Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मञ्‍चपीठादिअनुजाननकथावण्णना

    Mañcapīṭhādianujānanakathāvaṇṇanā

    २९७. पोटकितूलन्ति एरकतिणतूलं। पोटकिगहणञ्‍चेत्थ तिणजातीनं निदस्सनमत्तन्ति आह ‘‘येसं केसञ्‍चि तिणजातिकान’’न्ति। पञ्‍चविधं उण्णादितूलम्पि वट्टतीति एत्थापि ‘‘बिम्बोहने’’ति आनेत्वा सम्बन्धितब्बं। ‘‘तूलपूरितं भिसिं अपस्सयितुं न वट्टती’’ति केचि वदन्ति, वट्टतीति अपरे। उपदहन्तीति ठपेन्ति। सीसप्पमाणन्ति यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं। तञ्‍च उक्‍कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होतीति दस्सेतुं ‘‘यस्स वित्थारतो तीसु कण्णेसू’’तिआदिमाह। मज्झट्ठानं मुट्ठिरतनं होतीति बिम्बोहनस्स मज्झट्ठानं तिरियतो मुट्ठिरतनप्पमाणं होति। मसूरकेति चम्ममयभिसियं। फुसितानि दातुन्ति सञ्‍ञाकरणत्थं बिन्दूनि दातुं।

    297.Poṭakitūlanti erakatiṇatūlaṃ. Poṭakigahaṇañcettha tiṇajātīnaṃ nidassanamattanti āha ‘‘yesaṃ kesañci tiṇajātikāna’’nti. Pañcavidhaṃ uṇṇāditūlampi vaṭṭatīti etthāpi ‘‘bimbohane’’ti ānetvā sambandhitabbaṃ. ‘‘Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭatī’’ti keci vadanti, vaṭṭatīti apare. Upadahantīti ṭhapenti. Sīsappamāṇanti yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hotīti dassetuṃ ‘‘yassa vitthārato tīsu kaṇṇesū’’tiādimāha. Majjhaṭṭhānaṃ muṭṭhiratanaṃ hotīti bimbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Masūraketi cammamayabhisiyaṃ. Phusitāni dātunti saññākaraṇatthaṃ bindūni dātuṃ.

    २९८. न निबन्धतीति अनिबन्धनीयो, न अल्‍लीयतीति अत्थो। पटिबाहेत्वाति मट्ठं कत्वा।

    298. Na nibandhatīti anibandhanīyo, na allīyatīti attho. Paṭibāhetvāti maṭṭhaṃ katvā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi
    मञ्‍चपीठादिअनुजाननं • Mañcapīṭhādianujānanaṃ
    सेतवण्णादिअनुजाननं • Setavaṇṇādianujānanaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / विहारानुजाननकथा • Vihārānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / विहारानुजाननकथा • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact