Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. काणमातासिक्खापदवण्णना

    4. Kāṇamātāsikkhāpadavaṇṇanā

    २३०-२३१. चतुत्थे काणाय माताति काणाति लद्धनामाय दारिकाय माता। कस्मा पनेसा काणा नाम जाताति आह ‘‘सा किरस्सा’’तिआदि। इमिस्सा दहरकाले मातापितरो सिनेहवसेन ‘‘अम्म काणे, अम्म काणे’’ति वोहरिंसु, सा तदुपादाय काणा नाम जाता, तस्सा च माता ‘‘काणमाता’’ति पाकटा अहोसीति एवमेत्थ कारणं वदन्ति। पटियालोकन्ति पच्छिमं दिसं, पच्‍चादिच्‍चन्ति वुत्तं होति।

    230-231. Catutthe kāṇāya mātāti kāṇāti laddhanāmāya dārikāya mātā. Kasmā panesā kāṇā nāma jātāti āha ‘‘sā kirassā’’tiādi. Imissā daharakāle mātāpitaro sinehavasena ‘‘amma kāṇe, amma kāṇe’’ti vohariṃsu, sā tadupādāya kāṇā nāma jātā, tassā ca mātā ‘‘kāṇamātā’’ti pākaṭā ahosīti evamettha kāraṇaṃ vadanti. Paṭiyālokanti pacchimaṃ disaṃ, paccādiccanti vuttaṃ hoti.

    २३३. पूवगणनाय पाचित्तियन्ति मुखवट्टिया हेट्ठिमलेखतो उपरिट्ठितपूवगणनाय पाचित्तियं। ‘‘द्वत्तिपत्तपूरा पटिग्गहेतब्बा’’ति हि वचनतो मुखवट्टिया हेट्ठिमलेखं अनतिक्‍कन्ते द्वे वा तयो वा पत्तपूरे गहेतुं वट्टति।

    233.Pūvagaṇanāya pācittiyanti mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. ‘‘Dvattipattapūrā paṭiggahetabbā’’ti hi vacanato mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkante dve vā tayo vā pattapūre gahetuṃ vaṭṭati.

    २३५. अट्ठकथासु पन…पे॰… वुत्तन्ति इदं अट्ठकथासु तथा आगतभावमत्तदीपनत्थं वुत्तं, न पन तस्स वादस्स पतिट्ठापनत्थं। अट्ठकथासु वुत्तञ्हि पाळिया न समेति। ततुत्तरिगहणे अनापत्तिदस्सनत्थञ्हि ‘‘ञातकानं पवारितान’’न्ति वुत्तं। अञ्‍ञथा ‘‘अनापत्ति द्वत्तिपत्तपूरे पटिग्गण्हाती’’ति इमिनाव पमाणयुत्तग्गहणे अनापत्तिसिद्धितो ‘‘ञातकानं पवारितान’’न्ति विसुं न वत्तब्बं। यदि एवं ‘‘तं पाळिया न समेती’’ति कस्मा न वुत्तन्ति? हेट्ठा ततुत्तरिसिक्खापदे वुत्तनयेनेव सक्‍का विञ्‍ञातुन्ति न वुत्तं। वुत्तञ्हि तत्थ (पारा॰ अट्ठ॰ २.५२६) ‘‘अट्ठकथासु पन ञातकपवारितट्ठाने पकतियाव बहुम्पि वट्टति, अच्छिन्‍नकारणा पमाणमेव वट्टतीति वुत्तं, तं पाळिया न समेती’’ति। ‘‘अपाथेय्यादिअत्थाय पटियादित’’न्ति सञ्‍ञाय गण्हन्तस्सपि आपत्तियेव अचित्तकत्ता सिक्खापदस्स। अत्तनोयेव गहणत्थं ‘‘इमस्स हत्थे देही’’ति वचनेनपि आपज्‍जनतो ‘‘वचीकम्म’’न्ति वुत्तं। सेसं उत्तानमेव । वुत्तलक्खणपूवमन्थता, असेसकता, अपटिप्पस्सद्धगमनता, न ञातकादिता, अतिरेकपटिग्गहणन्ति इमानि पनेत्थ पञ्‍च अङ्गानि।

    235.Aṭṭhakathāsu pana…pe… vuttanti idaṃ aṭṭhakathāsu tathā āgatabhāvamattadīpanatthaṃ vuttaṃ, na pana tassa vādassa patiṭṭhāpanatthaṃ. Aṭṭhakathāsu vuttañhi pāḷiyā na sameti. Tatuttarigahaṇe anāpattidassanatthañhi ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Aññathā ‘‘anāpatti dvattipattapūre paṭiggaṇhātī’’ti imināva pamāṇayuttaggahaṇe anāpattisiddhito ‘‘ñātakānaṃ pavāritāna’’nti visuṃ na vattabbaṃ. Yadi evaṃ ‘‘taṃ pāḷiyā na sametī’’ti kasmā na vuttanti? Heṭṭhā tatuttarisikkhāpade vuttanayeneva sakkā viññātunti na vuttaṃ. Vuttañhi tattha (pārā. aṭṭha. 2.526) ‘‘aṭṭhakathāsu pana ñātakapavāritaṭṭhāne pakatiyāva bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti. ‘‘Apātheyyādiatthāya paṭiyādita’’nti saññāya gaṇhantassapi āpattiyeva acittakattā sikkhāpadassa. Attanoyeva gahaṇatthaṃ ‘‘imassa hatthe dehī’’ti vacanenapi āpajjanato ‘‘vacīkamma’’nti vuttaṃ. Sesaṃ uttānameva . Vuttalakkhaṇapūvamanthatā, asesakatā, apaṭippassaddhagamanatā, na ñātakāditā, atirekapaṭiggahaṇanti imāni panettha pañca aṅgāni.

    काणमातासिक्खापदवण्णना निट्ठिता।

    Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. काणमातासिक्खापदवण्णना • 4. Kāṇamātāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. काणमातासिक्खापदवण्णना • 4. Kāṇamātāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. काणमातासिक्खापदवण्णना • 4. Kāṇamātāsikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. काणमातासिक्खापदं • 4. Kāṇamātāsikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact