Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वुड्ढपब्बजितवत्थुकथावण्णना

    Vuḍḍhapabbajitavatthukathāvaṇṇanā

    ३०३. आतुमावत्थुम्हि अञ्‍ञतरो वुड्ढपब्बजितोति सुभद्दो नाम अञ्‍ञतरो भिक्खु वुड्ढकाले पब्बजितत्ता ‘‘वुड्ढपब्बजितो’’ति वुत्तो। द्वे दारकाति सामणेरभूमियं ठिता द्वे पुत्ता। नाळियावापकेनाति नाळिया चेव थविकाय च। संहरिंसूति यस्मा मनुस्सा ते दारके मञ्‍जुभाणिने पटिभानवन्ते दिस्वा कारेतुकामापि अकारेतुकामापि कारेन्तियेव, कतकाले च ‘‘किं गण्हिस्सथ ताता’’ति पुच्छन्ति। ते वदन्ति ‘‘न अम्हाकं अञ्‍ञेन केनचि अत्थो, पिता पन नो भगवतो आगतकाले यागुदानं कातुकामो’’ति। तं सुत्वा मनुस्सा अपरिगणेत्वाव यं ते सक्‍कोन्ति हरितुं, सब्बं देन्ति। यम्पि न सक्‍कोन्ति, मनुस्सेहि पेसेन्ति। तस्मा ते दारका बहुं लोणम्पि तेलम्पि सप्पिम्पि तण्डुलम्पि खादनीयम्पि संहरिंसु।

    303. Ātumāvatthumhi aññataro vuḍḍhapabbajitoti subhaddo nāma aññataro bhikkhu vuḍḍhakāle pabbajitattā ‘‘vuḍḍhapabbajito’’ti vutto. Dve dārakāti sāmaṇerabhūmiyaṃ ṭhitā dve puttā. Nāḷiyāvāpakenāti nāḷiyā ceva thavikāya ca. Saṃhariṃsūti yasmā manussā te dārake mañjubhāṇine paṭibhānavante disvā kāretukāmāpi akāretukāmāpi kārentiyeva, katakāle ca ‘‘kiṃ gaṇhissatha tātā’’ti pucchanti. Te vadanti ‘‘na amhākaṃ aññena kenaci attho, pitā pana no bhagavato āgatakāle yāgudānaṃ kātukāmo’’ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti harituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Tasmā te dārakā bahuṃ loṇampi telampi sappimpi taṇḍulampi khādanīyampi saṃhariṃsu.

    आतुमायं विहरतीति आतुमं निस्साय विहरति। भुसागारेति भुसमये अगारके। तत्थ किर महन्तं पलालपुञ्‍जं अब्भन्तरतो पलालं निक्‍कड्ढित्वा सालासदिसं पब्बजितानं वसनयोग्गट्ठानसदिसं कतं, तदा भगवा तत्थ वसि। अथ भगवति आतुमं आगन्त्वा भुसागारकं पविट्ठे सुभद्दो सायन्हसमयं गामद्वारं गन्त्वा मनुस्से आमन्तेसि ‘‘उपासका नाहं तुम्हाकं सन्तिका अञ्‍ञं किञ्‍चि पच्‍चासीसामि, मय्हं दारकेहि आनीततेलादीनियेव सङ्घस्स पहोन्ति, हत्थकम्ममत्तं मे देथा’’ति। किं, भन्ते, करोमाति? ‘‘इदञ्‍चिदञ्‍च गण्हथा’’ति सब्बूपकरणानि गाहेत्वा विहारे उद्धनानि कारेत्वा एकं काळकं कासावं निवासेत्वा तादिसमेव पारुपित्वा ‘‘इदं करोथ, इदं करोथा’’ति सब्बरत्तिं विचारेन्तो सतसहस्सं विस्सज्‍जेत्वा भोज्‍जयागुञ्‍च मधुगोळकञ्‍च पटियादापेसि। भोज्‍जयागु नाम पठमं भुञ्‍जित्वा पातब्बयागु, तत्थ सप्पिमधुफाणितमच्छमंसपुप्फफलरसादि यंकिञ्‍चि खादनीयं नाम, सब्बं पविसति, कीळितुकामानं सीसमक्खनयोग्गा होति सुगन्धगन्धा।

    Ātumāyaṃ viharatīti ātumaṃ nissāya viharati. Bhusāgāreti bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānasadisaṃ kataṃ, tadā bhagavā tattha vasi. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi ‘‘upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ānītatelādīniyeva saṅghassa pahonti, hatthakammamattaṃ me dethā’’ti. Kiṃ, bhante, karomāti? ‘‘Idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma paṭhamaṃ bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃkiñci khādanīyaṃ nāma, sabbaṃ pavisati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

    अथ भगवा कालस्सेव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो पिण्डाय चरितुं आतुमगामनगराभिमुखो पायासि। मनुस्सा तस्स आरोचेसुं ‘‘भगवा पिण्डाय गामं पविसति, तया कस्स यागु पटियादिता’’ति। सो यथानिवत्थपारुतेहेव तेहि काळककासावेहि एकेन हत्थेन दब्बिञ्‍च कटच्छुञ्‍च गहेत्वा ब्रह्मा विय दक्खिणजाणुमण्डलं भूमियं पतिट्ठापेत्वा वन्दित्वा ‘‘पटिग्गण्हातु मे, भन्ते, भगवा यागु’’न्ति आह। तेन वुत्तं ‘‘अथ खो सो वुड्ढपब्बजितो तस्सा रत्तिया अच्‍चयेन बहुतरं यागुं पटियादापेत्वा भगवतो उपनामेसी’’ति। जानन्तापि तथागता पुच्छन्तीतिआदि वुत्तनयमेव। कुतायन्ति कुतो अयं। सेसमेत्थ उत्तानमेव।

    Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumagāmanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhāpetvā vanditvā ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti āha. Tena vuttaṃ ‘‘atha kho so vuḍḍhapabbajito tassā rattiyā accayena bahutaraṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesī’’ti. Jānantāpi tathāgatā pucchantītiādi vuttanayameva. Kutāyanti kuto ayaṃ. Sesamettha uttānameva.

    ३०४. दसभागं दत्वाति दसमभागं दत्वा। तेनेवाह ‘‘दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो’’ति।

    304.Dasabhāgaṃ datvāti dasamabhāgaṃ datvā. Tenevāha ‘‘dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo’’ti.

    वुड्ढपब्बजितवत्थुकथावण्णना निट्ठिता।

    Vuḍḍhapabbajitavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १८४. वुड्ढपब्बजितवत्थु • 184. Vuḍḍhapabbajitavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / रोजमल्‍लादिवत्थुकथा • Rojamallādivatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / रोजमल्‍लादिवत्थुकथावण्णना • Rojamallādivatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १८३. रोजमल्‍लादिवत्थुकथा • 183. Rojamallādivatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact