Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ကပ္ပသုတ္တံ

    6. Kappasuttaṃ

    ၁၅၆. ‘‘စတ္တာရိမာနိ , ဘိက္ခဝေ, ကပ္ပသ္သ အသင္ခ္ယေယ္ယာနိ။ ကတမာနိ စတ္တာရိ? ယဒာ, ဘိက္ခဝေ, ကပ္ပော သံဝဋ္ဋတိ, တံ န သုကရံ သင္ခာတုံ – ဧတ္တကာနိ ဝသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသဟသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတသဟသ္သာနီတိ ဝာ။

    156. ‘‘Cattārimāni , bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

    ‘‘ယဒာ, ဘိက္ခဝေ, ကပ္ပော သံဝဋ္ဋော တိဋ္ဌတိ, တံ န သုကရံ သင္ခာတုံ – ဧတ္တကာနိ ဝသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသဟသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတသဟသ္သာနီတိ ဝာ။

    ‘‘Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

    ‘‘ယဒာ, ဘိက္ခဝေ, ကပ္ပော ဝိဝဋ္ဋတိ, တံ န သုကရံ သင္ခာတုံ – ဧတ္တကာနိ ဝသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသဟသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတသဟသ္သာနီတိ ဝာ။

    ‘‘Yadā, bhikkhave, kappo vivaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

    ‘‘ယဒာ, ဘိက္ခဝေ, ကပ္ပော ဝိဝဋ္ဋော တိဋ္ဌတိ, တံ န သုကရံ သင္ခာတုံ – ဧတ္တကာနိ ဝသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသဟသ္သာနီတိ ဝာ, ဧတ္တကာနိ ဝသ္သသတသဟသ္သာနီတိ ဝာ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ကပ္ပသ္သ အသင္ခ္ယေယ္ယာနီ’’တိ။ ဆဋ္ဌံ။

    ‘‘Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā. Imāni kho, bhikkhave, cattāri kappassa asaṅkhyeyyānī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၆. ကပ္ပသုတ္တဝဏ္ဏနာ • 6. Kappasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၈. ကပ္ပသုတ္တာဒိဝဏ္ဏနာ • 6-8. Kappasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact