Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. सेनासनक्खन्धकं

    6. Senāsanakkhandhakaṃ

    विहारानुजाननकथावण्णना

    Vihārānujānanakathāvaṇṇanā

    २९४. सेनासनक्खन्धके सेनासनं अपञ्‍ञत्तं होतीति विहारसेनासनं सन्धाय वुत्तं। चतुब्बिधञ्हि (म॰ नि॰ अट्ट॰ १.२९६) सेनासनं विहारसेनासनं मञ्‍चपीठसेनासनं सन्थतसेनासनं ओकाससेनासनन्ति। तत्थ ‘‘मञ्‍चोपि सेनासनं, पीठम्पि भिसिपि बिम्बोहनम्पि विहारोपि अड्ढयोगोपि पासादोपि हम्मियम्पि गुहापि अट्टोपि माळोपि लेणम्पि वेळुगुम्बोपि रुक्खमूलम्पि मण्डपोपि सेनासनं। यत्थ वा पन भिक्खू पटिक्‍कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ॰ ५२७) वचनतो विहारो अड्ढयोगो पासादो हम्मियं गुहाति इदं विहारसेनासनं नाम। मञ्‍चो पीठं भिसि बिम्बोहनन्ति इदं मञ्‍चपीठसेनासनं नाम। चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारोति इदं सन्थतसेनासनं नाम। यत्थ वा पन भिक्खू पटिक्‍कमन्तीति इदं ओकाससेनासनं नाम।

    294. Senāsanakkhandhake senāsanaṃ apaññattaṃ hotīti vihārasenāsanaṃ sandhāya vuttaṃ. Catubbidhañhi (ma. ni. aṭṭa. 1.296) senāsanaṃ vihārasenāsanaṃ mañcapīṭhasenāsanaṃ santhatasenāsanaṃ okāsasenāsananti. Tattha ‘‘mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi vihāropi aḍḍhayogopi pāsādopi hammiyampi guhāpi aṭṭopi māḷopi leṇampi veḷugumbopi rukkhamūlampi maṇḍapopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527) vacanato vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti idaṃ okāsasenāsanaṃ nāma.

    रुक्खमूलेतिआदीसु रुक्खमूलसेनासनं नाम यंकिञ्‍चि सन्दच्छायं विवित्तं रुक्खमूलं। पब्बतो नाम सेलो। तत्थ हि उदकसोण्डीसु उदककिच्‍चं कत्वा सीताय रुक्खच्छायाय निसिन्‍ना नानादिसासु खायमानासु सीतेन वातेन बीजियमाना समणधम्मं करोन्ति। कन्दरेति कं वुच्‍चति उदकं, तेन दारितो उदकेन भिन्‍नो पब्बतप्पदेसो कन्दरं। यं ‘‘नितम्ब’’न्तिपि ‘‘नदीकुञ्‍ज’’न्तिपि वदन्ति। तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति, एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतं कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्‍ञपेत्वा तत्थ निसिन्‍ना ते भिक्खू समणधम्मं करोन्ति। गिरिगुहा नाम द्विन्‍नं पब्बतानं अन्तरा, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं।

    Rukkhamūletiādīsu rukkhamūlasenāsanaṃ nāma yaṃkiñci sandacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbato nāma selo. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnā nānādisāsu khāyamānāsu sītena vātena bījiyamānā samaṇadhammaṃ karonti. Kandareti kaṃ vuccati udakaṃ, tena dārito udakena bhinno pabbatappadeso kandaraṃ. Yaṃ ‘‘nitamba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati, evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītaṃ katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā tattha nisinnā te bhikkhū samaṇadhammaṃ karonti. Giriguhā nāma dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ.

    ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदिवचनतो (विभ॰ ५३१) यत्थ न कसन्ति न वपन्ति, तादिसं मनुस्सानं उपचारट्ठानं अतिक्‍कमित्वा ठितं अरञ्‍ञकसेनासनं ‘‘वनपत्थ’’न्ति वुच्‍चति। अज्झोकासो नाम केनचि अच्छन्‍नो पदेसो। आकङ्खमाना पनेत्थ चीवरकुटिं कत्वा वसन्ति। पलालपुञ्‍जेति पलालरासिम्हि। महापलालपुञ्‍जतो हि पलालं निक्‍कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं परिक्खिपित्वा हेट्ठा निसिन्‍ना समणधम्मं करोन्ति, तं सन्धायेतं वुत्तं। पञ्‍च लेणानीति पञ्‍च लीयनट्ठानानि। निलीयन्ति एत्थ भिक्खूति लेणानि, विहारादीनमेतं अधिवचनं। सुपण्णवङ्कगेहन्ति गरुळपक्खसण्ठानेन कतगेहं।

    ‘‘Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādivacanato (vibha. 531) yattha na kasanti na vapanti, tādisaṃ manussānaṃ upacāraṭṭhānaṃ atikkamitvā ṭhitaṃ araññakasenāsanaṃ ‘‘vanapattha’’nti vuccati. Ajjhokāso nāma kenaci acchanno padeso. Ākaṅkhamānā panettha cīvarakuṭiṃ katvā vasanti. Palālapuñjeti palālarāsimhi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ parikkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ. Pañca leṇānīti pañca līyanaṭṭhānāni. Nilīyanti ettha bhikkhūti leṇāni, vihārādīnametaṃ adhivacanaṃ. Supaṇṇavaṅkagehanti garuḷapakkhasaṇṭhānena katagehaṃ.

    २९५. अनुमोदनगाथासु सीतन्ति अज्झत्तधातुक्खोभवसेन वा बहिद्धउतुविपरिणामवसएन वा उप्पज्‍जनकसीतं। उण्हन्ति अग्गिसन्तापं, तस्स वनदाहादीसु वा सम्भवो दट्ठब्बो। पटिहन्तीति बाधति। यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति। सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्‍कोति। वाळमिगानीति सीहब्यग्घादिवाळमिगे। गुत्तसेनासनञ्हि पविसित्वा द्वारं पिधाय निसिन्‍नस्स ते परिस्सया न होन्ति। सरीसपेति ये केचि सरन्ते गच्छन्ते दीघजातिके। मकसेति निदस्सनमत्तमेतं, डंसादीनम्पि एतेनेव सङ्गहो दट्ठब्बो। सिसिरेति सिसिरकालवसेन सत्ताहवद्धलिकादिवसेन च उप्पन्‍ने सिसिरसम्फस्से। वुट्ठियोति यदा तदा उप्पन्‍ना वस्सवुट्ठियो।

    295. Anumodanagāthāsu sītanti ajjhattadhātukkhobhavasena vā bahiddhautuvipariṇāmavasaena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanadāhādīsu vā sambhavo daṭṭhabbo. Paṭihantīti bādhati. Yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena sattāhavaddhalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo.

    वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्‍जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च पटिहञ्‍ञति पटिबाहीयति। लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्‍लानारामत्थं। सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थं। झायितुन्ति अट्ठतिंसारम्मणेसु यत्थ कत्थचि चित्तं उपनिज्झायितुं। विपस्सितुन्ति अनिच्‍चादितो सङ्खारे सम्मसितुं।

    Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsārammaṇesu yattha katthaci cittaṃ upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

    विहारेति पतिस्सये। कारयेति कारापेय्य। रम्मेति मनोरमे निवाससुखे। वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य। ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्‍चयेहि किलमथो न होति, एवं अन्‍नञ्‍च पानञ्‍च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्‍नेसु कम्मफलानं रतनत्तयगुणानञ्‍च सद्दहनेन विप्पसन्‍नेन चेतसा।

    Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā.

    इदानि गहट्ठपब्बजितानं अञ्‍ञमञ्‍ञुपकारितं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह। तत्थ तेति ते बहुस्सुता। तस्साति उपासकस्स। धम्मं देसेन्तीति सकलवट्टदुक्खापनूदनं सद्धम्मं देसेन्ति। यं सो धम्मं इधञ्‍ञायाति सो पुग्गलो यं सद्धम्मं इमस्मिं सासने सम्मा पटिपज्‍जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बायति।

    Idāni gahaṭṭhapabbajitānaṃ aññamaññupakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti te bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhāpanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammā paṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

    सो च सब्बददो होतीति आवासदानस्मिं दिन्‍ने सब्बदानं दिन्‍नमेव होतीति कत्वा वुत्तं। तथा हि (सं॰ नि॰ अट्ठ॰ १.१.४२) द्वे तयो गामे पिण्डाय चरित्वा किञ्‍चि अलद्धा आगतस्सपि छायूदकसम्पन्‍नं आरामं पविसित्वा नहायित्वा पतिस्सये मुहुत्तं निपज्‍जित्वा उट्ठाय निसिन्‍नस्स काये बलं आहरित्वा पक्खित्तं विय होति, बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्‍नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति, बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्‍च उप्पज्‍जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्‍नस्स सब्बे परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखञ्‍च उप्पज्‍जति बहिद्धाविक्खेपाभावतो, बहि विचरन्तस्स च सेदा मुच्‍चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्‍चपीठानि न पञ्‍ञायन्ति, मुहुत्तं निसिन्‍नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्‍चपीठादीनि पञ्‍ञायन्ति, एतस्मिञ्‍च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्‍चयेहि सक्‍कच्‍चं उपट्ठहन्ति। तेन वुत्तं ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति।

    So ca sabbadado hotīti āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hotīti katvā vuttaṃ. Tathā hi (saṃ. ni. aṭṭha. 1.1.42) dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti, bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhañca uppajjati bahiddhāvikkhepābhāvato, bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhāni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti, etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.

    २९६. आविञ्छनच्छिद्दन्ति यत्थ अङ्गुलिं पवेसेत्वा द्वारं आकड्ढन्ता द्वारबाहं फुसापेन्ति, तस्सेतं अधिवचनं। आविञ्छनरज्‍जुन्ति कवाटेयेव छिद्दं कत्वा तत्थ पवेसेत्वा येन रज्‍जुकेन कड्ढन्ता द्वारं फुसापेन्ति, तं आविञ्छनरज्‍जुकं। सेनासनपरिभोगे अकप्पियचम्मं नाम नत्थीति दस्सनत्थं ‘‘सचेपि दीपिनङ्गुट्ठेन कता होति, वट्टतियेवा’’ति वुत्तं। चेतिये वेदिकासदिसन्ति वातपानबाहासु चेतिये वेदिकाय विय पट्टिकादीहि दस्सेत्वा कतं। थम्भकवातपानं नाम तिरियं दारूनि अदत्वा उजुकं ठितेहि एव वेणुसलाकादीहि कतं।

    296.Āviñchanacchiddanti yattha aṅguliṃ pavesetvā dvāraṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Āviñchanarajjunti kavāṭeyeva chiddaṃ katvā tattha pavesetvā yena rajjukena kaḍḍhantā dvāraṃ phusāpenti, taṃ āviñchanarajjukaṃ. Senāsanaparibhoge akappiyacammaṃ nāma natthīti dassanatthaṃ ‘‘sacepi dīpinaṅguṭṭhena katā hoti, vaṭṭatiyevā’’ti vuttaṃ. Cetiye vedikāsadisanti vātapānabāhāsu cetiye vedikāya viya paṭṭikādīhi dassetvā kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhitehi eva veṇusalākādīhi kataṃ.

    विहारानुजाननकथावण्णना निट्ठिता।

    Vihārānujānanakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / विहारानुजाननं • Vihārānujānanaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / विहारानुजाननकथा • Vihārānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / विहारानुजाननकथा • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact