Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    कप्पियभूमिअनुजाननकथावण्णना

    Kappiyabhūmianujānanakathāvaṇṇanā

    २९५. अभिलापमत्तन्ति देसनामत्तं। आमिसखादनत्थायाति तत्थ तत्थ छड्डितस्स आमिसस्स खादनत्थाय। अनुप्पगेयेवाति पातोयेव। ओरवसद्दन्ति महासद्दं। तं पन अवत्वापीति अन्धकट्ठकथायंवुत्तनयेन अवत्वापि। पि-सद्देन तथा वचनम्पि अनुजानाति। अट्ठकथासु वुत्तनयेनाति सेसअट्ठकथासु वुत्तनयेन। ‘‘कप्पियकुटिं करोमा’ति वा, ‘कप्पियकुटी’ति वा वुत्ते साधारणलक्खण’’न्ति सब्बअट्ठकथासु वुत्तउस्सावनन्तिकाकुटिकरणलक्खणं। चयन्ति अधिट्ठानं। यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय। पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति भित्तिया पठमिट्ठकादीनं हेट्ठा भूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति। यदि एवं भूमियं निखणित्वा पतिट्ठापियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे॰… वट्टन्ती’’ति। सङ्घसन्तकमेवाति वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति। भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं। मुखसन्‍निधीति इमिना अन्तोवुत्थदुक्‍कटमेव दीपितं।

    295.Abhilāpamattanti desanāmattaṃ. Āmisakhādanatthāyāti tattha tattha chaḍḍitassa āmisassa khādanatthāya. Anuppageyevāti pātoyeva. Oravasaddanti mahāsaddaṃ. Taṃ pana avatvāpīti andhakaṭṭhakathāyaṃvuttanayena avatvāpi. Pi-saddena tathā vacanampi anujānāti. Aṭṭhakathāsu vuttanayenāti sesaaṭṭhakathāsu vuttanayena. ‘‘Kappiyakuṭiṃ karomā’ti vā, ‘kappiyakuṭī’ti vā vutte sādhāraṇalakkhaṇa’’nti sabbaaṭṭhakathāsu vuttaussāvanantikākuṭikaraṇalakkhaṇaṃ. Cayanti adhiṭṭhānaṃ. Yato paṭṭhāyāti yato iṭṭhakato silato mattikāpiṇḍato vā paṭṭhāya. Paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭantīti bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā bhūmiyaṃ patiṭṭhāpiyamānā iṭṭhakādayo bhūmigatikattā ‘‘kappiyakuṭiṃ karomā’’ti vatvā patiṭṭhāpetuṃ na vaṭṭanti. Yadi evaṃ bhūmiyaṃ nikhaṇitvā patiṭṭhāpiyamānā thambhā kasmā tathā vatvā patiṭṭhāpetuṃ vaṭṭantīti āha ‘‘thambhā pana…pe… vaṭṭantī’’ti. Saṅghasantakamevāti vāsatthāya kataṃ saṅghikasenāsanaṃ sandhāya vadati. Bhikkhusantakanti vāsatthāya eva kataṃ bhikkhussa puggalikasenāsanaṃ. Mukhasannidhīti iminā antovutthadukkaṭameva dīpitaṃ.

    कप्पियभूमिअनुजाननकथावण्णना निट्ठिता।

    Kappiyabhūmianujānanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७९. कप्पियभूमिअनुजानना • 179. Kappiyabhūmianujānanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कप्पियभूमिअनुजाननकथा • Kappiyabhūmianujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कप्पियभूमिअनुजाननकथावण्णना • Kappiyabhūmianujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कप्पियभूमिअनुजाननकथावण्णना • Kappiyabhūmianujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७९. कप्पियभूमिअनुजाननकथा • 179. Kappiyabhūmianujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact