Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. खुद्दकवत्थुक्खन्धकं

    5. Khuddakavatthukkhandhakaṃ

    खुद्दकवत्थुकथावण्णना

    Khuddakavatthukathāvaṇṇanā

    २४३. खुद्दकवत्थुक्खन्धके अट्ठपदाकारेनाति अट्ठपदफलकाकारेन, जूतफलकसदिसन्ति वुत्तं होति। मल्‍लकमूलसण्ठानेनाति खेळमल्‍लकमूलसण्ठानेन।

    243. Khuddakavatthukkhandhake aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena.

    २४५. मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति। पलम्बकसुत्तन्ति यञ्‍ञोपचिताकारेन ओलम्बकसुत्तं।

    245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasuttaṃ.

    २४६. चिक्‍कलेनाति सिलेसेन।

    246.Cikkalenāti silesena.

    २४८. साधुगीतन्ति अनिच्‍चतादिपटिसंयुत्तगीतं।

    248.Sādhugītanti aniccatādipaṭisaṃyuttagītaṃ.

    २४९. चतुरस्सेन वत्तेनाति परिपुण्णेन उच्‍चारणवत्तेन। तरङ्गवत्तादीनं उच्‍चारणविधानानि नट्ठप्पयोगानि। बाहिरलोमिन्ति भावनपुंसकनिद्देसो, यथा तस्स उण्णपावारस्स बहिद्धा लोमानि दिस्सन्ति, तथा धारेन्तस्स दुक्‍कटन्ति वुत्तं होति।

    249.Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhappayogāni. Bāhiralominti bhāvanapuṃsakaniddeso, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.

    २५१. इमानि चत्तारि अहिराजकुलानीति (अ॰ नि॰ अट्ठ॰ २.४.६७) इदं दट्ठविसे सन्धाय वुत्तं। ये हि केचि दट्ठविसा, सब्बे ते इमेसं चतुन्‍नं अहिराजकुलानं अब्भन्तरगताव होन्ति। अत्तगुत्तियाति अत्तनो गुत्तत्थाय। अत्तरक्खायाति अत्तनो रक्खणत्थाय। अत्तपरित्तंकातुन्ति अत्तनो परित्ताणत्थाय अत्तपरित्तं नाम कातुं अनुजानामीति अत्थो।

    251.Imāni cattāri ahirājakulānīti (a. ni. aṭṭha. 2.4.67) idaṃ daṭṭhavise sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhaṇatthāya. Attaparittaṃkātunti attano parittāṇatthāya attaparittaṃ nāma kātuṃ anujānāmīti attho.

    इदानि यथा तं परित्तं कातब्बं, तं दस्सेतुं ‘‘एवञ्‍च पन भिक्खवे’’तिआदिमाह। तत्थ (जा॰ अट्ठ॰ २.२.१०५) विरूपक्खेहीति विरूपक्खनागकुलेहि। सेसेसुपि एसेव नयो। सहयोगे चेतं करणवचनं, एतेहि सह मय्हं मित्तभावोति वुत्तं होति अपादकेहीति अपादकसत्तेहि। सेसेसुपि एसेव नयो। सब्बे सत्ताति इतो पुब्बे एत्तकेन ठानेन ओदिस्सकमेत्तं कथेत्वा इदानि अनोदिस्सकमेत्तं कथेतुं इदमारद्धं। तत्थ सत्ता पाणा भूताति सब्बानेतानि पुग्गलवेवचनानेव। भद्रानि पस्सन्तूति भद्रानि आरम्मणानि पस्सन्तु। मा कञ्‍चि पापमागमाति कञ्‍चि सत्तं पापकं लामकं मा आगच्छतु।

    Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassetuṃ ‘‘evañca pana bhikkhave’’tiādimāha. Tattha (jā. aṭṭha. 2.2.105) virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Sahayoge cetaṃ karaṇavacanaṃ, etehi saha mayhaṃ mittabhāvoti vuttaṃ hoti apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu.

    अप्पमाणो बुद्धोति एत्थ बुद्धोति बुद्धगुणा वेदितब्बा, ते हि अप्पमाणा नाम। सेसद्वयेसुपि एसेव नयो, पमाणवन्तानीति गुणप्पमाणेन युत्तानि। उण्णनाभीति लोमसनाभिको मक्‍कटको। सरबूति घरगोळिका। कता मे रक्खा कतं मे परित्तन्ति मया एत्तकस्स जनस्स रक्खा च परित्ताणञ्‍च कतं। पटिक्‍कमन्तु भूतानीति सब्बेपि मे कतपरित्ताणा सत्ता अपगच्छन्तु, मा मं विहेठयिंसूति अत्थो। सोहन्ति यस्स मम एतेहि सब्बेहिपि मेत्तं, सो अहं भगवतो नमो करोमि, विपस्सीआदीनञ्‍च सत्तन्‍नं सम्मासम्बुद्धानं नमो करोमीति सम्बन्धो।

    Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā, te hi appamāṇā nāma. Sesadvayesupi eseva nayo, pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇanābhīti lomasanābhiko makkaṭako. Sarabūti gharagoḷikā. Katā me rakkhā kataṃ me parittanti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho. Sohanti yassa mama etehi sabbehipi mettaṃ, so ahaṃ bhagavato namo karomi, vipassīādīnañca sattannaṃ sammāsambuddhānaṃ namo karomīti sambandho.

    अञ्‍ञम्हि छेतब्बम्हीति रागानुसयं सन्धाय वदति। तादिसं वा दुक्खन्ति मुट्ठिआदीहि दुक्खं उप्पादेन्तस्स।

    Aññamhi chetabbamhīti rāgānusayaṃ sandhāya vadati. Tādisaṃ vā dukkhanti muṭṭhiādīhi dukkhaṃ uppādentassa.

    २५२. जालानि परिक्खिपापेत्वाति परिस्सयमोचनत्थञ्‍चेव पमादेन गळितानं आभरणादीनं रक्खणत्थञ्‍च जालानि करण्डकाकारेन परिक्खिपापेत्वा। चन्दनगण्ठि आगन्त्वा जाले लग्गाति एको किर रत्तचन्दनरुक्खो गङ्गाय उपरितीरे जातो गङ्गोदकेन धोतमूलो पतित्वा तत्थ तत्थ पासाणेसु सम्भिज्‍जमानो विप्पकिरि। ततो एका घटप्पमाणा घटिका पासाणेसु घंसियमाना उदकऊमीहि पोथियमाना मट्ठा हुत्वा अनुपुब्बेन वुय्हमाना सेवालपरियोनद्धा आगन्त्वा तस्मिं जाले लग्गि। तं सन्धायेतं वुत्तं। लेखन्ति लिखितगहितं चुण्णं। उड्डित्वाति वेळुपरम्पराय उद्धं पापेत्वा, उट्ठापेत्वाति वुत्तं होति। ओहरतूति इद्धिया ओतारेत्वा गण्हतु।

    252.Jālāni parikkhipāpetvāti parissayamocanatthañceva pamādena gaḷitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālāni karaṇḍakākārena parikkhipāpetvā. Candanagaṇṭhi āgantvā jāle laggāti eko kira rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu sambhijjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇesu ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tasmiṃ jāle laggi. Taṃ sandhāyetaṃ vuttaṃ. Lekhanti likhitagahitaṃ cuṇṇaṃ. Uḍḍitvāti veḷuparamparāya uddhaṃ pāpetvā, uṭṭhāpetvāti vuttaṃ hoti. Oharatūti iddhiyā otāretvā gaṇhatu.

    पूरणकस्सपादयो छ सत्थारो। तत्थ (दी॰ नि॰ अट्ठ॰ १.१५१-१५२; म॰ नि॰ अट्ठ॰ १.३१२) पूरणोति तस्स सत्थुपटिञ्‍ञस्स नामं। कस्सपोति गोत्तं। सो किर अञ्‍ञतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो। तेनस्स ‘‘पूरणो’’ति नामं अकंसु। मङ्गलदासत्ता चस्स कतं ‘‘दुक्‍कट’’न्ति वत्ता नत्थि, अकतं वा ‘‘न कत’’न्ति । सो ‘‘किमहं एत्थ वसामी’’ति पलायि। अथस्स चोरा वत्थानि अच्छिन्दिंसु। सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि। मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति। सो ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्‍न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्‍जं अग्गहेसि। तस्स सन्तिके अञ्‍ञेपि अञ्‍ञेपीति पञ्‍चसता मनुस्सा पब्बजिंसु। एवमयं गणाचरियो हुत्वा ‘‘सत्था’’ति लोके पाकटो अहोसि।

    Pūraṇakassapādayo cha satthāro. Tattha (dī. ni. aṭṭha. 1.151-152; ma. ni. aṭṭha. 1.312) pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto. Tenassa ‘‘pūraṇo’’ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa kataṃ ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā ‘‘na kata’’nti . So ‘‘kimahaṃ ettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Evamayaṃ gaṇācariyo hutvā ‘‘satthā’’ti loke pākaṭo ahosi.

    मक्खलीति तस्स नामं। गोसालाय जातत्ता गोसालोति दुतियनामं। तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं ‘‘तात मा खली’’ति सामिको आह। सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो। सामिको उपधावित्वा साटककण्णे अग्गहेसि, सो साटकं छड्डेत्वा अचेलको हुत्वा पलायि। सेसं पूरणसदिसमेव।

    Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyanāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ ‘‘tāta mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi, so sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

    अजितोति तस्स नामं। केसकम्बलं धारेतीति केसकम्बलो। इति नामद्वयं संसन्दित्वा ‘‘अजितो केसकम्बलो’’ति वुच्‍चति। तत्थ केसकम्बलो नाम मनुस्सानं केसेहि कतकम्बलो। ततो पटिकिट्ठतरं वत्थं नाम नत्थि। यथाह ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति। केसकम्बलो, भिक्खवे, सीते सीतो उण्हे उण्हो दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो’’ति (अ॰ नि॰ ३.१३८)।

    Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ‘‘ajito kesakambalo’’ti vuccati. Tattha kesakambalo nāma manussānaṃ kesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

    पकुधोति तस्स नामं। कच्‍चायनोति गोत्तं। इति नामगोत्तं संसन्दित्वा ‘‘पकुधो कच्‍चायनो’’ति वुच्‍चति। सीतूदकपटिक्खित्तको एस, वच्‍चं कत्वापि उदककिच्‍चं न करोति, उण्होदकं वा कञ्‍जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्‍कम्म ‘‘सीलं मे भिन्‍न’’न्ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति। एवरूपनिस्सिरिकलद्धिको एस।

    Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā ‘‘pakudho kaccāyano’’ti vuccati. Sītūdakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpanissirikaladdhiko esa.

    सञ्‍चयोति तस्स नामं। बेलट्ठस्स पुत्तो बेलट्ठपुत्तो। ‘‘अम्हाकं गण्ठनकिलेसो पलिबुन्धनकिलेसो नत्थि, किलेसगण्ठिरहिता मय’’न्ति एवंवादिताय लद्धनामवसेन निगण्ठो। नाटस्स पुत्तोति नाटपुत्तो

    Sañcayoti tassa nāmaṃ. Belaṭṭhassa putto belaṭṭhaputto. ‘‘Amhākaṃ gaṇṭhanakileso palibundhanakileso natthi, kilesagaṇṭhirahitā maya’’nti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto.

    पिण्डोलभारद्वाजोति (उदा॰ अट्ठ॰ ३६) पिण्डं उलमानो परियेसमानो पब्बजितोति पिण्डोलो। सो किर परिजिण्णभोगो ब्राह्मणो हुत्वा महन्तं भिक्खुसङ्घस्स लाभसक्‍कारं दिस्वा पिण्डत्थाय निक्खमित्वा पब्बजितो। सो महन्तं कपल्‍लपत्तं ‘‘पत्त’’न्ति गहेत्वा चरति, कपल्‍लपूरं यागुं पिवति, भत्तं भुञ्‍जति, पूवखज्‍जकञ्‍च खादति। अथस्स महग्घसभावं सत्थु आरोचयिंसु। सत्था तस्स पत्तत्थविकं नानुजानि। थेरो हेट्ठामञ्‍चे पत्तं निकुज्‍जित्वा ठपेति। सो ठपेन्तोपि घंसेन्तोव पणामेत्वा ठपेति, गण्हन्तोपि घंसेन्तोव आकड्ढित्वा गण्हाति। तं गच्छन्ते गच्छन्ते काले घंसनेन परिक्खीणं नाळिकोदनमत्तस्सेव गण्हनकं जातं। ततो सत्थु आरोचेसुं। अथस्स सत्था पत्तत्थविकं अनुजानि। थेरो अपरेन समयेन इन्द्रियभावनं भावेन्तो अग्गफले अरहत्ते पतिट्ठासि। इति सो पुब्बे सविसेसं पिण्डत्थाय उलतीति पिण्डोलो। गोत्तेन पन भारद्वाजोति उभयं एकतो कत्वा ‘‘पिण्डोलभारद्वाजो’’ति वुच्‍चति।

    Piṇḍolabhāradvājoti (udā. aṭṭha. 36) piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ ‘‘patta’’nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Thero heṭṭhāmañce pattaṃ nikujjitvā ṭhapeti. So ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ. Athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo. Gottena pana bhāradvājoti ubhayaṃ ekato katvā ‘‘piṇḍolabhāradvājo’’ti vuccati.

    ‘‘अथ खो आयस्मा पिण्डोलभारद्वाजो…पे॰… एतदवोचा’’ति कस्मा एवमाहंसु? सो किर (ध॰ प॰ अट्ठ॰ २.१८० देवोरोहणवत्थु) सेट्ठि नेव सम्मादिट्ठि, न मिच्छादिट्ठि, मज्झत्तधातुको। सो चिन्तेसि ‘‘मय्हं गेहे चन्दनं बहु, किं नु खो इमिना करिस्सामी’’ति। अथस्स एतदहोसि ‘‘इमस्मिं लोके ‘मयं अरहन्तो, मयं अरहन्तो’ति वत्तारो बहू, अहं एकं अरहन्तम्पि न जानामि, गेहे भमं योजेत्वा पत्तं लिखापेत्वा सिक्‍काय ठपेत्वा वेळुपरम्पराय सट्ठिहत्थमत्ते आकासे ओलम्बापेत्वा ‘सचे अरहा अत्थि, आकासेनागन्त्वा गण्हातू’ति वक्खामि। यो तं गहेस्सति, तस्स सपुत्तदारो सरणं गमिस्सामी’’ति। सो चिन्तितनियामेनेव पत्तं लिखापेत्वा वेळुपरम्पराय उस्सापेत्वा ‘‘यो इमस्मिं लोके अरहा, सो आकासेन आगन्त्वा इमं पत्तं गण्हातू’’ति आह।

    ‘‘Atha kho āyasmā piṇḍolabhāradvājo…pe… etadavocā’’ti kasmā evamāhaṃsu? So kira (dha. pa. aṭṭha. 2.180 devorohaṇavatthu) seṭṭhi neva sammādiṭṭhi, na micchādiṭṭhi, majjhattadhātuko. So cintesi ‘‘mayhaṃ gehe candanaṃ bahu, kiṃ nu kho iminā karissāmī’’ti. Athassa etadahosi ‘‘imasmiṃ loke ‘mayaṃ arahanto, mayaṃ arahanto’ti vattāro bahū, ahaṃ ekaṃ arahantampi na jānāmi, gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vakkhāmi. Yo taṃ gahessati, tassa saputtadāro saraṇaṃ gamissāmī’’ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā ‘‘yo imasmiṃ loke arahā, so ākāsena āgantvā imaṃ pattaṃ gaṇhātū’’ti āha.

    तदा छ सत्थारो ‘‘अम्हाकं एस अनुच्छविको, अम्हाकमेव नं देही’’ति वदिंसु। सो ‘‘आकासेनागन्त्वा गण्हथा’’ति आह। छट्ठे दिवसे निगण्ठो नाटपुत्तो अन्तेवासिके पेसेसि ‘‘गच्छथ सेट्ठिं एवं वदेथ ‘अम्हाकं आचरियस्सेव अनुच्छविको, मा अप्पमत्तकस्स कारणा आकासेन आगमनं करि, देहि किर ते पत्त’न्ति’’। ते गन्त्वा सेट्ठिं तथा वदिंसु। सेट्ठि ‘‘आकासेनागन्त्वा गण्हितुं समत्थोव गण्हातू’’ति आह। नाटपुत्तो सयं गन्तुकामो हुत्वा अन्तेवासिकानं सञ्‍ञं अदासि ‘‘अहं एकं हत्थञ्‍च पादञ्‍च उक्खिपित्वा उप्पतितुकामो विय भविस्सामि, तुम्हे मं ‘आचरिय किं करोथ, दारुमयपत्तस्स कारणा पटिच्छन्‍नं अरहत्तगुणं महाजनस्स मा दस्सयित्था’ति वत्वा मं हत्थेसु च पादेसु च गहेत्वा आकड्ढन्ता भूमियं पातेय्याथा’’ति। सो तत्थ गन्त्वा सेट्ठिं आह ‘‘महासेट्ठि अयं पत्तो अञ्‍ञेसं नानुच्छविको, मा ते अप्पमत्तकस्स कारणा मम आकासे उप्पतनं रुच्‍चि, देहि मे पत्त’’न्ति। भन्ते, आकासेन उप्पतित्वाव गण्हथाति। ततो नाटपुत्तो ‘‘तेन हि अपेथ अपेथा’’ति अन्तेवासिके अपनेत्वा ‘‘आकासे उप्पतिस्सामी’’ति एकं हत्थञ्‍च पादञ्‍च उक्खिपि। अथ नं अन्तेवासिका ‘‘आचरिय, किं नामेतं करोथ, छवस्स दारुमयपत्तस्स कारणा पटिच्छन्‍नगुणेन तुम्हेहि महाजनस्स दस्सितेन को अत्थो’’ति तं हत्थपादेसु गहेत्वा आकड्ढित्वा भूमियं पातेसुं। सो सेट्ठिं आह ‘‘महासेट्ठि, इमे मे उप्पतितुं न देन्ति, देहि मे पत्त’’न्ति। उप्पतित्वाव गण्हथ भन्तेति। एवं तित्थिया छ दिवसानि वायमित्वापि पत्तं न लभिंसुयेव।

    Tadā cha satthāro ‘‘amhākaṃ esa anucchaviko, amhākameva naṃ dehī’’ti vadiṃsu. So ‘‘ākāsenāgantvā gaṇhathā’’ti āha. Chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi ‘‘gacchatha seṭṭhiṃ evaṃ vadetha ‘amhākaṃ ācariyasseva anucchaviko, mā appamattakassa kāraṇā ākāsena āgamanaṃ kari, dehi kira te patta’nti’’. Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi ‘‘ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū’’ti āha. Nāṭaputto sayaṃ gantukāmo hutvā antevāsikānaṃ saññaṃ adāsi ‘‘ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ ‘ācariya kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā’ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā’’ti. So tattha gantvā seṭṭhiṃ āha ‘‘mahāseṭṭhi ayaṃ patto aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta’’nti. Bhante, ākāsena uppatitvāva gaṇhathāti. Tato nāṭaputto ‘‘tena hi apetha apethā’’ti antevāsike apanetvā ‘‘ākāse uppatissāmī’’ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā ‘‘ācariya, kiṃ nāmetaṃ karotha, chavassa dārumayapattassa kāraṇā paṭicchannaguṇena tumhehi mahājanassa dassitena ko attho’’ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha ‘‘mahāseṭṭhi, ime me uppatituṃ na denti, dehi me patta’’nti. Uppatitvāva gaṇhatha bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi pattaṃ na labhiṃsuyeva.

    अथ सत्तमे दिवसे आयस्मतो च मोग्गल्‍लानस्स आयस्मतो च पिण्डोलभारद्वाजस्स ‘‘राजगहे पिण्डाय चरिस्सामा’’ति गन्त्वा एकस्मिं पिट्ठिपासाणे ठत्वा चीवरं पारुपनकाले धुत्तका कथं समुट्ठापेसुं ‘‘हम्भो पुब्बे छ सत्थारो ‘मयं अरहन्ताम्हा’ति विचरिंसु, राजगहसेट्ठिनो पन अज्‍ज सत्तमो दिवसो पत्तं उस्सापेत्वा ठपयतो ‘सचे अरहा अत्थि, आकासेनागन्त्वा गण्हातू’ति वदन्तस्स, एकोपि ‘अहं अरहा’ति आकासे उप्पतन्तो नत्थि, अज्‍ज नो लोके अरहन्तानं नत्थिभावो ञातो’’ति। तं कथं सुत्वा आयस्मा महामोग्गल्‍लानो आयस्मन्तं पिण्डोलभारद्वाजं आह ‘‘सुतं ते, आवुसो भारद्वाज, इमेसं वचनं, इमे बुद्धसासनं परिग्गण्हन्ता विय वदन्ति, त्वञ्‍च महिद्धिको महानुभावो, गच्छेतं पत्तं आकासेन गन्त्वा गण्हाही’’ति। ‘‘आवुसो मोग्गल्‍लान, त्वं ‘इद्धिमन्तानं अग्गो’ति पाकटो, त्वं एतं गण्ह, तयि पन अग्गण्हन्ते अहं गण्हिस्सामी’’ति आह। अथ आयस्मा महामोग्गल्‍लानो ‘‘गण्हावुसो’’ति आह। इति ते लोकस्स अरहन्तेहि असुञ्‍ञभावदस्सनत्थं एवमाहंसु।

    Atha sattame divase āyasmato ca moggallānassa āyasmato ca piṇḍolabhāradvājassa ‘‘rājagahe piṇḍāya carissāmā’’ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ ‘‘hambho pubbe cha satthāro ‘mayaṃ arahantāmhā’ti vicariṃsu, rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā ṭhapayato ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vadantassa, ekopi ‘ahaṃ arahā’ti ākāse uppatanto natthi, ajja no loke arahantānaṃ natthibhāvo ñāto’’ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha ‘‘sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhasāsanaṃ pariggaṇhantā viya vadanti, tvañca mahiddhiko mahānubhāvo, gacchetaṃ pattaṃ ākāsena gantvā gaṇhāhī’’ti. ‘‘Āvuso moggallāna, tvaṃ ‘iddhimantānaṃ aggo’ti pākaṭo, tvaṃ etaṃ gaṇha, tayi pana aggaṇhante ahaṃ gaṇhissāmī’’ti āha. Atha āyasmā mahāmoggallāno ‘‘gaṇhāvuso’’ti āha. Iti te lokassa arahantehi asuññabhāvadassanatthaṃ evamāhaṃsu.

    तिक्खत्तुं राजगहं अनुपरियायीति तिक्खत्तुं राजगहं अनुगन्त्वा परिब्भमि। ‘‘सत्तक्खत्तु’’न्तिपि वदन्ति। थेरो किर अभिञ्‍ञापादकं झानं समापज्‍जित्वा उट्ठाय तिगावुतं पिट्ठिपासाणं अन्तन्तेन परिच्छिन्दन्तो तूलपिचु विय आकासे उट्ठापेत्वा राजगहनगरस्स उपरि सत्तक्खत्तुं अनुपरियायि। सो तिगावुतप्पमाणस्स नगरस्स अपिधानं विय पञ्‍ञायि। नगरवासिनो ‘‘पासाणो नो अवत्थरित्वा गण्हाती’’ति भीता सुप्पादीनि मत्थके कत्वा तत्थ तत्थ निलीयिंसु। सत्तमे वारे थेरो पिट्ठिपासाणं भिन्दित्वा अत्तानं दस्सेति। महाजनो थेरं दिस्वा ‘‘भन्ते पिण्डोलभारद्वाज, तव पासाणं गाळ्हं कत्वा गण्ह, मा नो सब्बे नासयी’’ति आह। थेरो पासाणं पादन्तेन खिपित्वा विस्सज्‍जेसि। सो गन्त्वा यथाठानेयेव पतिट्ठासि। थेरो सेट्ठिस्स गेहमत्थके अट्ठासि। तं दिस्वा सेट्ठि उरेन निपज्‍जित्वा ‘‘ओतर सामी’’ति वत्वा आकासतो ओतिण्णं थेरं निसीदापेत्वा पत्तं गहेत्वा चतुमधुरपुण्णं कत्वा थेरस्स अदासि। थेरो पत्तं गहेत्वा विहाराभिमुखो पायासि। अथस्स ये अरञ्‍ञगता पाटिहारियं नाद्दसंसु, ते सन्‍निपतित्वा ‘‘भन्ते, अम्हाकम्पि पाटिहारियं दस्सेही’’ति थेरं अनुबन्धिंसु। सो तेसं तेसं पाटिहारियं दस्सेन्तो विहारं अगमासि। सत्था तं अनुबन्धित्वा उन्‍नादेन्तस्स महाजनस्स सद्दं सुत्वा ‘‘आनन्द, कस्सेसो सद्दो’’ति पुच्छि। तेन वुत्तं ‘‘अस्सोसि खो भगवा…पे॰… किं नु खो सो, आनन्द, उच्‍चासद्दो महासद्दो’’ति।

    Tikkhattuṃ rājagahaṃ anupariyāyīti tikkhattuṃ rājagahaṃ anugantvā paribbhami. ‘‘Sattakkhattu’’ntipi vadanti. Thero kira abhiññāpādakaṃ jhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ antantena paricchindanto tūlapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutappamāṇassa nagarassa apidhānaṃ viya paññāyi. Nagaravāsino ‘‘pāsāṇo no avattharitvā gaṇhātī’’ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu. Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dasseti. Mahājano theraṃ disvā ‘‘bhante piṇḍolabhāradvāja, tava pāsāṇaṃ gāḷhaṃ katvā gaṇha, mā no sabbe nāsayī’’ti āha. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā ‘‘otara sāmī’’ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ gahetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā pāṭihāriyaṃ nāddasaṃsu, te sannipatitvā ‘‘bhante, amhākampi pāṭihāriyaṃ dassehī’’ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassento vihāraṃ agamāsi. Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā ‘‘ānanda, kasseso saddo’’ti pucchi. Tena vuttaṃ ‘‘assosi kho bhagavā…pe… kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo’’ti.

    विकुब्बनिद्धिया पाटिहारियं पटिक्खित्तन्ति एत्थ विकुब्बनिद्धि नाम ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा, विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि॰ म॰ ३.१३) एवमागता पकतिवण्णविजहनविकारवसेन पवत्ता इद्धि। अधिट्ठानिद्धि पन ‘‘पकतिया एको बहुकं आवज्‍जति सतं वा सहस्सं वा सतसहस्सं वा, आवज्‍जित्वा ञाणेन अधिट्ठाति ‘बहुको होमी’’’ति (पटि॰ म॰ ३.१० दसइद्धिनिद्देस) एवं विभजित्वा दस्सिता अधिट्ठानवसेन निप्फन्‍ना इद्धि।

    Vikubbaniddhiyā pāṭihāriyaṃ paṭikkhittanti ettha vikubbaniddhi nāma ‘‘so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā, vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evamāgatā pakativaṇṇavijahanavikāravasena pavattā iddhi. Adhiṭṭhāniddhi pana ‘‘pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti ‘bahuko homī’’’ti (paṭi. ma. 3.10 dasaiddhiniddesa) evaṃ vibhajitvā dassitā adhiṭṭhānavasena nipphannā iddhi.

    २५३-२५४. न अच्छुपियन्तीति न सुफस्सितानि होन्ति। रूपकाकिण्णानीति इत्थिरूपादीहि आकिण्णानि। भूमिआधारकेति वलयाधारके। दारुआधारकदण्डाधारकेसूति एकदारुना कतआधारके बहूहि दण्डकेहि कतआधारके वाति अत्थो, तीहि दण्डेहि कतो पन न वट्टति। भूमियं पन निक्‍कुज्‍जित्वा एकमेव ठपेतब्बन्ति एत्थ द्वे ठपेन्तेन उपरि ठपितपत्तं एकेन पस्सेन भूमियं फुसापेत्वा ठपेतुं वट्टतीति वदन्ति। आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकानं। परिवत्तित्वा तत्थेव पतिट्ठातीति एत्थ ‘‘परिवत्तित्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’’ति गण्ठिपदेसु वुत्तं। परिभण्डं नाम गेहस्स बहि कुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्‍चति। तनुकमिड्ढिकायाति खुद्दकमिड्ढिकाय। मिड्ढन्तेपि आधारके ठपेतुं वट्टति। ‘‘अनुजानामि, भिक्खवे, आधारक’’न्ति हि वचनतो मिड्ढादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारके ठपनोकासस्स अनियमितत्ताति वदन्ति। ‘‘पत्तमाळो नाम वट्टेत्वा पत्तानं अगमनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा कतो’’ति गण्ठिपदेसु वुत्तं।

    253-254.Na acchupiyantīti na suphassitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni. Bhūmiādhāraketi valayādhārake. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake bahūhi daṇḍakehi kataādhārake vāti attho, tīhi daṇḍehi kato pana na vaṭṭati. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti ettha dve ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatīti vadanti. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikānaṃ. Parivattitvā tattheva patiṭṭhātīti ettha ‘‘parivattitvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’’ti gaṇṭhipadesu vuttaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Tanukamiḍḍhikāyāti khuddakamiḍḍhikāya. Miḍḍhantepi ādhārake ṭhapetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ādhāraka’’nti hi vacanato miḍḍhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārake ṭhapanokāsassa aniyamitattāti vadanti. ‘‘Pattamāḷo nāma vaṭṭetvā pattānaṃ agamanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā kato’’ti gaṇṭhipadesu vuttaṃ.

    २५५. घटिकन्ति उपरि योजितं अग्गळं। तावकालिकं परिभुञ्‍जितुं वट्टतीति सकिदेव गहेत्वा तेन आमिसं परिभुञ्‍जित्वा छड्डेतुं वट्टतीति अधिप्पायो। घटिकटाहेति भाजनकपाले। अभुं मेति एत्थ भवतीति भू, वड्ढि। न भूति अभू, अवड्ढि। भयवसेन पन सा इत्थी ‘‘अभु’’न्ति आह, विनासो मय्हन्ति अत्थो। छवसीसस्स पत्तन्ति छवसीसमयं पत्तं। पकतिविकारसम्बन्धे चेतं सामिवचनं, अभेदेपि वा भेदूपचारेनायं वोहारो ‘‘सिलापुत्तकस्स सरीर’’न्तिआदीसु विय।

    255.Ghaṭikanti upari yojitaṃ aggaḷaṃ. Tāvakālikaṃ paribhuñjituṃ vaṭṭatīti sakideva gahetvā tena āmisaṃ paribhuñjitvā chaḍḍetuṃ vaṭṭatīti adhippāyo. Ghaṭikaṭāheti bhājanakapāle. Abhuṃ meti ettha bhavatīti bhū, vaḍḍhi. Na bhūti abhū, avaḍḍhi. Bhayavasena pana sā itthī ‘‘abhu’’nti āha, vināso mayhanti attho. Chavasīsassa pattanti chavasīsamayaṃ pattaṃ. Pakativikārasambandhe cetaṃ sāmivacanaṃ, abhedepi vā bhedūpacārenāyaṃ vohāro ‘‘silāputtakassa sarīra’’ntiādīsu viya.

    चब्बेत्वाति खादित्वा। एकं उदकगण्डुसं गहेत्वाति वामहत्थेनेव पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेत्वा। उच्छिट्ठहत्थेनाति सामिसेन हत्थेन। एत्तावताति एकगण्डुसगहणमत्तेन। लुञ्‍चित्वाति ततो मंसं उद्धरित्वा। एतेसु सब्बेसु पण्णत्तिं जानातु वा मा वा, आपत्तियेव।

    Cabbetvāti khāditvā. Ekaṃ udakagaṇḍusaṃ gahetvāti vāmahattheneva pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetvā. Ucchiṭṭhahatthenāti sāmisena hatthena. Ettāvatāti ekagaṇḍusagahaṇamattena. Luñcitvāti tato maṃsaṃ uddharitvā. Etesu sabbesu paṇṇattiṃ jānātu vā mā vā, āpattiyeva.

    २५६. किण्णचुण्णेनाति सुराकिण्णचुण्णेन। ‘‘अनुवातं परिभण्डन्ति किलञ्‍जादीसु करोन्ती’’ति गण्ठिपदेसु वुत्तं। बिदलकन्ति दुगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनं। कस्स दुगुणकरणं? येन किलञ्‍जादिना महन्तं कथिनं अत्थतं, तस्स। तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दुगुणं कातब्बं। पटिग्गहन्ति अङ्गुलिकञ्‍चुकं।

    256.Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. ‘‘Anuvātaṃ paribhaṇḍanti kilañjādīsu karontī’’ti gaṇṭhipadesu vuttaṃ. Bidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa duguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā duguṇaṃ kātabbaṃ. Paṭiggahanti aṅgulikañcukaṃ.

    २५७-२५९. पाति नाम पटिग्गहणसण्ठानेन कतो भाजनविसेसो। न सम्मतीति नप्पहोति।

    257-259.Pāti nāma paṭiggahaṇasaṇṭhānena kato bhājanaviseso. Na sammatīti nappahoti.

    २६०-२६२. नीचवत्थुकं चिनितुन्ति बहिकुट्टस्स समन्ततो नीचवत्थुकं कत्वा चिनितुं। अरहटघटियन्तं नाम सकटचक्‍कसण्ठानं अरे अरे घटिकानि बन्धित्वा एकेन द्वीहि वा परिब्भमियमानं यन्तं।

    260-262.Nīcavatthukaṃ cinitunti bahikuṭṭassa samantato nīcavatthukaṃ katvā cinituṃ. Arahaṭaghaṭiyantaṃ nāma sakaṭacakkasaṇṭhānaṃ are are ghaṭikāni bandhitvā ekena dvīhi vā paribbhamiyamānaṃ yantaṃ.

    २६३. आविद्धपक्खपासकन्ति कण्णिकमण्डलस्स समन्ता ठपितपक्खपासकं। मण्डलेति कण्णिकमण्डले। पक्खपासके ठपेत्वाति समन्ता पक्खपासकफलकानि ठपेत्वा।

    263.Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā pakkhapāsakaphalakāni ṭhapetvā.

    २६४. ‘‘नमतकं सन्थतसदिस’’न्ति गण्ठिपदेसु वुत्तं। चम्मखण्डपरिहारेन परिभुञ्‍जितब्बन्ति अनधिट्ठहित्वा परिभुञ्‍जितब्बं। एत्थेव पविट्ठानीति मळोरिकाय एव अन्तोगधानि। पुब्बे पत्तसङ्गोपनत्थं आधारको अनुञ्‍ञातो, इदानि भुञ्‍जनत्थं।

    264. ‘‘Namatakaṃ santhatasadisa’’nti gaṇṭhipadesu vuttaṃ. Cammakhaṇḍaparihārena paribhuñjitabbanti anadhiṭṭhahitvā paribhuñjitabbaṃ. Ettheva paviṭṭhānīti maḷorikāya eva antogadhāni. Pubbe pattasaṅgopanatthaṃ ādhārako anuññāto, idāni bhuñjanatthaṃ.

    २६५. निक्‍कुज्‍जितब्बोति तेन दिन्‍नस्स देय्यधम्मस्स अप्पटिग्गहणत्थं पत्तनिक्‍कुज्‍जनकम्मवाचाय निक्‍कुज्‍जितब्बो, न अधोमुखठपनेन। तेनेवाह ‘‘एवञ्‍च पन, भिक्खवे, निक्‍कुज्‍जितब्बो’’तिआदि। अलाभायाति चतुन्‍नं पच्‍चयानं अलाभत्थाय। अनत्थायाति उपद्दवाय अवड्ढिया।

    265.Nikkujjitabboti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikkujjitabbo, na adhomukhaṭhapanena. Tenevāha ‘‘evañca pana, bhikkhave, nikkujjitabbo’’tiādi. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā.

    २६६. पसादेस्सामाति आयाचिस्साम। एतदवोचाति ‘‘अप्पतिरूपं मया कतं, भगवा पन महन्तेपि अगुणे अचिन्तेत्वा मय्हं अच्‍चयं पटिग्गण्हिस्सती’’ति मञ्‍ञमानो एतं ‘‘अच्‍चयो मं भन्ते’’तिआदिवचनं अवोच । तत्थ ञायपटिपत्तिं अतिच्‍च एति पवत्ततीति अच्‍चयो, अपराधो। मं अच्‍चगमाति मं अतिक्‍कम्म अभिभवित्वा पवत्तो। पुरिसेन मद्दित्वा अभिभवित्वा पवत्तितोपि हि अपराधो अत्थतो पुरिसं अतिच्‍च अभिभवित्वा पवत्तो नाम होति। पटिग्गण्हातूति खमतु। आयतिं संवरायाति अनागते संवरणत्थाय पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स अकरणत्थाय। तग्घाति एकंसेन। यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथेव करोसि, खमापेसीति वुत्तं होति। तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम। वुड्ढि हेसा, आवुसो वड्ढ, अरियस्स विनयेति एसा, आवुसो वड्ढ, अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम। कतमा? अच्‍चयं अच्‍चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्‍जना। देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘यो अच्‍चयं अच्‍चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्‍जती’’ति आह।

    266.Pasādessāmāti āyācissāma. Etadavocāti ‘‘appatirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe acintetvā mayhaṃ accayaṃ paṭiggaṇhissatī’’ti maññamāno etaṃ ‘‘accayo maṃ bhante’’tiādivacanaṃ avoca . Tattha ñāyapaṭipattiṃ aticca eti pavattatīti accayo, aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Purisena madditvā abhibhavitvā pavattitopi hi aparādho atthato purisaṃ aticca abhibhavitvā pavatto nāma hoti. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā, āvuso vaḍḍha, ariyassa vinayeti esā, āvuso vaḍḍha, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

    २६८. बोधिराजकुमारवत्थुम्हि (म॰ नि॰ अट्ठ॰ २.३२४ आदयो) कोकनदोति कोकनदं वुच्‍चति पदुमं, सो च मङ्गलपासादो ओलोकनपदुमं दस्सेत्वा कतो, तस्मा ‘‘कोकनदो’’ति सङ्खं लभि। याव पच्छिमसोपानकळेवराति एत्थ पच्छिमसोपानकळेवरन्ति पठमसोपानफलकं वुत्तं तस्स सब्बपच्छा दुस्सेन सन्थतत्ता। उपरिमसोपानफलकतो पट्ठाय हि सोपानं सन्थतं। अद्दसा खोति ओलोकनत्थंयेव द्वारकोट्ठके ठितो अद्दस।

    268. Bodhirājakumāravatthumhi (ma. ni. aṭṭha. 2.324 ādayo) kokanadoti kokanadaṃ vuccati padumaṃ, so ca maṅgalapāsādo olokanapadumaṃ dassetvā kato, tasmā ‘‘kokanado’’ti saṅkhaṃ labhi. Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamasopānaphalakaṃ vuttaṃ tassa sabbapacchā dussena santhatattā. Uparimasopānaphalakato paṭṭhāya hi sopānaṃ santhataṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa.

    भगवा तुण्ही अहोसीति ‘‘किस्स नु खो अत्थाय राजकुमारेन अयं महासक्‍कारो कतो’’ति आवज्‍जेन्तो पुत्तपत्थनाय कतभावं अञ्‍ञासि। सो हि राजपुत्तो अपुत्तको। सुतञ्‍चानेन अहोसि ‘‘बुद्धानं किर अधिकारं कत्वा मनसा इच्छितं लभन्ती’’ति। सो ‘‘सचाहं पुत्तं लभिस्सामि, सम्मासम्बुद्धो इमं चेलपटिकं अक्‍कमिस्सति। नो चे लभिस्सामि, न अक्‍कमिस्सती’’ति पत्थनं कत्वा सन्थरापेसि। अथ भगवा ‘‘निब्बत्तिस्सति नु खो एतस्स पुत्तो’’ति आवज्‍जेत्वा ‘‘न निब्बत्तिस्सती’’ति अद्दस। पुब्बे किर सो एकस्मिं दीपे वसमानो समानच्छन्देन सकुणपोतके खादि। सचस्स मातुगामो पुञ्‍ञवा भवेय्य, पुत्तं लभेय्य। उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं, तेनस्स पुत्तो न निब्बत्तिस्सतीति अञ्‍ञासि। दुस्से पन अक्‍कन्ते ‘‘बुद्धानं अधिकारं कत्वा पत्थितं लभन्तीति लोके अनुस्सवो, मया च महाअधिकारो कतो, न च पुत्तं लभामि, तुच्छं इदं वचन’’न्ति मिच्छागहणं गण्हेय्य। तित्थियापि ‘‘नत्थि समणानं अकत्तब्बं नाम, चेलपटिकं मद्दन्ता आहिण्डन्ती’’ति उज्झायेय्युं। एतरहि च अक्‍कमन्तेसु बहू भिक्खू परचित्तविदुनो, ते भब्बतं जानित्वा अक्‍कमिस्सन्ति, अभब्बतं जानित्वा न अक्‍कमिस्सन्ति। अनागते पन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति, तेसु अक्‍कमन्तेसु सचे पत्थितं इज्झिस्सति, इच्‍चेतं कुसलं। नो चे इज्झिस्सति, ‘‘पुब्बे भिक्खुसङ्घस्स अधिकारं कत्वा इच्छितिच्छितं लभन्ति, इदानि न लभन्ति, तेयेव मञ्‍ञे भिक्खू पटिपत्तिपूरका अहेसुं, इमे पन पटिपत्तिं पूरेतुं न सक्‍कोन्ती’’ति मनुस्सा विप्पटिसारिनो भविस्सन्तीति इमेहि तीहि कारणेहि भगवा अक्‍कमितुं अनिच्छन्तो तुण्ही अहोसि। पच्छिमं जनतं तथागतो अनुकम्पतीति इदं पन थेरो वुत्तेसु कारणेसु ततियं कारणं सन्धायाह। मङ्गलं इच्छन्तीति मङ्गलिका

    Bhagavā tuṇhī ahosīti ‘‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’’ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājaputto aputtako. Sutañcānena ahosi ‘‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’’ti. So ‘‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho imaṃ celapaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘‘nibbattissati nu kho etassa putto’’ti āvajjetvā ‘‘na nibbattissatī’’ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno samānacchandena sakuṇapotake khādi. Sacassa mātugāmo puññavā bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante ‘‘buddhānaṃ adhikāraṃ katvā patthitaṃ labhantīti loke anussavo, mayā ca mahāadhikāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’’nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi ‘‘natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikaṃ maddantā āhiṇḍantī’’ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbataṃ jānitvā akkamissanti, abhabbataṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti, tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, ‘‘pubbe bhikkhusaṅghassa adhikāraṃ katvā icchiticchitaṃ labhanti, idāni na labhanti, teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime pana paṭipattiṃ pūretuṃ na sakkontī’’ti manussā vippaṭisārino bhavissantīti imehi tīhi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ pana thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Maṅgalaṃ icchantīti maṅgalikā.

    २६९. बीजनिन्ति चतुरस्सबीजनिं। तालवण्टन्ति तालपत्तादीहि कतं मण्डलिकबीजनिं।

    269.Bījaninti caturassabījaniṃ. Tālavaṇṭanti tālapattādīhi kataṃ maṇḍalikabījaniṃ.

    २७०-२७५. ‘‘एकपण्णच्छत्तं नाम तालपत्त’’न्ति गण्ठिपदेसु वुत्तं। कम्मसतेनाति एत्थ सत-सद्दो अनेकपरियायो, अनेकेन कम्मेनाति अत्थो, महता उस्साहेनाति वुत्तं होति। रुधीति खुद्दकवणं।

    270-275.‘‘Ekapaṇṇacchattaṃ nāma tālapatta’’nti gaṇṭhipadesu vuttaṃ. Kammasatenāti ettha sata-saddo anekapariyāyo, anekena kammenāti attho, mahatā ussāhenāti vuttaṃ hoti. Rudhīti khuddakavaṇaṃ.

    २७८. ‘‘अकायबन्धनेन सञ्‍चिच्‍च असञ्‍चिच्‍च वा गामप्पवेसने आपत्ति। सरितट्ठानतो बन्धित्वा पविसितब्बं निवत्तितब्बं वा’’ति गण्ठिपदेसु वुत्तं। मुरजवट्टिसण्ठानं वेठेत्वा कतन्ति बहू रज्‍जुके एकतो कत्वा नानावण्णेहि सुत्तेहि वेठेत्वा मुरजवट्टिसदिसं कतं। तेनेव दुतियपाराजिकवण्णनायं (पारा॰ अट्ठ॰ १.८५ पाळिमुत्तकविनिच्छय) वुत्तं ‘‘बहू रज्‍जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्‍जुकन्ति न वत्तब्बं, तं वट्टती’’ति। तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव। मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्‍जितं। पामङ्गदसा चतुरस्सा। मुदिङ्गसण्ठानेनाति वरकसीसाकारेन। पासन्तोति दसामूलं।

    278. ‘‘Akāyabandhanena sañcicca asañcicca vā gāmappavesane āpatti. Saritaṭṭhānato bandhitvā pavisitabbaṃ nivattitabbaṃ vā’’ti gaṇṭhipadesu vuttaṃ. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti bahū rajjuke ekato katvā nānāvaṇṇehi suttehi veṭhetvā murajavaṭṭisadisaṃ kataṃ. Teneva dutiyapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) vuttaṃ ‘‘bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāmūlaṃ.

    २८०-२८२. मुण्डवट्टीति मल्‍लकम्मकरादयो। पमाणङ्गुलेनाति वड्ढकीअङ्गुलं सन्धाय वुत्तं। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेव।

    280-282.Muṇḍavaṭṭīti mallakammakarādayo. Pamāṇaṅgulenāti vaḍḍhakīaṅgulaṃ sandhāya vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

    खुद्दकवत्थुक्खन्धकवण्णना निट्ठिता।

    Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / खुद्दकवत्थूनि • Khuddakavatthūni

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / खुद्दकवत्थुकथा • Khuddakavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / खुद्दकवत्थुकथावण्णना • Khuddakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / खुद्दकवत्थुकथावण्णना • Khuddakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / खुद्दकवत्थुकथा • Khuddakavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact