Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १३. तेरसमवग्गो

    13. Terasamavaggo

    (१२७) २. कुसलपटिलाभकथा

    (127) 2. Kusalapaṭilābhakathā

    ६५८. कप्पट्ठो कुसलं चित्तं न पटिलभेय्याति? आमन्ता। कप्पट्ठो दानं ददेय्याति? आमन्ता। हञ्‍चि कप्पट्ठो दानं ददेय्य, नो च वत रे वत्तब्बे – ‘‘कप्पट्ठो कुसलं चित्तं न पटिलभेय्या’’ति।

    658. Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho dānaṃ dadeyyāti? Āmantā. Hañci kappaṭṭho dānaṃ dadeyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti.

    कप्पट्ठो कुसलं चित्तं न पटिलभेय्याति? आमन्ता। कप्पट्ठो चीवरं ददेय्य…पे॰… पिण्डपातं ददेय्य…पे॰… सेनासनं ददेय्य…पे॰… गिलानपच्‍चयभेसज्‍जपरिक्खारं ददेय्य … खादनीयं ददेय्य… भोजनीयं ददेय्य… पानीयं ददेय्य… चेतियं वन्देय्य… चेतिये मालं आरोपेय्य… गन्धं आरोपेय्य… विलेपनं आरोपेय्य…पे॰… चेतियं अभिदक्खिणं 1 करेय्याति? आमन्ता। हञ्‍चि कप्पट्ठो चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘कप्पट्ठो कुसलं चित्तं न पटिलभेय्या’’ति…पे॰…।

    Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya…pe… senāsanaṃ dadeyya…pe… gilānapaccayabhesajjaparikkhāraṃ dadeyya … khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ 2 kareyyāti? Āmantā. Hañci kappaṭṭho cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti…pe….

    ६५९. कप्पट्ठो कुसलं चित्तं पटिलभेय्याति? आमन्ता। ततो वुट्ठानं कुसलं चित्तं पटिलभेय्याति? आमन्ता। रूपावचरं…पे॰… अरूपावचरं…पे॰… लोकुत्तरं कुसलं चित्तं पटिलभेय्याति? न हेवं वत्तब्बे…पे॰…।

    659. Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ…pe… lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti? Na hevaṃ vattabbe…pe….

    कुसलपटिलाभकथा निट्ठिता।

    Kusalapaṭilābhakathā niṭṭhitā.







    Footnotes:
    1. पदक्खिणं (पी॰)
    2. padakkhiṇaṃ (pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. कुसलपटिलाभकथावण्णना • 2. Kusalapaṭilābhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact