Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ४. चतुत्थवग्गो

    4. Catutthavaggo

    (३९) ७. लक्खणकथा

    (39) 7. Lakkhaṇakathā

    ४००. लक्खणसमन्‍नागतो बोधिसत्तोति? आमन्ता। पदेसलक्खणेहि समन्‍नागतो पदेसबोधिसत्तोति? न हेवं वत्तब्बे…पे॰…।

    400. Lakkhaṇasamannāgato bodhisattoti? Āmantā. Padesalakkhaṇehi samannāgato padesabodhisattoti? Na hevaṃ vattabbe…pe….

    लक्खणसमन्‍नागतो बोधिसत्तोति? आमन्ता । तिभागलक्खणेहि समन्‍नागतो तिभागबोधिसत्तोति? न हेवं वत्तब्बे…पे॰…।

    Lakkhaṇasamannāgato bodhisattoti? Āmantā . Tibhāgalakkhaṇehi samannāgato tibhāgabodhisattoti? Na hevaṃ vattabbe…pe….

    लक्खणसमन्‍नागतो बोधिसत्तोति? आमन्ता। उपड्ढलक्खणेहि समन्‍नागतो उपड्ढबोधिसत्तोति? न हेवं वत्तब्बे…पे॰…।

    Lakkhaṇasamannāgato bodhisattoti? Āmantā. Upaḍḍhalakkhaṇehi samannāgato upaḍḍhabodhisattoti? Na hevaṃ vattabbe…pe….

    लक्खणसमन्‍नागतो बोधिसत्तोति? आमन्ता। चक्‍कवत्तिसत्तो लक्खणसमन्‍नागतो, चक्‍कवत्तिसत्तो बोधिसत्तोति? न हेवं वत्तब्बे…पे॰…।

    Lakkhaṇasamannāgato bodhisattoti? Āmantā. Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Na hevaṃ vattabbe…pe….

    चक्‍कवत्तिसत्तो लक्खणसमन्‍नागतो, चक्‍कवत्तिसत्तो बोधिसत्तोति? आमन्ता। यादिसो बोधिसत्तस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसना, तादिसो चक्‍कवत्तिसत्तस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसनाति? न हेवं वत्तब्बे…पे॰…।

    Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Āmantā. Yādiso bodhisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā, tādiso cakkavattisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti? Na hevaṃ vattabbe…pe….

    ४०१. यथा बोधिसत्तस्स जायमानस्स देवा पठमं पटिग्गण्हन्ति पच्छा मनुस्सा 1, एवमेवं चक्‍कवत्तिसत्तस्स जायमानस्स देवा पठमं पटिग्गण्हन्ति पच्छा मनुस्साति? न हेवं वत्तब्बे…पे॰…।

    401. Yathā bodhisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussā 2, evamevaṃ cakkavattisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussāti? Na hevaṃ vattabbe…pe….

    यथा बोधिसत्तस्स जायमानस्स चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति – ‘‘अत्तमना, देवि, होहि! महेसक्खो ते पुत्तो उप्पन्‍नो’’ति, एवमेवं चक्‍कवत्तिसत्तस्स जायमानस्स चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति – ‘‘अत्तमना, देवि, होहि! महेसक्खो ते पुत्तो उप्पन्‍नो’’ति? न हेवं वत्तब्बे…पे॰…।

    Yathā bodhisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – ‘‘attamanā, devi, hohi! Mahesakkho te putto uppanno’’ti, evamevaṃ cakkavattisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – ‘‘attamanā, devi, hohi! Mahesakkho te putto uppanno’’ti? Na hevaṃ vattabbe…pe….

    यथा बोधिसत्तस्स जायमानस्स द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति – एका सीतस्स, एका उण्हस्स – येन बोधिसत्तस्स उदककिच्‍चं करोन्ति मातु च, एवमेवं चक्‍कवत्तिसत्तस्स जायमानस्स द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति – एका सीतस्स, एका उण्हस्स – येन चक्‍कवत्तिसत्तस्स उदककिच्‍चं करोन्ति मातु चाति? न हेवं वत्तब्बे…पे॰…।

    Yathā bodhisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena bodhisattassa udakakiccaṃ karonti mātu ca, evamevaṃ cakkavattisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena cakkavattisattassa udakakiccaṃ karonti mātu cāti? Na hevaṃ vattabbe…pe….

    यथा सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तरेन अभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा विलोकेति, आसभिञ्‍च वाचं भासति – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति, एवमेवं सम्पतिजातो चक्‍कवत्तिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तरेन अभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा विलोकेति, आसभिञ्‍च वाचं भासति – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति? न हेवं वत्तब्बे…पे॰…।

    Yathā sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti, evamevaṃ sampatijāto cakkavattisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti? Na hevaṃ vattabbe…pe….

    यथा बोधिसत्तस्स जायमानस्स महतो आलोकस्स महतो ओभासस्स महतो भूमिचालस्स पातुभावो होति, एवमेवं चक्‍कवत्तिसत्तस्स जायमानस्स महतो आलोकस्स महतो ओभासस्स महतो भूमिचालस्स पातुभावो होतीति? न हेवं वत्तब्बे…पे॰…।

    Yathā bodhisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hoti, evamevaṃ cakkavattisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hotīti? Na hevaṃ vattabbe…pe….

    यथा बोधिसत्तस्स पकतिकायो समन्ता ब्यामं ओभासति, एवमेवं चक्‍कवत्तिसत्तस्स पकतिकायो समन्ता ब्यामं ओभासतीति? न हेवं वत्तब्बे…पे॰…।

    Yathā bodhisattassa pakatikāyo samantā byāmaṃ obhāsati, evamevaṃ cakkavattisattassa pakatikāyo samantā byāmaṃ obhāsatīti? Na hevaṃ vattabbe…pe….

    यथा बोधिसत्तो महासुपिनं पस्सति, एवमेवं चक्‍कवत्तिसत्तो महासुपिनं पस्सतीति? न हेवं वत्तब्बे…पे॰…।

    Yathā bodhisatto mahāsupinaṃ passati, evamevaṃ cakkavattisatto mahāsupinaṃ passatīti? Na hevaṃ vattabbe…pe….

    ४०२. न वत्तब्बं – ‘‘लक्खणसमन्‍नागतो बोधिसत्तो’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानि, येहि समन्‍नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्‍ञा 3! सचे अगारं अज्झावसति, राजा होति चक्‍कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्‍नागतो। तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथिदं – चक्‍करतनं, हत्थिरतनं, अस्सरतनं , मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं। परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना। सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति। सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो’’ति 4। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि लक्खणसमन्‍नागतो बोधिसत्तोति।

    402. Na vattabbaṃ – ‘‘lakkhaṇasamannāgato bodhisatto’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā 5! Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ , maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado’’ti 6. Attheva suttantoti? Āmantā. Tena hi lakkhaṇasamannāgato bodhisattoti.

    लक्खणकथा निट्ठिता।

    Lakkhaṇakathā niṭṭhitā.

    ४. चतुत्थवग्गो

    4. Catutthavaggo







    Footnotes:
    1. दी॰ नि॰ २.२७; म॰ नि॰ ३.२०५ वुत्तं दिस्साय पुच्छति
    2. dī. ni. 2.27; ma. ni. 3.205 vuttaṃ dissāya pucchati
    3. न अञ्‍ञा (क॰)
    4. दी॰ नि॰ ३.२००
    5. na aññā (ka.)
    6. dī. ni. 3.200



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. लक्खणकथावण्णना • 7. Lakkhaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. लक्खणकथावण्णना • 7. Lakkhaṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. लक्खणकथावण्णना • 7. Lakkhaṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact