Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१३७) २. सळायतनुप्पत्तिकथा

    (137) 2. Saḷāyatanuppattikathā

    ६९१. सळायतनं अपुब्बं अचरिमं मातुकुच्छिस्मिं सण्ठातीति? आमन्ता। सब्बङ्गपच्‍चङ्गी अहीनिन्द्रियो मातुकुच्छिस्मिं ओक्‍कमतीति? न हेवं वत्तब्बे…पे॰…।

    691. Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe….

    उपपत्तेसियेन चित्तेन चक्खायतनं सण्ठातीति? आमन्ता। उपपत्तेसियेन चित्तेन हत्था सण्ठन्ति, पादा सण्ठन्ति, सीसं सण्ठाति, कण्णो सण्ठाति, नासिका सण्ठाति, मुखं सण्ठाति, दन्ता सण्ठन्तीति? न हेवं वत्तब्बे…पे॰…।

    Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

    उपपत्तेसियेन चित्तेन सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं सण्ठातीति? आमन्ता। उपपत्तेसियेन चित्तेन हत्था सण्ठन्ति, पादा सण्ठन्ति, सीसं सण्ठाति, कण्णो सण्ठाति, नासिका सण्ठाति, मुखं सण्ठाति, दन्ता सण्ठन्तीति? न हेवं वत्तब्बे…पे॰…।

    Upapattesiyena cittena sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

    ६९२. मातुकुच्छिगतस्स पच्छा चक्खायतनं उप्पज्‍जतीति? आमन्ता। मातुकुच्छिस्मिं चक्खुपटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे॰… मातुकुच्छिगतस्स पच्छा सोतायतनं…पे॰… घानायतनं…पे॰… जिव्हायतनं उप्पज्‍जतीति? आमन्ता। मातुकुच्छिस्मिं जिव्हापटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे॰…।

    692. Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… mātukucchigatassa pacchā sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

    मातुकुच्छिगतस्स पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्‍जन्तीति? आमन्ता। मातुकुच्छिस्मिं अट्ठिपटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे॰…।

    Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘मातुकुच्छिगतस्स पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्‍जन्ती’’ति? आमन्ता। ननु वुत्तं भगवता –

    Na vattabbaṃ – ‘‘mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘पठमं कललं होति, कलला होति अब्बुदं।

    ‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

    अब्बुदा जायते पेसि 1, पेसि निब्बत्तते 2 घनो।

    Abbudā jāyate pesi 3, pesi nibbattate 4 ghano;

    घना पसाखा जायन्ति, केसा लोमा नखापि च॥

    Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

    ‘‘यञ्‍चस्स भुञ्‍जति माता, अन्‍नं पानञ्‍च भोजनं।

    ‘‘Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;

    तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति 5

    Tena so tattha yāpeti, mātukucchigato naro’’ti 6.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि मातुकुच्छिगतस्स पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्‍जन्तीति।

    Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.

    सळायतनुप्पत्तिकथा निट्ठिता।

    Saḷāyatanuppattikathā niṭṭhitā.







    Footnotes:
    1. पेसी (स्या॰ कं॰ पी॰)
    2. निब्बत्तती (सी॰ स्या॰, सं॰ नि॰ १.२३५), निब्बत्तति (पी॰ क॰)
    3. pesī (syā. kaṃ. pī.)
    4. nibbattatī (sī. syā., saṃ. ni. 1.235), nibbattati (pī. ka.)
    5. सं॰ नि॰ १.२३५
    6. saṃ. ni. 1.235



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. सळायतनुप्पत्तिकथावण्णना • 2. Saḷāyatanuppattikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. सळायतनुप्पत्तिकथावण्णना • 2. Saḷāyatanuppattikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. सळायतनुप्पत्तिकथावण्णना • 2. Saḷāyatanuppattikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact