Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    केणियजटिलवत्थुकथावण्णना

    Keṇiyajaṭilavatthukathāvaṇṇanā

    ३००. येन आपणं तदवसरीतिआदीसु आपणन्ति एकस्स निगमस्सेतं अधिवचनं। तस्मिं किर निगमे वीसति आपणमुखसहस्सानि विभत्तानि अहेसुं। इति सो आपणानं उस्सन्‍नत्ता ‘‘आपण’’न्त्वेव सङ्खं गतो। तस्स पन निगमस्स अविदूरे नदीतीरे घनच्छायो रमणीयभूमिभागो महावनसण्डो, तस्मिं भगवा विहरति। केणियोति तस्स नामं। जटिलोति आहरिमजटाधरो तापसो। सो किर ब्राह्मणमहासालो, धनरक्खणत्थाय पन तापसपब्बज्‍जं समादाय रञ्‍ञो पण्णाकारं दत्वा भूमिभागं गहेत्वा तत्थ अस्समं कारेत्वा पञ्‍चहि सकटसतेहि वणिज्‍जं पयोजेत्वा कुलसहस्सस्स निस्सयो हुत्वा वसति। अस्समेपि चस्स एको तालरुक्खो दिवसे दिवसे एकं सोवण्णमयं फलं मुञ्‍चतीति वदन्ति। सो दिवा कासावानि धारेति, जटा च बन्धति, रत्तिं कामसम्पत्तिं अनुभवति।

    300.Yenaāpaṇaṃ tadavasarītiādīsu āpaṇanti ekassa nigamassetaṃ adhivacanaṃ. Tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā ‘‘āpaṇa’’ntveva saṅkhaṃ gato. Tassa pana nigamassa avidūre nadītīre ghanacchāyo ramaṇīyabhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Keṇiyoti tassa nāmaṃ. Jaṭiloti āharimajaṭādharo tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā vasati. Assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ phalaṃ muñcatīti vadanti. So divā kāsāvāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati.

    पवत्तारोति (दी॰ नि॰ अट्ठ॰ १.२८५; म॰ नि॰ अट्ठ॰ २.४२७; अ॰ नि॰ अट्ठ॰ ३.५.१९२) पवत्तयितारो , पावचनवसेन वत्तारोति अत्थो। येसन्ति येसं सन्तकं। मन्तपदन्ति मन्तसद्दे बहिकत्वा रहो भासितब्बट्ठेन मन्ता एव तंतंअत्थपटिपत्तिहेतुताय पदन्ति मन्तपदं, वेदवचनं। गीतन्ति अट्ठकादीहि दसहि पोराणब्राह्मणेहि उदात्तानुदात्तादिसरसम्पत्तिवसेन सज्झायितं। पवुत्तन्ति पावचनवसेन अञ्‍ञेसं वुत्तं, वाचितन्ति अत्थो। समिहितन्ति समुपब्यूळ्हं रासिकतं, इरुवेदयजुवेदसामवेदादिवसेन तत्थापि पच्‍चेकं मन्तब्राह्मणादिवसेन सज्झायनवाचकादिवसेन च पिण्डं कत्वा ठपितन्ति अत्थो। तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बे गीतं अनुगायन्ति अनुसज्झायन्ति। तदनुभासन्तीति तं अनुभासन्ति, इदं पुरिमस्सेव वेवचनं। भासितमनुभासन्तीति तेहि भासितं सज्झायितं अनुसज्झायन्ति। वाचितमनुवाचेन्तीति तेहि अञ्‍ञेसं वाचितं अनुवाचेन्ति। सेय्यथिदन्ति ते कतमेति अत्थो। अट्ठकोतिआदीनि तेसं नामानि। ते किर दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादिं पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्‍च ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो वट्टसन्‍निस्सितेन वचनेन सह संसन्दित्वा मन्ते गन्थेसुं। अपरापरे पन ओक्‍काकराजकालादीसु उप्पन्‍नब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु। रत्तिभोजनं रत्ति, ततो उपरताति रत्तूपरता। अतिक्‍कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरता विकालभोजना। पटियादापेत्वाति सप्पिमधुसक्‍करादीहि चेव मरिचेहि च सुसङ्खतं पानं पटियादापेत्वा।

    Pavattāroti (dī. ni. aṭṭha. 1.285; ma. ni. aṭṭha. 2.427; a. ni. aṭṭha. 3.5.192) pavattayitāro , pāvacanavasena vattāroti attho. Yesanti yesaṃ santakaṃ. Mantapadanti mantasadde bahikatvā raho bhāsitabbaṭṭhena mantā eva taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, vedavacanaṃ. Gītanti aṭṭhakādīhi dasahi porāṇabrāhmaṇehi udāttānudāttādisarasampattivasena sajjhāyitaṃ. Pavuttanti pāvacanavasena aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, iruvedayajuvedasāmavedādivasena tatthāpi paccekaṃ mantabrāhmaṇādivasena sajjhāyanavācakādivasena ca piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato vaṭṭasannissitena vacanena saha saṃsanditvā mante ganthesuṃ. Aparāpare pana okkākarājakālādīsu uppannabrāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā. Paṭiyādāpetvāti sappimadhusakkarādīhi ceva maricehi ca susaṅkhataṃ pānaṃ paṭiyādāpetvā.

    ‘‘महा खो केणिय भिक्खुसङ्घो’’ति कस्मा भगवा पुनप्पुनं पटिक्खिपि? तित्थियानं पटिक्खेपपसन्‍नताय। तित्थिया हि ‘‘अहो वतायं अप्पिच्छो, यो निमन्तियमानोपि न सादियती’’ति उपनिमन्तियमानस्स पटिक्खेपे पसीदन्तीति केचि, अकारणञ्‍चेतं। नत्थि बुद्धानं पच्‍चयहेतु एवरूपं कोहञ्‍ञं, अयं पन अड्ढतेलसानि भिक्खुसतानि दिस्वा एत्तकानंयेव भिक्खं पटियादेस्सति, स्वेव सेलो ब्राह्मणो तीहि पुरिससतेहि सद्धिं पब्बजिस्सति, अयुत्तं खो पन नवके अञ्‍ञतो पेसेत्वा इमेहेव सद्धिं गन्तुं, इमे वा अञ्‍ञतो पेसेत्वा नवकेहि सद्धिं गन्तुं। अथापि सब्बेव गहेत्वा गमिस्सामि, भिक्खाहारो नप्पहोस्सति। ततो भिक्खूसु पिण्डाय चरन्तेसु मनुस्सा उज्झायिस्सन्ति ‘‘चिरस्सम्पि केणियो समणं गोतमं निमन्तेत्वा यापनमत्तं दातुं नासक्खी’’ति, सयञ्‍च विप्पटिसारी भविस्सति। पटिक्खेपे पन कते ‘‘समणो गोतमो पुनप्पुनं ‘त्वञ्‍च ब्राह्मणेसु अभिप्पसन्‍नो’ति ब्राह्मणानं नामं गण्हाती’’ति चिन्तेत्वा ब्राह्मणेपि निमन्तेतुकामो भविस्सति, ततो ब्राह्मणे पाटियेक्‍कं निमन्तेस्सति, ते तेन निमन्तिता भिक्खू हुत्वा भुञ्‍जिस्सन्ति, एवमस्स सद्धा अनुरक्खिता भविस्सतीति पुनप्पुनं पटिक्खिपि। किञ्‍चापि खो भो गोतमाति इमिना इदं दीपेति ‘‘भो गोतम, किं जातं, यदि अहं ब्राह्मणेसु अभिप्पसन्‍नो, अधिवासेतु भवं गोतमो, अहं ब्राह्मणानम्पि दातुं सक्‍कोमि तुम्हाकम्पी’’ति। ठपेत्वा धञ्‍ञफलरसन्ति एत्थ तण्डुलधोवनोदकम्पि धञ्‍ञरसोयेवाति वदन्ति। अनुजानामि, भिक्खवे, उच्छुरसन्ति एत्थ निक्‍कसटो उच्छुरसो सत्ताहकालिकोति वेदितब्बं।

    ‘‘Mahā kho keṇiya bhikkhusaṅgho’’ti kasmā bhagavā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya. Titthiyā hi ‘‘aho vatāyaṃ appiccho, yo nimantiyamānopi na sādiyatī’’ti upanimantiyamānassa paṭikkhepe pasīdantīti keci, akāraṇañcetaṃ. Natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ, ayaṃ pana aḍḍhatelasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo brāhmaṇo tīhi purisasatehi saddhiṃ pabbajissati, ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbeva gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti ‘‘cirassampi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī’’ti, sayañca vippaṭisārī bhavissati. Paṭikkhepe pana kate ‘‘samaṇo gotamo punappunaṃ ‘tvañca brāhmaṇesu abhippasanno’ti brāhmaṇānaṃ nāmaṃ gaṇhātī’’ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā bhikkhū hutvā bhuñjissanti, evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho bho gotamāti iminā idaṃ dīpeti ‘‘bho gotama, kiṃ jātaṃ, yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī’’ti. Ṭhapetvā dhaññaphalarasanti ettha taṇḍuladhovanodakampi dhaññarasoyevāti vadanti. Anujānāmi, bhikkhave, ucchurasanti ettha nikkasaṭo ucchuraso sattāhakālikoti veditabbaṃ.

    इमाहि गाथाहीति (म॰ नि॰ अट्ठ॰ २.४००) इमाहि केणियस्स चित्तानुकूलाहि गाथाहि। तत्थ अग्गिपरिचरियं विना ब्राह्मणानं यञ्‍ञाभावतो ‘‘अग्गिहुत्तमुखा यञ्‍ञा’’ति वुत्तं, अग्गिहुत्तसेट्ठा अग्गिजुहनप्पधानाति अत्थो। ब्राह्मणा हि ‘‘अग्गिमुखा देवा’’ति अग्गिजुहनपुब्बकं यञ्‍ञं विदहन्ति। वेदे सज्झायन्तेहि पठमं सज्झायितब्बतो सावित्ती ‘‘छन्दसो मुख’’न्ति वुत्ता, सावित्ती वेदस्स पुब्बङ्गमाति अत्थो तंपुब्बकत्ता वेदसवनस्स। मनुस्सानं सेट्ठभावतो राजा ‘‘मुख’’न्ति वुत्तो। ओगाहन्तीनं नदीनं आधारभावतो गन्तब्बट्ठानभावेन पटिसरणतो च सागरो ‘‘मुख’’न्ति वुत्तो। चन्दसमायोगेन ‘‘अज्‍ज कत्तिका, अज्‍ज रोहिणी’’ति सञ्‍ञायनतो नक्खत्तानि अभिभवित्वा आलोककरणतो नक्खत्तेहि अतिविसेससोम्मभावतो च ‘‘नक्खत्तानं मुखं चन्दो’’ति वुत्तं। ‘‘दीपसिखा अग्गिजाला असनिविचक्‍क’’न्ति एवमादीनं तपन्तानं विज्‍जुलतानं अग्गत्ता आदिच्‍चो ‘‘तपतं मुख’’न्ति वुत्तो। दक्खिणेय्यानं पन अग्गत्ता विसेसेन तस्मिं समये बुद्धप्पमुखं सङ्घं सन्धाय ‘‘पुञ्‍ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति वुत्तं। तेन सङ्घो पुञ्‍ञस्स आयमुखं अग्गदक्खिणेय्यभावेनाति दस्सेति।

    Imāhigāthāhīti (ma. ni. aṭṭha. 2.400) imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato ‘‘aggihuttamukhā yaññā’’ti vuttaṃ, aggihuttaseṭṭhā aggijuhanappadhānāti attho. Brāhmaṇā hi ‘‘aggimukhā devā’’ti aggijuhanapubbakaṃ yaññaṃ vidahanti. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī ‘‘chandaso mukha’’nti vuttā, sāvittī vedassa pubbaṅgamāti attho taṃpubbakattā vedasavanassa. Manussānaṃ seṭṭhabhāvato rājā ‘‘mukha’’nti vutto. Ogāhantīnaṃ nadīnaṃ ādhārabhāvato gantabbaṭṭhānabhāvena paṭisaraṇato ca sāgaro ‘‘mukha’’nti vutto. Candasamāyogena ‘‘ajja kattikā, ajja rohiṇī’’ti saññāyanato nakkhattāni abhibhavitvā ālokakaraṇato nakkhattehi ativisesasommabhāvato ca ‘‘nakkhattānaṃ mukhaṃ cando’’ti vuttaṃ. ‘‘Dīpasikhā aggijālā asanivicakka’’nti evamādīnaṃ tapantānaṃ vijjulatānaṃ aggattā ādicco ‘‘tapataṃ mukha’’nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya ‘‘puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha’’nti vuttaṃ. Tena saṅgho puññassa āyamukhaṃ aggadakkhiṇeyyabhāvenāti dasseti.

    केणियजटिलवत्थुकथावण्णना निट्ठिता।

    Keṇiyajaṭilavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८२. केणियजटिलवत्थु • 182. Keṇiyajaṭilavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / केणियजटिलवत्थुकथा • Keṇiyajaṭilavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / केणियजटिलवत्थुकथावण्णना • Keṇiyajaṭilavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / केणियजटिलवत्थुकथावण्णना • Keṇiyajaṭilavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८२. केणियजटिलवत्थुकथा • 182. Keṇiyajaṭilavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact