Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (७६) ४. कामकथा

    (76) 4. Kāmakathā

    ५१३. पञ्‍चेवायतना कामाति? आमन्ता। ननु अत्थि तप्पटिसंयुत्तो छन्दोति? आमन्ता। हञ्‍चि अत्थि तप्पटिसंयुत्तो छन्दो, नो च वत रे वत्तब्बे – ‘‘पञ्‍चेवायतना कामा’’ति। ननु अत्थि तप्पटिसंयुत्तो रागो तप्पटिसंयुत्तो छन्दो तप्पटिसंयुत्तो छन्दरागो तप्पटिसंयुत्तो सङ्कप्पो तप्पटिसंयुत्तो रागो तप्पटिसंयुत्तो सङ्कप्परागो तप्पटिसंयुत्ता पीति तप्पटिसंयुत्तं सोमनस्सं तप्पटिसंयुत्तं पीतिसोमनस्सन्ति? आमन्ता । हञ्‍चि अत्थि तप्पटिसंयुत्तं पीतिसोमनस्सं, नो च वत रे वत्तब्बे – ‘‘पञ्‍चेवायतना कामा’’ति।

    513. Pañcevāyatanā kāmāti? Āmantā. Nanu atthi tappaṭisaṃyutto chandoti? Āmantā. Hañci atthi tappaṭisaṃyutto chando, no ca vata re vattabbe – ‘‘pañcevāyatanā kāmā’’ti. Nanu atthi tappaṭisaṃyutto rāgo tappaṭisaṃyutto chando tappaṭisaṃyutto chandarāgo tappaṭisaṃyutto saṅkappo tappaṭisaṃyutto rāgo tappaṭisaṃyutto saṅkapparāgo tappaṭisaṃyuttā pīti tappaṭisaṃyuttaṃ somanassaṃ tappaṭisaṃyuttaṃ pītisomanassanti? Āmantā . Hañci atthi tappaṭisaṃyuttaṃ pītisomanassaṃ, no ca vata re vattabbe – ‘‘pañcevāyatanā kāmā’’ti.

    ५१४. न वत्तब्बं – ‘‘पञ्‍चेवायतना कामा’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘पञ्‍चिमे, भिक्खवे, कामगुणा! कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा…पे॰… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्‍च कामगुणा’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि पञ्‍चेवायतना कामाति।

    514. Na vattabbaṃ – ‘‘pañcevāyatanā kāmā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā’’ti. Attheva suttantoti? Āmantā. Tena hi pañcevāyatanā kāmāti.

    पञ्‍चेवायतना कामाति? आमन्ता। ननु वुत्तं भगवता – ‘‘पञ्‍चिमे, भिक्खवे, कामगुणा! कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा…पे॰… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्‍च कामगुणा । अपि च, भिक्खवे, नेते कामा कामगुणा नामेते अरियस्स विनये वुच्‍च’’न्ति –

    Pañcevāyatanā kāmāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā . Api ca, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vucca’’nti –

    ‘‘सङ्कप्परागो पुरिसस्स कामो,

    ‘‘Saṅkapparāgo purisassa kāmo,

    न ते कामा यानि चित्रानि लोके।

    Na te kāmā yāni citrāni loke;

    सङ्कप्परागो पुरिसस्स कामो,

    Saṅkapparāgo purisassa kāmo,

    तिट्ठन्ति चित्रानि तथेव लोके।

    Tiṭṭhanti citrāni tatheva loke;

    अथेत्थ धीरा विनयन्ति छन्द’’न्ति 1

    Athettha dhīrā vinayanti chanda’’nti 2.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘पञ्‍चेवायतना कामा’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘pañcevāyatanā kāmā’’ti.

    कामकथा निट्ठिता।

    Kāmakathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ ६.६३ निब्बेधिकसुत्ते
    2. a. ni. 6.63 nibbedhikasutte



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. कामकथावण्णना • 4. Kāmakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact