Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā

    २. सळायतनुप्पत्तिकथावण्णना

    2. Saḷāyatanuppattikathāvaṇṇanā

    ६९१-६९२. केचि वादिनो ‘‘अङ्कुरे साखाविटपादिसम्पन्‍नानं रुक्खादीनं बीजमत्तं आविभावं गच्छती’’ति वदन्तीति तेसं वादं निदस्सनं करोन्तो आह ‘‘सम्पन्‍नसाखाविटपान’’न्तिआदि।

    691-692. Keci vādino ‘‘aṅkure sākhāviṭapādisampannānaṃ rukkhādīnaṃ bījamattaṃ āvibhāvaṃ gacchatī’’ti vadantīti tesaṃ vādaṃ nidassanaṃ karonto āha ‘‘sampannasākhāviṭapāna’’ntiādi.

    सळायतनुप्पत्तिकथावण्णना निट्ठिता।

    Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१३७) २. सळायतनुप्पत्तिकथा • (137) 2. Saḷāyatanuppattikathā

    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. सळायतनुप्पत्तिकथावण्णना • 2. Saḷāyatanuppattikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. सळायतनुप्पत्तिकथावण्णना • 2. Saḷāyatanuppattikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact