Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    लिच्छवीवत्थुकथावण्णना

    Licchavīvatthukathāvaṇṇanā

    २८९. नीलाति इदं सब्बसङ्गाहकवचनं। नीलवण्णातिआदि तस्सेव विभागदस्सनत्थं। तत्थ न तेसं पकतिवण्णो नीलो, नीलविलेपनविलित्तत्ता पनेतं वुत्तं। नीलवत्थाति पटदुकूलकोसेय्यादीनिपि नेसं नीलानेव होन्ति। नीलालङ्काराति नीलमणिअलङ्कारेहि नीलपुप्फेहि च अलङ्कता। ते किर अलङ्कारा सुवण्णविचित्तापि इन्दनीलमणिओभासेहि एकनीला विय खायन्ति, रथापि नेसं नीलमणिखचिता नीलवत्थपरिक्खित्ता नीलधजनीलवम्मिकेहि नीलाभरणेहि नीलअस्सेहि युत्ता, पतोदयट्ठियोपि नीलायेवाति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो। पटिवट्टेसीति पहरि। किस्स जे अम्बपालीति जे-ति आलपनं, भोति अम्बपालि किंकारणाति वुत्तं होति। साहारन्ति एत्थ आहरन्ति इमस्मा राजपुरिसा बलिन्ति आहारो, तब्भुत्तजनपदो। तेन सहितं साहारं, सजनपदन्ति अत्थो। अङ्गुलिं फोटेसुन्ति अङ्गुलिं चालेसुं। अम्बकायाति मातुगामेन। उपचारवचनञ्हेतं, इत्थीसु यदिदं अम्बका मातुगामो जननिकाति। ओलोकेथाति पस्सथ। अपलोकेथाति अपवत्तित्वा ओलोकेथ, पुनप्पुनं पस्सथाति अत्थो। उपसंहरथाति उपनेथ, इमं लिच्छवीपरिसं तुम्हाकं चित्तेन तावतिंससदिसं उपसंहरथ उपनेथ अल्‍लीयापेथ। यथेव तावतिंसा अभिरूपा पासादिका नीलादिनानावण्णा, एवमिमे लिच्छवीराजानोपीति तावतिंसेहि समके कत्वा पस्सथाति अत्थो।

    289.Nīlāti idaṃ sabbasaṅgāhakavacanaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi nesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇialaṅkārehi nīlapupphehi ca alaṅkatā. Te kira alaṅkārā suvaṇṇavicittāpi indanīlamaṇiobhāsehi ekanīlā viya khāyanti, rathāpi nesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladhajanīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodayaṭṭhiyopi nīlāyevāti iminā nayena sabbapadesu attho veditabbo. Paṭivaṭṭesīti pahari. Kissa je ambapālīti je-ti ālapanaṃ, bhoti ambapāli kiṃkāraṇāti vuttaṃ hoti. Sāhāranti ettha āharanti imasmā rājapurisā balinti āhāro, tabbhuttajanapado. Tena sahitaṃ sāhāraṃ, sajanapadanti attho. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti mātugāmena. Upacāravacanañhetaṃ, itthīsu yadidaṃ ambakā mātugāmo jananikāti. Olokethāti passatha. Apalokethāti apavattitvā oloketha, punappunaṃ passathāti attho. Upasaṃharathāti upanetha, imaṃ licchavīparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavīrājānopīti tāvatiṃsehi samake katvā passathāti attho.

    कस्मा पन भगवा अनेकसतेहि सुत्तेहि चक्खादीनं रूपादीसु निमित्तग्गाहं पटिसेधेत्वा इध महन्तेन उस्साहेन निमित्तग्गाहे नियोजेतीति? हितकामताय तेसं भिक्खूनं यथा आयस्मतो नन्दस्स हितकामताय सग्गसम्पत्तिदस्सनत्थं। तत्र किर एकच्‍चे भिक्खू ओसन्‍नवीरिया, ते सम्पत्तिया पलोभेन्तो ‘‘अप्पमादेन समणधम्मं करोन्तानं एवरूपा इस्सरियसम्पत्ति सुलभा’’ति समणधम्मे उस्साहजननत्थं आह। अथ वा नयिदं निमित्तग्गाहे नियोजनं, केवलं पन ‘‘दिब्बसम्पत्तिसदिसा एतेसं राजूनं इस्सरियसम्पत्ती’’ति अनुपुब्बिकथाय सम्पत्तिकथनं विय दट्ठब्बं। अनिच्‍चलक्खणविभावनत्थञ्‍चापि एवमाह। न चिरस्सेव हि सब्बेपिमे अजातसत्तुस्स वसेन विनासं पापुणिस्सन्ति, अथ नेसं रज्‍जसिरिसम्पत्तिं दिस्वा ठितभिक्खू ‘‘तथारूपायपि नाम सिरिसम्पत्तिया विनासो पञ्‍ञायिस्सती’’ति अनिच्‍चलक्खणं भावेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणिस्सन्तीति अनिच्‍चलक्खणविभावनत्थं आह।

    Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe niyojetīti? Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanatthaṃ. Tatra kira ekacce bhikkhū osannavīriyā, te sampattiyā palobhento ‘‘appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā’’ti samaṇadhamme ussāhajananatthaṃ āha. Atha vā nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana ‘‘dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattī’’ti anupubbikathāya sampattikathanaṃ viya daṭṭhabbaṃ. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Na cirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti, atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū ‘‘tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī’’ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

    अधिवासेतूति अम्बपालिया निमन्तितभावं ञत्वापि कस्मा निमन्तेन्तीति? असद्दहनताय च वत्तसीसेन च। सा हि धुत्ता इत्थी अनिमन्तेत्वापि ‘‘निमन्तेसि’’न्ति वदेय्याति तेसं अहोसि। धम्मं सुत्वा गमनकाले च निमन्तेत्वा गमनं नाम मनुस्सानं वत्तमेव।

    Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ca vattasīsena ca. Sā hi dhuttā itthī animantetvāpi ‘‘nimantesi’’nti vadeyyāti tesaṃ ahosi. Dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

    लिच्छवीवत्थुकथावण्णना निट्ठिता।

    Licchavīvatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७७. लिच्छवीवत्थु • 177. Licchavīvatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पाटलिगामवत्थुकथा • Pāṭaligāmavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कोटिगामेसच्‍चकथावण्णना • Koṭigāmesaccakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७३. पाटलिगामवत्थुकथा • 173. Pāṭaligāmavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact