Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१३६) १. कुसलाकुसलपटिसन्दहनकथा

    (136) 1. Kusalākusalapaṭisandahanakathā

    ६८६. अकुसलमूलं पटिसन्दहति कुसलमूलन्ति? आमन्ता। या अकुसलस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव कुसलस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    686. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    अकुसलमूलं पटिसन्दहति कुसलमूलं, न वत्तब्बं – ‘‘या अकुसलस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव कुसलस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता। कुसलं अनावट्टेन्तस्स 1 उप्पज्‍जति …पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु कुसलं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि कुसलं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूल’’न्ति।

    Akusalamūlaṃ paṭisandahati kusalamūlaṃ, na vattabbaṃ – ‘‘yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kusalaṃ anāvaṭṭentassa 2 uppajjati …pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

    ६८७. अकुसलमूलं पटिसन्दहति कुसलमूलन्ति? आमन्ता। अकुसलमूलं अयोनिसो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। कुसलं अयोनिसो मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु कुसलं योनिसो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। हञ्‍चि कुसलं योनिसो मनसिकरोतो उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूल’’न्ति।

    687. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Akusalamūlaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Kusalaṃ ayoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Hañci kusalaṃ yoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

    अकुसलमूलं पटिसन्दहति कुसलमूलन्ति? आमन्ता। कामसञ्‍ञाय अनन्तरा नेक्खम्मसञ्‍ञा उप्पज्‍जति, ब्यापादसञ्‍ञाय अनन्तरा अब्यापादसञ्‍ञा उप्पज्‍जति, विहिंसासञ्‍ञाय अनन्तरा अविहिंसासञ्‍ञा उप्पज्‍जति, ब्यापादस्स अनन्तरा मेत्ता उप्पज्‍जति, विहिंसाय अनन्तरा करुणा उप्पज्‍जति, अरतिया अनन्तरा मुदिता उप्पज्‍जति, पटिघस्स अनन्तरा उपेक्खा उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṃsāsaññāya anantarā avihiṃsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati, vihiṃsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti? Na hevaṃ vattabbe…pe….

    ६८८. कुसलमूलं पटिसन्दहति अकुसलमूलन्ति? आमन्ता। या कुसलस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव अकुसलस्स उप्पादाय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    688. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    कुसलमूलं पटिसन्दहति अकुसलमूलं, न वत्तब्बं – ‘‘या कुसलस्स उप्पादाय आवट्टना…पे॰… पणिधि, साव अकुसलस्स उप्पादाय आवट्टना…पे॰… पणिधी’’ति? आमन्ता। अकुसलं अनावट्टेन्तस्स उप्पज्‍जति…पे॰… अप्पणिदहन्तस्स उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु अकुसलं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जतीति? आमन्ता। हञ्‍चि अकुसलं आवट्टेन्तस्स उप्पज्‍जति…पे॰… पणिदहन्तस्स उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति।

    Kusalamūlaṃ paṭisandahati akusalamūlaṃ, na vattabbaṃ – ‘‘yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Akusalaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

    ६८९. कुसलमूलं पटिसन्दहति अकुसलमूलन्ति? आमन्ता। कुसलं योनिसो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। अकुसलं योनिसो मनसिकरोतो उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… ननु अकुसलं अयोनिसो मनसिकरोतो उप्पज्‍जतीति? आमन्ता। हञ्‍चि अकुसलं अयोनिसो मनसिकरोतो उप्पज्‍जति, नो च वत रे वत्तब्बे – ‘‘कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति।

    689. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Akusalaṃ yoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Hañci akusalaṃ ayoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

    कुसलमूलं पटिसन्दहति अकुसलमूलन्ति? आमन्ता। नेक्खम्मसञ्‍ञाय अनन्तरा कामसञ्‍ञा उप्पज्‍जति, अब्यापादसञ्‍ञाय अनन्तरा ब्यापादसञ्‍ञा उप्पज्‍जति, अविहिंसासञ्‍ञाय अनन्तरा विहिंसासञ्‍ञा उप्पज्‍जति, मेत्ताय अनन्तरा ब्यापादो उप्पज्‍जति, करुणाय अनन्तरा विहिंसा उप्पज्‍जति, मुदिताय अनन्तरा अरति उप्पज्‍जति, उपेक्खाय अनन्तरा पटिघं उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Nekkhammasaññāya anantarā kāmasaññā uppajjati, abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṃsāsaññāya anantarā vihiṃsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṃsā uppajjati, muditāya anantarā arati uppajjati, upekkhāya anantarā paṭighaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

    ६९०. न वत्तब्बं – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति? आमन्ता। ननु यस्मिंयेव वत्थुस्मिं रज्‍जति तस्मिञ्‍ञेव वत्थुस्मिं विरज्‍जति, यस्मिंयेव वत्थुस्मिं विरज्‍जति तस्मिञ्‍ञेव वत्थुस्मिं रज्‍जतीति? आमन्ता। हञ्‍चि यस्मिञ्‍ञेव वत्थुस्मिं रज्‍जति तस्मिञ्‍ञेव वत्थुस्मिं विरज्‍जति, यस्मिञ्‍ञेव वत्थुस्मिं विरज्‍जति तस्मिञ्‍ञेव वत्थुस्मिं रज्‍जति, तेन वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति।

    690. Na vattabbaṃ – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti? Āmantā. Nanu yasmiṃyeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiṃyeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjatīti? Āmantā. Hañci yasmiññeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiññeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjati, tena vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti.

    कुसलाकुसलपटिसन्दहनकथा निट्ठिता।

    Kusalākusalapaṭisandahanakathā niṭṭhitā.







    Footnotes:
    1. अनावट्टन्तस्स (सी॰ पी॰ क॰), अनावज्‍जन्तस्स (स्या॰ कं॰)
    2. anāvaṭṭantassa (sī. pī. ka.), anāvajjantassa (syā. kaṃ.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. कुसलाकुसलपटिसन्दहनकथावण्णना • 1. Kusalākusalapaṭisandahanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. कुसलाकुसलपटिसन्दहनकथावण्णना • 1. Kusalākusalapaṭisandahanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. कुसलाकुसलपटिसन्दहनकथावण्णना • 1. Kusalākusalapaṭisandahanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact