā loke, manocchaṭṭhā paveditā;

    एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्‍चती’’ति 1

    Ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī’’ti 2.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘मनुस्सानं मनो न कामधातू’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘manussānaṃ mano na kāmadhātū’’ti.

    ५११. पञ्‍चेव कामगुणा कामधातूति? आमन्ता। कामगुणा भवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि कामगुणूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि कामगुणूपगा सत्ताति? न हेवं वत्तब्बे…पे॰… कामगुणे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे…पे॰… कामगुणे अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… कामगुणा पञ्‍चवोकारभवोति? न हेवं वत्तब्बे…पे॰… कामगुणे सम्मासम्बुद्धा उप्पज्‍जन्ति, पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति, सावकयुगं उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    511. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe… kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

    कामधातु भवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता। कामगुणा भवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि कामधातूपगं कम्मन्ति? आमन्ता। अत्थि कामगुणूपगं कम्मन्ति ? न हेवं वत्तब्बे…पे॰… अत्थि कामधातूपगा सत्ताति? आमन्ता। अत्थि कामगुणूपगा सत्ताति? न हेवं वत्तब्बे…पे॰…।

    Kāmadhātu bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagaṃ kammanti? Āmantā. Atthi kāmaguṇūpagaṃ kammanti ? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagā sattāti? Āmantā. Atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe….

    कामधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? आमन्ता। कामगुणे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे …पे॰… कामधातुया अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? आमन्ता। कामगुणे अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… कामधातु पञ्‍चवोकारभवोति? आमन्ता। कामगुणा पञ्‍चवोकारभवोति? न हेवं वत्तब्बे…पे॰… कामधातुया सम्मासम्बुद्धा उप्पज्‍जन्ति, पच्‍चेकसबुद्धा उप्पज्‍जन्ति, सावकयुगं उप्पज्‍जतीति? आमन्ता। कामगुणे सम्मासम्बुद्धा उप्पज्‍जन्ति, पच्‍चेकसम्बुद्धा उप्पज्‍जन्ति, सावकयुगं उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe …pe… kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmadhātu pañcavokārabhavoti? Āmantā. Kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmadhātuyā sammāsambuddhā uppajjanti, paccekasabuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Āmantā. Kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

    ५१२. न वत्तब्बं – ‘‘पञ्‍चेव कामगुणा कामधातू’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पञ्‍चिमे, भिक्खवे, कामगुणा! कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा…पे॰… जिव्हाविञ्‍ञेय्या रसा…पे॰… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्‍च कामगुणा’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पञ्‍चेव कामगुणा कामधातूति।

    512. Na vattabbaṃ – ‘‘pañceva kāmaguṇā kāmadhātū’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā’’ti. Attheva suttantoti? Āmantā. Tena hi pañceva kāmaguṇā kāmadhātūti.

    कामगुणकथा निट्ठिता।

    Kāmaguṇakathā niṭṭhitā.







    Footnotes:
    1. सु॰ नि॰ १७३; सं॰ नि॰ १.३०
    2. su. ni. 173; saṃ. ni. 1.30



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. कामगुणकथावण्णना • 3. Kāmaguṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. कामगुणकथावण्णना • 3. Kāmaguṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. कामगुणकथावण्णना • 3. Kāmaguṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact