Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (७७) ५. रूपधातुकथा

    (77) 5. Rūpadhātukathā

    ५१५. रूपिनो धम्मा रूपधातूति? आमन्ता। रूपं भवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि रूपूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि रूपूपगा सत्ताति? न हेवं वत्तब्बे…पे॰… रूपे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे…पे॰… रूपे अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… रूपं पञ्‍चवोकारभवोति? न हेवं वत्तब्बे…पे॰…।

    515. Rūpino dhammā rūpadhātūti? Āmantā. Rūpaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe… rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

    रूपधातु भवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। रूपं भवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि रूपधातूपगं कम्मन्ति? आमन्ता। अत्थि रूपूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि रूपधातूपगा सत्ताति? आमन्ता। अत्थि रूपूपगा सत्ताति? न हेवं वत्तब्बे…पे॰…।

    Rūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Rūpaṃ bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagaṃ kammanti? Āmantā. Atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagā sattāti? Āmantā. Atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe….

    रूपधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? आमन्ता। रूपे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे…पे॰… रूपधातुया अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? आमन्ता। रूपे अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… रूपधातु पञ्‍चवोकारभवोति? आमन्ता। रूपं पञ्‍चवोकारभवोति? न हेवं वत्तब्बे…पे॰…।

    Rūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpadhātu pañcavokārabhavoti? Āmantā. Rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

    ५१६. रूपिनो धम्मा रूपधातु, कामधातुया अत्थि रूपन्ति? आमन्ता। साव कामधातु, सा रूपधातूति? न हेवं वत्तब्बे…पे॰… साव कामधातु, सा रूपधातूति? आमन्ता। कामभवेन समन्‍नागतो पुग्गलो द्वीहि भवेहि समन्‍नागतो होति – कामभवेन च रूपभवेन चाति? न हेवं वत्तब्बे।

    516. Rūpino dhammā rūpadhātu, kāmadhātuyā atthi rūpanti? Āmantā. Sāva kāmadhātu, sā rūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena cāti? Na hevaṃ vattabbe.

    रूपधातुकथा निट्ठिता।

    Rūpadhātukathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. रूपधातुकथावण्णना • 5. Rūpadhātukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. रूपधातुकथावण्णना • 5. Rūpadhātukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. रूपधातुकथावण्णना • 5. Rūpadhātukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact