Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १०. कोसम्बकक्खन्धकं

    10. Kosambakakkhandhakaṃ

    कोसम्बकविवादकथावण्णना

    Kosambakavivādakathāvaṇṇanā

    ४५१. कोसम्बकक्खन्धके सचे होति, देसेस्सामीति सुब्बचताय सिक्खाकामताय च आपत्तिं पस्सि। नत्थि आपत्तीति अनापत्तिपक्खोपि एत्थ सम्भवतीति अधिप्पायेनाह। सा पनापत्ति एव। तेनाह ‘‘सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसी’’ति।

    451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha ‘‘so tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

    ४५३-४५४. सम्भमअत्थवसेनाति तुरितत्थवसेन। ‘‘अकारणे तुम्हेहि सो भिक्खु उक्खित्तो’’ति वदेय्याति यस्मा पुब्बे विनयधरस्स वचनेन ‘‘सचे आपत्ति होति, देसेस्सामी’’ति अनेन पटिञ्‍ञातं, इदानिपि तस्सेव वचनेन ‘‘असञ्‍चिच्‍च अस्सतिया कतत्ता नत्थेत्थ आपत्ती’’ति अनापत्तिसञ्‍ञी, तस्मा ‘‘अकारणे तुम्हेहि सो भिक्खु उक्खित्तो’’ति उक्खेपके भिक्खू यदि वदेय्याति अधिप्पायो। उक्खित्तानुवत्तके वा ‘‘तुम्हे आपत्तिं आपन्‍ना’’ति वदेय्याति यस्मा वत्थुजाननचित्तेनायं सचित्तका आपत्ति, अयञ्‍च उदकावसेसे उदकावसेससञ्‍ञी, तस्मा सापत्तिकस्सेव ‘‘तुम्हे छन्दागतिं गच्छथा’’ति अधिप्पायेन ‘‘तुम्हे आपत्तिं आपन्‍ना’’ति उक्खित्तानुवत्तके वदेय्य।

    453-454.Sambhamaatthavasenāti turitatthavasena. ‘‘Akāraṇe tumhehi so bhikkhu ukkhitto’’ti vadeyyāti yasmā pubbe vinayadharassa vacanena ‘‘sace āpatti hoti, desessāmī’’ti anena paṭiññātaṃ, idānipi tasseva vacanena ‘‘asañcicca assatiyā katattā natthettha āpattī’’ti anāpattisaññī, tasmā ‘‘akāraṇe tumhehi so bhikkhu ukkhitto’’ti ukkhepake bhikkhū yadi vadeyyāti adhippāyo. Ukkhittānuvattake vā ‘‘tumhe āpattiṃ āpannā’’ti vadeyyāti yasmā vatthujānanacittenāyaṃ sacittakā āpatti, ayañca udakāvasese udakāvasesasaññī, tasmā sāpattikasseva ‘‘tumhe chandāgatiṃ gacchathā’’ti adhippāyena ‘‘tumhe āpattiṃ āpannā’’ti ukkhittānuvattake vadeyya.

    ४५५-४५६. कम्मं कोपेतीति ‘‘नानासंवासकचतुत्थो चे, भिक्खवे, कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव॰ ३८९) सचे सङ्घो तं गणपूरकं कत्वा कम्मं करेय्य, अयं तत्थ निसिन्‍नोपि तं कम्मं कोपेतीति अधिप्पायो। उपचारं मुञ्‍चित्वाति एत्थ उपचारो नाम अञ्‍ञमञ्‍ञं हत्थेन पापुणनट्ठानं।

    455-456.Kammaṃ kopetīti ‘‘nānāsaṃvāsakacatuttho ce, bhikkhave, kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 389) sace saṅgho taṃ gaṇapūrakaṃ katvā kammaṃ kareyya, ayaṃ tattha nisinnopi taṃ kammaṃ kopetīti adhippāyo. Upacāraṃ muñcitvāti ettha upacāro nāma aññamaññaṃ hatthena pāpuṇanaṭṭhānaṃ.

    ४५७. भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता, हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता, विरुद्धवादभूतं वादं आपन्‍नाति विवादापन्‍ना। मुखसत्तीहीति वाचासत्तीहि। वितुदन्ताति विज्झन्ता । भगवन्तं एतदवोचाति ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता’’तिआदिवचनं अवोच, तञ्‍च खो नेव पियकम्यताय, न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय। सामग्गीकारको किरेस भिक्खु, तस्मास्स एतदहोसि ‘‘यथा इमे भिक्खू विवादं आरद्धा, न सक्‍का मया, नापि अञ्‍ञेन भिक्खुना समग्गे कातुं, अप्पेव नाम सदेवके लोके अग्गपुग्गलो भगवा सयं वा गन्त्वा अत्तनो वा सन्तिकं पक्‍कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या’’ति अत्थकामताय हितकामताय गन्त्वा अवोच। तस्मा एवमाहाति अत्थकामत्ता एवमाह, न भगवतो वचनं अनादियन्तो। ये पन तदा सत्थु वचनं न गण्हिंसु, ते किञ्‍चि अवत्वा तुण्हीभूता मङ्कुभूता अट्ठंसु, तस्मा उभयेसम्पि सत्थरि अगारवपटिपत्ति नाहोसि।

    457.Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā, hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā, viruddhavādabhūtaṃ vādaṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā . Bhagavantaṃ etadavocāti ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca, tañca kho neva piyakamyatāya, na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggīkārako kiresa bhikkhu, tasmāssa etadahosi ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samagge kātuṃ, appeva nāma sadevake loke aggapuggalo bhagavā sayaṃ vā gantvā attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca. Tasmā evamāhāti atthakāmattā evamāha, na bhagavato vacanaṃ anādiyanto. Ye pana tadā satthu vacanaṃ na gaṇhiṃsu, te kiñci avatvā tuṇhībhūtā maṅkubhūtā aṭṭhaṃsu, tasmā ubhayesampi satthari agāravapaṭipatti nāhosi.

    कोसम्बकविवादकथावण्णना निट्ठिता।

    Kosambakavivādakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २७१. कोसम्बकविवादकथा • 271. Kosambakavivādakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कोसम्बकविवादकथा • Kosambakavivādakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कोसम्बकविवादकथावण्णना • Kosambakavivādakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कोसम्बकविवादकथावण्णना • Kosambakavivādakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २७१. कोसम्बकविवादकथा • 271. Kosambakavivādakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact