Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. कायसंसग्गसिक्खापदवण्णना

    2. Kāyasaṃsaggasikkhāpadavaṇṇanā

    २६९. दुतिये येसु विवटेसु अन्धकारो होति, तानि विवरन्तोति ब्राह्मणिया सद्धिं कायसंसग्गं समापज्‍जितुकामो एवमकासि। तेन कतस्सपि विप्पकारस्स अत्तनि कतत्ता ‘‘अत्तनो विप्पकार’’न्ति वुत्तं। उळारत्तताति उळारचित्तता, पणीताधिमुत्तताति वुत्तं होति।

    269. Dutiye yesu vivaṭesu andhakāro hoti, tāni vivarantoti brāhmaṇiyā saddhiṃ kāyasaṃsaggaṃ samāpajjitukāmo evamakāsi. Tena katassapi vippakārassa attani katattā ‘‘attano vippakāra’’nti vuttaṃ. Uḷārattatāti uḷāracittatā, paṇītādhimuttatāti vuttaṃ hoti.

    २७०. ओतिण्णोति इदं कम्मसाधनं कत्तुसाधनं वा होतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘यक्खादीहि विय सत्ता’’तिआदिमाह। असमपेक्खित्वाति यथासभावं अनुपपरिक्खित्वा, यथा ते रतिजनका रूपादयो विसया अनिच्‍चदुक्खासुभानत्ताकारेन अवत्थिता, तथा अपस्सित्वाति वुत्तं होति।

    270.Otiṇṇoti idaṃ kammasādhanaṃ kattusādhanaṃ vā hotīti tadubhayavasena atthaṃ dassento ‘‘yakkhādīhi viya sattā’’tiādimāha. Asamapekkhitvāti yathāsabhāvaṃ anupaparikkhitvā, yathā te ratijanakā rūpādayo visayā aniccadukkhāsubhānattākārena avatthitā, tathā apassitvāti vuttaṃ hoti.

    २७१. सञ्‍ञमवेलन्ति सीलमरियादं। आचारोति आचरणं हत्थगहणादिकिरिया। अस्साति ‘‘कायसंसग्गं समापज्‍जेय्या’’ति पदस्स।

    271.Saññamavelanti sīlamariyādaṃ. Ācāroti ācaraṇaṃ hatthagahaṇādikiriyā. Assāti ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti padassa.

    २७३. एतेसं पदानं वसेनाति आमसनादिपदानं वसेन। इतो चितो च…पे॰… सञ्‍चोपेतीति अत्तनो हत्थं वा कायं वा तिरियं इतो चितो च सञ्‍चारेति। ‘‘कायतो अमोचेत्वावाति वचनतो मत्थकतो पट्ठाय हत्थं ओतारेन्तस्स कायतो मोचेत्वा निवत्थसाटकूपरि ओमसन्तस्स थुल्‍लच्‍चयं, साटकतो ओतारेत्वा जङ्घतो पट्ठाय कायं ओमसन्तस्स पुन सङ्घादिसेसो’’ति वदन्ति।

    273.Etesaṃ padānaṃ vasenāti āmasanādipadānaṃ vasena. Ito cito ca…pe… sañcopetīti attano hatthaṃ vā kāyaṃ vā tiriyaṃ ito cito ca sañcāreti. ‘‘Kāyato amocetvāvāti vacanato matthakato paṭṭhāya hatthaṃ otārentassa kāyato mocetvā nivatthasāṭakūpari omasantassa thullaccayaṃ, sāṭakato otāretvā jaṅghato paṭṭhāya kāyaṃ omasantassa puna saṅghādiseso’’ti vadanti.

    द्वादससुपि आमसनादिप्पयोगेसु एकेकस्मिं पयोगे कायतो अमोचिते एकेकाव आपत्ति होतीति आह ‘‘मूलग्गहणमेव पमाण’’न्ति। इदञ्‍च एकेन हत्थेन कायं गहेत्वा इतरेन हत्थेन कायपरामसनं सन्धाय वुत्तं। एकेन पन हत्थेन कायपटिबद्धं गहेत्वा इतरेन तत्थ तत्थ कायं परामसतो पयोगगणनाय आपत्ति। अयं पन सङ्घादिसेसो न केवलं वत्थुवसेनेव, अपिच सञ्‍ञावसेनपीति आह ‘‘इत्थिया इत्थिसञ्‍ञिस्स सङ्घादिसेसो’’ति। पाळियं तिरच्छानगतो च होतीति एत्थ तिरच्छानगतित्थिया तिरच्छानगतपुरिसस्स च गहणं वेदितब्बं।

    Dvādasasupi āmasanādippayogesu ekekasmiṃ payoge kāyato amocite ekekāva āpatti hotīti āha ‘‘mūlaggahaṇameva pamāṇa’’nti. Idañca ekena hatthena kāyaṃ gahetvā itarena hatthena kāyaparāmasanaṃ sandhāya vuttaṃ. Ekena pana hatthena kāyapaṭibaddhaṃ gahetvā itarena tattha tattha kāyaṃ parāmasato payogagaṇanāya āpatti. Ayaṃ pana saṅghādiseso na kevalaṃ vatthuvaseneva, apica saññāvasenapīti āha ‘‘itthiyā itthisaññissa saṅghādiseso’’ti. Pāḷiyaṃ tiracchānagato ca hotīti ettha tiracchānagatitthiyā tiracchānagatapurisassa ca gahaṇaṃ veditabbaṃ.

    समसारागोति कायसंसग्गरागेन एकसदिसरागो। पुरिमनयेनेवाति रज्‍जुवत्थादीहि परिक्खिपित्वा गहणे वुत्तनयेन। पुन पुरिमनयेनेवाति समसारागो वुत्तो। अनन्तरनयेनेवाति कायपटिबद्धआमसननयेन । वेणिग्गहणेन लोमानम्पि सङ्गहितत्ता लोमानं फुसनेपि सङ्घादिसेसो वुत्तो। इदानि वुत्तमेवत्थं पकासेतुकामो ‘‘उपादिन्‍नकेन ही’’तिआदिमाह।

    Samasārāgoti kāyasaṃsaggarāgena ekasadisarāgo. Purimanayenevāti rajjuvatthādīhi parikkhipitvā gahaṇe vuttanayena. Puna purimanayenevāti samasārāgo vutto. Anantaranayenevāti kāyapaṭibaddhaāmasananayena . Veṇiggahaṇena lomānampi saṅgahitattā lomānaṃ phusanepi saṅghādiseso vutto. Idāni vuttamevatthaṃ pakāsetukāmo ‘‘upādinnakena hī’’tiādimāha.

    यथानिद्दिट्ठनिद्देसेति यथावुत्तकायसंसग्गनिद्देसे। तेनाति तेन यथावुत्तकारणेन। सञ्‍ञाय विरागितम्हीति सञ्‍ञाय विरद्धाय। लिङ्गब्यत्तयेन ‘‘विरागितम्ही’’ति वुत्तं। इमं नाम वत्थुन्ति इमस्मिं सिक्खापदे आगतं सन्धाय वदति। अञ्‍ञम्पि यं किञ्‍चि वत्थुं सन्धाय वदतीतिपि केचि। सारत्तन्ति कायसंसग्गरागेन सारत्तं। विरत्तन्ति कायसंसग्गरागरहितं मातुभगिनीआदिं सन्धाय वदति। ‘‘विरत्तं गण्हिस्सामी’’ति विरत्तं गण्हि, दुक्‍कटन्ति मातुपेमादिवसेन गहणे दुक्‍कटं वुत्तं।

    Yathāniddiṭṭhaniddeseti yathāvuttakāyasaṃsagganiddese. Tenāti tena yathāvuttakāraṇena. Saññāya virāgitamhīti saññāya viraddhāya. Liṅgabyattayena ‘‘virāgitamhī’’ti vuttaṃ. Imaṃ nāma vatthunti imasmiṃ sikkhāpade āgataṃ sandhāya vadati. Aññampi yaṃ kiñci vatthuṃ sandhāya vadatītipi keci. Sārattanti kāyasaṃsaggarāgena sārattaṃ. Virattanti kāyasaṃsaggarāgarahitaṃ mātubhaginīādiṃ sandhāya vadati. ‘‘Virattaṃ gaṇhissāmī’’ti virattaṃ gaṇhi, dukkaṭanti mātupemādivasena gahaṇe dukkaṭaṃ vuttaṃ.

    इमाय पाळिया समेतीति सम्बन्धो। कथं समेतीति चे? यदि हि ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति चित्ते उप्पन्‍ने इत्थिसञ्‍ञा विरागिता भवेय्य, कायपटिबद्धग्गहणे थुल्‍लच्‍चयं वदन्तेन भगवता ‘‘इत्थी च होति इत्थिसञ्‍ञी चा’’ति न वत्तब्बं सिया, वुत्तञ्‍च, तस्मा ‘‘इत्थिया कायपटिबद्धं गण्हिस्सामी’’ति कायं गण्हन्तस्स इत्थिसञ्‍ञा विरागिता नाम न होतीति ‘‘कायपटिबद्धं गण्हिस्सामीति कायं गण्हन्तो यथावत्थुकमेव आपज्‍जती’’ति महासुमत्थेरेन वुत्तवादो इमाय पाळिया समेति। यो पनेत्थ ‘‘सतिपि इत्थिसञ्‍ञाय कायपटिबद्धं गण्हन्तस्स गहणसमये ‘कायपटिबद्धं गण्हिस्सामी’ति सञ्‍ञं ठपेत्वा ‘इत्थिं गण्हामी’ति सञ्‍ञाय अभावतो वत्थुसञ्‍ञानं भिन्‍नत्ता अयुत्त’’न्ति वदेय्य, सो पुच्छितब्बो ‘‘किं कायपटिबद्धं वत्थादिं गण्हन्तो इत्थिया रागेन गण्हाति, उदाहु वत्थादीसु रागेना’’ति। यदि ‘‘वत्थादीसु रागेन गण्हाती’’ति वदेय्य, इत्थिया कायपटिबद्धं अहुत्वा अञ्‍ञत्थ ठितं वत्थादिं गण्हन्तस्सपि थुल्‍लच्‍चयं सिया, तस्मा इत्थी इत्थिसञ्‍ञा सारत्तभावो गहणञ्‍चाति अङ्गपारिपूरिसब्भावतो महासुमत्थेरवादोव युत्तवादो। अट्ठकथाविनिच्छयेहि च समेतीति एत्थापि अयमधिप्पायो – यदि सञ्‍ञाविरागेन विरागितं नाम सिया, ‘‘सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हामी’’ति एवंसञ्‍ञिस्स ‘‘मज्झगतित्थियो कायपटिबद्धेन गण्हामी’’ति एवरूपाय सञ्‍ञाय अभावतो मज्झगतानं वसेन थुल्‍लच्‍चयं न सिया, एवं सन्तेपि अट्ठकथाय थुल्‍लच्‍चयस्स वुत्तत्ता सञ्‍ञाविरागेन विरागितं नाम न होतीति अयमत्थो सिद्धोयेवाति। नीलेन दुविञ्‍ञेय्यसभावतो काळित्थी वुत्ता।

    Imāya pāḷiyā sametīti sambandho. Kathaṃ sametīti ce? Yadi hi ‘‘itthiyā kāyapaṭibaddhaṃ gaṇhissāmī’’ti citte uppanne itthisaññā virāgitā bhaveyya, kāyapaṭibaddhaggahaṇe thullaccayaṃ vadantena bhagavatā ‘‘itthī ca hoti itthisaññī cā’’ti na vattabbaṃ siyā, vuttañca, tasmā ‘‘itthiyā kāyapaṭibaddhaṃ gaṇhissāmī’’ti kāyaṃ gaṇhantassa itthisaññā virāgitā nāma na hotīti ‘‘kāyapaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhanto yathāvatthukameva āpajjatī’’ti mahāsumattherena vuttavādo imāya pāḷiyā sameti. Yo panettha ‘‘satipi itthisaññāya kāyapaṭibaddhaṃ gaṇhantassa gahaṇasamaye ‘kāyapaṭibaddhaṃ gaṇhissāmī’ti saññaṃ ṭhapetvā ‘itthiṃ gaṇhāmī’ti saññāya abhāvato vatthusaññānaṃ bhinnattā ayutta’’nti vadeyya, so pucchitabbo ‘‘kiṃ kāyapaṭibaddhaṃ vatthādiṃ gaṇhanto itthiyā rāgena gaṇhāti, udāhu vatthādīsu rāgenā’’ti. Yadi ‘‘vatthādīsu rāgena gaṇhātī’’ti vadeyya, itthiyā kāyapaṭibaddhaṃ ahutvā aññattha ṭhitaṃ vatthādiṃ gaṇhantassapi thullaccayaṃ siyā, tasmā itthī itthisaññā sārattabhāvo gahaṇañcāti aṅgapāripūrisabbhāvato mahāsumattheravādova yuttavādo. Aṭṭhakathāvinicchayehi ca sametīti etthāpi ayamadhippāyo – yadi saññāvirāgena virāgitaṃ nāma siyā, ‘‘sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāmī’’ti evaṃsaññissa ‘‘majjhagatitthiyo kāyapaṭibaddhena gaṇhāmī’’ti evarūpāya saññāya abhāvato majjhagatānaṃ vasena thullaccayaṃ na siyā, evaṃ santepi aṭṭhakathāya thullaccayassa vuttattā saññāvirāgena virāgitaṃ nāma na hotīti ayamattho siddhoyevāti. Nīlena duviññeyyasabhāvato kāḷitthī vuttā.

    २७९. सेवनाधिप्पायोति फस्ससुखसेवनाधिप्पायो। इत्थिया कायेन भिक्खुस्स कायपटिबद्धामसनवारेपि फस्सं पटिविजानातीति इदं अत्तनो कायपटिबद्धामसनेपि कायसम्बन्धसभावतो वुत्तं। एत्थाति निस्सग्गियेन निस्सग्गियवारे। मोक्खाधिप्पायोति एत्थ पठमं कायसंसग्गरागे सतिपि पच्छा मोक्खाधिप्पायस्स अनापत्ति।

    279.Sevanādhippāyoti phassasukhasevanādhippāyo. Itthiyā kāyena bhikkhussa kāyapaṭibaddhāmasanavārepi phassaṃ paṭivijānātīti idaṃ attano kāyapaṭibaddhāmasanepi kāyasambandhasabhāvato vuttaṃ. Etthāti nissaggiyena nissaggiyavāre. Mokkhādhippāyoti ettha paṭhamaṃ kāyasaṃsaggarāge satipi pacchā mokkhādhippāyassa anāpatti.

    २८१. पारिपन्थिकाति विलुम्पनिका, अन्तरायिकाति वुत्तं होति। नदीसोतेन वुय्हमानं मातरन्ति उक्‍कट्ठपरिच्छेददस्सनत्थं वुत्तं, अञ्‍ञासुपि पन इत्थीसु कारुञ्‍ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्‍जन्तस्स नेवत्थि दोसोति वदन्ति। ‘‘मातर’’न्ति वुत्तत्ता अञ्‍ञासं न वट्टतीति वदन्तापि अत्थि। तिणण्डुपकन्ति हिरीवेरादिमूलेहि कतचुम्बटकं। तालपण्णमुद्दिकन्ति तालपण्णेहि कतअङ्गुलिमुद्दिकं। परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय अपनामेत्वाति वुत्तं होति। चीवरत्थाय पादमूले ठपेति, वट्टतीति इदं निदस्सनमत्तं, पच्‍चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि गहेतुं वट्टति।

    281.Pāripanthikāti vilumpanikā, antarāyikāti vuttaṃ hoti. Nadīsotena vuyhamānaṃ mātaranti ukkaṭṭhaparicchedadassanatthaṃ vuttaṃ, aññāsupi pana itthīsu kāruññādhippāyena mātari vuttanayena paṭipajjantassa nevatthi dosoti vadanti. ‘‘Mātara’’nti vuttattā aññāsaṃ na vaṭṭatīti vadantāpi atthi. Tiṇaṇḍupakanti hirīverādimūlehi katacumbaṭakaṃ. Tālapaṇṇamuddikanti tālapaṇṇehi kataaṅgulimuddikaṃ. Parivattetvāti attano nivāsanapārupanabhāvato apanetvā, cīvaratthāya apanāmetvāti vuttaṃ hoti. Cīvaratthāya pādamūle ṭhapeti, vaṭṭatīti idaṃ nidassanamattaṃ, paccattharaṇavitānādiatthampi vaṭṭatiyeva, pūjādiatthaṃ tāvakālikampi gahetuṃ vaṭṭati.

    इत्थिसण्ठानेन कतन्ति एत्थ हेट्ठिमपरिच्छेदतो पाराजिकवत्थुभूततिरच्छानगतित्थीनम्पि अनामासभावतो तादिसं इत्थिसण्ठानेन कतं तिरच्छानगतरूपम्पि अनामासन्ति दट्ठब्बं। ‘‘भिक्खुनीहि पटिमारूपं आमसितुं वट्टती’’ति वदन्ति आचरिया। इत्थिरूपानि दस्सेत्वा कतं वत्थञ्‍च पच्‍चत्थरणञ्‍च भित्तिञ्‍च इत्थिरूपं अनामसित्वा गण्हितुं वट्टति। भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचिदेव दण्डादिना भिन्दितब्बं। एत्थ च ‘‘अनामासम्पि हत्थेन अपरामसित्वा दण्डादिना केनचि भिन्दितुं वट्टती’’ति इध वुत्तत्ता ‘‘पंसुकूलं गण्हन्तेन मातुगामसरीरेपि सत्थादीहि वणं कत्वा गहेतब्ब’’न्ति वुत्तत्ता च गहितमण्डूकसप्पिनिं दण्डादीहि निप्पीळेत्वा मण्डूकं विस्सज्‍जापेतुं वट्टति।

    Itthisaṇṭhānena katanti ettha heṭṭhimaparicchedato pārājikavatthubhūtatiracchānagatitthīnampi anāmāsabhāvato tādisaṃ itthisaṇṭhānena kataṃ tiracchānagatarūpampi anāmāsanti daṭṭhabbaṃ. ‘‘Bhikkhunīhi paṭimārūpaṃ āmasituṃ vaṭṭatī’’ti vadanti ācariyā. Itthirūpāni dassetvā kataṃ vatthañca paccattharaṇañca bhittiñca itthirūpaṃ anāmasitvā gaṇhituṃ vaṭṭati. Bhinditvāti ettha hatthena aggahetvāva kenacideva daṇḍādinā bhinditabbaṃ. Ettha ca ‘‘anāmāsampi hatthena aparāmasitvā daṇḍādinā kenaci bhindituṃ vaṭṭatī’’ti idha vuttattā ‘‘paṃsukūlaṃ gaṇhantena mātugāmasarīrepi satthādīhi vaṇaṃ katvā gahetabba’’nti vuttattā ca gahitamaṇḍūkasappiniṃ daṇḍādīhi nippīḷetvā maṇḍūkaṃ vissajjāpetuṃ vaṭṭati.

    मग्गं अधिट्ठायाति मग्गे गच्छामीति एवं मग्गसञ्‍ञी हुत्वाति अत्थो। कीळन्तेनाति इदं गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन येन केनचि अधिप्पायेन अनामसितब्बमेव दुरुपचिण्णभावतो। तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो। ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति।

    Maggaṃ adhiṭṭhāyāti magge gacchāmīti evaṃ maggasaññī hutvāti attho. Kīḷantenāti idaṃ gihisantakaṃ sandhāya vuttaṃ, bhikkhusantakaṃ pana yena kenaci adhippāyena anāmasitabbameva durupaciṇṇabhāvato. Tālapanasādīnīti cettha ādi-saddena nāḷikeralabujatipusaalābukumbhaṇḍapussaphalaeḷālukaphalānaṃ saṅgaho daṭṭhabbo. ‘‘Yathāvuttaphalānaṃyeva cettha kīḷādhippāyena āmasanaṃ na vaṭṭatī’’ti vuttattā pāsāṇasakkharādīni kīḷādhippāyenapi āmasituṃ vaṭṭati.

    मुत्ताति हत्थिकुम्भजादिका अट्ठविधा मुत्ता। तथा हि हत्थिकुम्भं, वराहदाठं, भुजङ्गसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो। तत्थ हत्थिकुम्भजा पीतवण्णा पभाविहीना। वराहदाठजा वराहदाठवण्णाव। भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला। वलाहकजा आभासूरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विद्धमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति। वेळुजा करकफलसमानवण्णा न आभासूरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति। मच्छसिरजा पाठीनपिट्ठिसमआनवण्णा वट्टला लघवो च होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति। सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव। सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना। एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका। भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका। यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं।

    Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ, varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāvihīnā. Varāhadāṭhajā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā. Valāhakajā ābhāsūrā dubbibhāgarūpā rattibhāge andhakāraṃ viddhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakaphalasamānavaṇṇā na ābhāsūrā, te ca veḷū amanussagocare eva padese jāyanti. Macchasirajā pāṭhīnapiṭṭhisamaānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā ca, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhaudaracchavivaṇṇā kolaphalappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sappijāva, itarā kadāci kāci, tasmā sammohavinodaniyaṃ ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

    मणीति ठपेत्वा वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि। वेळुरियोति वंसवण्णमणि। सङ्खोति सामुद्दिकसङ्खो। सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला। रजतन्ति कहापणादिकं वुत्तावसेसं रतनसम्मतं। जातरूपन्ति सुवण्णं। लोहितङ्कोति रत्तमणि। मसारगल्‍लन्ति कबरमणि। भण्डमूलत्थायाति पत्तचीवरादिभण्डमूलत्थाय। कुट्ठरोगस्साति निदस्सनमत्तं, ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्सत्थायपि वट्टतियेव। ‘‘भेसज्‍जत्थञ्‍च अधिट्ठायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। आकरमुत्तोति आकरतो मुत्तमत्तो। ‘‘भण्डमूलत्थाय सम्पटिच्छितुं वट्टती’’ति इमिना च आमसितुम्पि वट्टतीति दस्सेति। पचित्वा कतोति काचकारेहि पचित्वा कतो।

    Maṇīti ṭhapetvā veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilāpaṇḍusilāsetasilādibhedā sabbāpi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ ratanasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Bhaṇḍamūlatthāyāti pattacīvarādibhaṇḍamūlatthāya. Kuṭṭharogassāti nidassanamattaṃ, tāya vūpasametabbassa yassa kassaci rogassatthāyapi vaṭṭatiyeva. ‘‘Bhesajjatthañca adhiṭṭhāyeva muttā vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Ākaramuttoti ākarato muttamatto. ‘‘Bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭatī’’ti iminā ca āmasitumpi vaṭṭatīti dasseti. Pacitvā katoti kācakārehi pacitvā kato.

    धोतविद्धो च रतनमिस्सोति अलङ्कारत्थं कञ्‍चनलतादिं दस्सेत्वा कतो रतनखचितो धोतविद्धो अनामासो। धोतविद्धो च रतनमिस्सो चाति विसुं वा पदं सम्बन्धितब्बं। पानीयसङ्खोति इमिना च सङ्खेन कतपानीयभाजनपिधानादिसमणपरिक्खारोपि आमसितुं वट्टतीति सिद्धं। सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं। मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्‍ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनमिस्साव न वट्टतीति वुत्तं होति। सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा मुग्गवण्णा नीलसिला।

    Dhotaviddho ca ratanamissoti alaṅkāratthaṃ kañcanalatādiṃ dassetvā kato ratanakhacito dhotaviddho anāmāso. Dhotaviddho ca ratanamisso cāti visuṃ vā padaṃ sambandhitabbaṃ. Pānīyasaṅkhoti iminā ca saṅkhena katapānīyabhājanapidhānādisamaṇaparikkhāropi āmasituṃ vaṭṭatīti siddhaṃ. Sesanti ratanamissaṃ ṭhapetvā avasesaṃ. Muggavaṇṇaṃyeva ratanasammissaṃ karonti, na aññanti āha ‘‘muggavaṇṇāvā’’ti, muggavaṇṇā ratanamissāva na vaṭṭatīti vuttaṃ hoti. Sesāti ratanasammissaṃ ṭhapetvā avasesā muggavaṇṇā nīlasilā.

    बीजतो पट्ठायाति धातुपासाणतो पट्ठाय। सुवण्णचेतियन्ति धातुकरण्डकं। पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता पटिक्खिपि। सुवण्णबुब्बुळकन्ति सुवण्णतारकं। ‘‘केळापयितुन्ति इतो चितो च सञ्‍चारन्तेहि आमसितुं वट्टती’’ति महाअट्ठकथायं वुत्तं। कचवरमेव हरितुं वट्टतीति चेतियगोपका वा भिक्खू होन्तु अञ्‍ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि पमज्‍जितुं वट्टतियेव।

    Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Suvaṇṇacetiyanti dhātukaraṇḍakaṃ. Paṭikkhipīti ‘‘dhātuṭṭhapanatthāya gaṇhathā’’ti avatvā ‘‘tumhākaṃ gaṇhathā’’ti pesitattā paṭikkhipi. Suvaṇṇabubbuḷakanti suvaṇṇatārakaṃ. ‘‘Keḷāpayitunti ito cito ca sañcārantehi āmasituṃ vaṭṭatī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti cetiyagopakā vā bhikkhū hontu aññe vā, hatthenapi puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi pamajjituṃ vaṭṭatiyeva.

    आरकूटलोहन्ति कित्तिमलोहं। तीणि हि कित्तिमलोहानि कंसलोहं, वट्टलोहं, आरकूटन्ति। तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, पकतिरसतम्बे मिस्सेत्वा कतं आरकूटं। तेनेव तंकरणेन निब्बत्तत्ता ‘‘कित्तिमलोह’’न्ति वुच्‍चति। ‘‘जातरूपगतिकमेवाति वुत्तत्ता आरकूटं सुवण्णसदिसमेव आमसितुं न वट्टति, अञ्‍ञं पन वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘आरकूटं अनामसितब्बतो जातरूपगतिकमेवाति वुत्तं, तस्मा उभयम्पि जातरूपं विय आमसितुं न वट्टती’’ति वदन्ति। पठमं वुत्तोयेव च अत्थो गण्ठिपदकारेहि अधिप्पेतो। पटिजग्गितुं वट्टतीति सेनासनपटिबद्धत्ता वुत्तं।

    Ārakūṭalohanti kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sīsatambe missetvā kataṃ vaṭṭalohaṃ, pakatirasatambe missetvā kataṃ ārakūṭaṃ. Teneva taṃkaraṇena nibbattattā ‘‘kittimaloha’’nti vuccati. ‘‘Jātarūpagatikamevāti vuttattā ārakūṭaṃ suvaṇṇasadisameva āmasituṃ na vaṭṭati, aññaṃ pana vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘ārakūṭaṃ anāmasitabbato jātarūpagatikamevāti vuttaṃ, tasmā ubhayampi jātarūpaṃ viya āmasituṃ na vaṭṭatī’’ti vadanti. Paṭhamaṃ vuttoyeva ca attho gaṇṭhipadakārehi adhippeto. Paṭijaggituṃ vaṭṭatīti senāsanapaṭibaddhattā vuttaṃ.

    सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं। भिन्दित्वाति हत्थेन अग्गहेत्वा अञ्‍ञेन येन केनचि भिन्दित्वा। भेरिसङ्घाटोति सङ्घटितचम्मभेरी। वीणासङ्घाटोति सङ्घटितचम्मवीणा। चम्मविनद्धानं भेरिवीणानमेतं अधिवचनं। तुच्छपोक्खरन्ति अविनद्धचम्मं भेरिपोक्खरं वीणापोक्खरञ्‍च। आरोपितचम्मन्ति भेरिआदीनं विनद्धनत्थाय मुखवट्टियं आरोपितचम्मं ततो उद्धरित्वा विसुं ठपितचम्मञ्‍च। ओनहितुं वाति भेरिपोक्खरादीनि चम्मं आरोपेत्वा विनन्धितुं। ओनहापेतुं वाति तथेव अञ्‍ञेहि विनन्धापेतुं। पाराजिकप्पहोनककालेति अकुथितकाले।

    Sāmikānaṃ pesetabbanti sāmikānaṃ sāsanaṃ pesetabbaṃ. Bhinditvāti hatthena aggahetvā aññena yena kenaci bhinditvā. Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā. Cammavinaddhānaṃ bherivīṇānametaṃ adhivacanaṃ. Tucchapokkharanti avinaddhacammaṃ bheripokkharaṃ vīṇāpokkharañca. Āropitacammanti bheriādīnaṃ vinaddhanatthāya mukhavaṭṭiyaṃ āropitacammaṃ tato uddharitvā visuṃ ṭhapitacammañca. Onahituṃ vāti bheripokkharādīni cammaṃ āropetvā vinandhituṃ. Onahāpetuṃ vāti tatheva aññehi vinandhāpetuṃ. Pārājikappahonakakāleti akuthitakāle.

    २८२. सङ्कमादि भूमिगतिकत्ता न कायपटिबद्धट्ठानियन्ति दुक्‍कटं वुत्तं। एकपदिकसङ्कमोति खुद्दकसेतु। सकटमग्गसङ्कमोति सकटमग्गभूतो महासेतु। ठाना चालेतुन्ति रज्‍जुं ठाना चालेतुं। पटिच्छादेतब्बाति अपनेतब्बा। मनुस्सित्थी, इत्थिसञ्‍ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्‍जनन्ति इमानेत्थ पञ्‍च अङ्गानि।

    282. Saṅkamādi bhūmigatikattā na kāyapaṭibaddhaṭṭhāniyanti dukkaṭaṃ vuttaṃ. Ekapadikasaṅkamoti khuddakasetu. Sakaṭamaggasaṅkamoti sakaṭamaggabhūto mahāsetu. Ṭhānā cāletunti rajjuṃ ṭhānā cāletuṃ. Paṭicchādetabbāti apanetabbā. Manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni.

    कायसंसग्गसिक्खापदवण्णना निट्ठिता।

    Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. कायसंसग्गसिक्खापदं • 2. Kāyasaṃsaggasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. कायसंसग्गसिक्खापदवण्णना • 2. Kāyasaṃsaggasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. कायसंसग्गसिक्खापदवण्णना • 2. Kāyasaṃsaggasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact