Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    रोजमल्‍लवत्थुकथावण्णना

    Rojamallavatthukathāvaṇṇanā

    ३०१. रोजवत्थुम्हि विहारोति गन्धकुटिं सन्धाय आहंसु। अतरमानोति अतुरन्तो, सणिकं पदप्पमाणट्ठाने पदं निक्खिपन्तो वत्तं कत्वा सुसम्मट्ठं मुत्तादलसिन्दुवारसन्थरसदिसं वालिकं अविनासेन्तोति अत्थो। आळिन्दन्ति पमुखं। उक्‍कासित्वाति उक्‍कासितसद्दं कत्वा। अग्गळन्ति कवाटं। आकोटेहीति अग्गनखेन ईसकं कुञ्‍चिकछिद्दसमीपे कोटेहीति वुत्तं होति। द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा तिरच्छानजातिका कोटेन्ति, तथा अकोटेत्वा मज्झे छिद्दसमीपे मनुस्सा कोटेन्ति, इदं द्वारकोटकवत्तन्ति दीपेन्ता वदन्ति। विवरि भगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरि, विवरतूति पन हत्थं पसारेसि। ततो ‘‘भगवा तुम्हेहि अनेकासु कप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत’’न्ति सयमेव द्वारं विवटं। तं पन यस्मा भगवतो मनेन विवटं, तस्मा ‘‘विवरि भगवा द्वार’’न्ति वुत्तं।

    301. Rojavatthumhi vihāroti gandhakuṭiṃ sandhāya āhaṃsu. Ataramānoti aturanto, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikachiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā tiracchānajātikā koṭenti, tathā akoṭetvā majjhe chiddasamīpe manussā koṭenti, idaṃ dvārakoṭakavattanti dīpentā vadanti. Vivaribhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato ‘‘bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vuttaṃ.

    रोजमल्‍लवत्थुकथावण्णना निट्ठिता।

    Rojamallavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८३. रोजमल्‍लवत्थु • 183. Rojamallavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / रोजमल्‍लादिवत्थुकथा • Rojamallādivatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / रोजमल्‍लादिवत्थुकथावण्णना • Rojamallādivatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८३. रोजमल्‍लादिवत्थुकथा • 183. Rojamallādivatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact