Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    कुसलवारकथावण्णना

    Kusalavārakathāvaṇṇanā

    ३०३. सङ्घस्स सम्मुखा पटिञ्‍ञाते तं पटिजाननं सङ्घसम्मुखता नाम। तस्स पटिजाननचित्तं सन्धाय ‘‘सम्मुखाविनयो कुसलो’’तिआदि वुत्तन्ति वदन्ति। नत्थि सम्मुखाविनयो अकुसलोति धम्मविनयपुग्गलसम्मुखताहि तिवङ्गिको सम्मुखाविनयो एतेहि विना नत्थि। तत्थ कुसलचित्तेहि करणकाले कुसलो, अरहन्तेहि करणकाले अब्याकतो। एतेसं सङ्घसम्मुखतादीनं अकुसलपटिपक्खत्ता अकुसलस्स सम्भवो नत्थि, तस्मा ‘‘नत्थि सम्मुखाविनयो अकुसलो’’ति वुत्तं। ‘‘येभुय्यसिका अधम्मवादीहि वूपसमनकाले, धम्मवादीनम्पि अधम्मवादिम्हि सलाकग्गाहापके जाते अकुसला। सतिविनयो अनरहतो सञ्‍चिच्‍च सतिविनयदाने अकुसलो। अमूळ्हविनयो अनुम्मत्तकस्स दाने, पटिञ्‍ञातकरणं मूळ्हस्स अजानतो पटिञ्‍ञाय करणे, तस्सपापियसिका सुद्धस्स करणे, तिणवत्थारकं महाकलहे सञ्‍चिच्‍च करणे च अकुसलं। सब्बत्थ अरहतो वसेनेव अब्याकत’’न्ति सब्बमेतं गण्ठिपदेसु वुत्तं।

    303. Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghasammukhatā nāma. Tassa paṭijānanacittaṃ sandhāya ‘‘sammukhāvinayo kusalo’’tiādi vuttanti vadanti. Natthi sammukhāvinayo akusaloti dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantehi karaṇakāle abyākato. Etesaṃ saṅghasammukhatādīnaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā ‘‘natthi sammukhāvinayo akusalo’’ti vuttaṃ. ‘‘Yebhuyyasikā adhammavādīhi vūpasamanakāle, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā. Sativinayo anarahato sañcicca sativinayadāne akusalo. Amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānato paṭiññāya karaṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe sañcicca karaṇe ca akusalaṃ. Sabbattha arahato vaseneva abyākata’’nti sabbametaṃ gaṇṭhipadesu vuttaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / १३. कुसलवारो • 13. Kusalavāro

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधिकरणपरियायवारादिवण्णना • Adhikaraṇapariyāyavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / समथसम्मुखाविनयवारादिवण्णना • Samathasammukhāvinayavārādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact