Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सीहसेनापतिवत्थुकथावण्णना

    Sīhasenāpativatthukathāvaṇṇanā

    २९०. अभिञ्‍ञाताति (अ॰ नि॰ अट्ठ॰ ३.८.१२) ञाता पञ्‍ञाता पाकटा। सन्थागारेति महाजनस्स सन्थम्भनागारे विस्समनत्थाय कते अगारे। सा किर सन्थागारसाला नगरमज्झे अहोसि, चतूसु द्वारेसु ठितानं पञ्‍ञायति, चतूहि दिसाहि आगतमनुस्सा पठमं तत्थ विस्समित्वा पच्छा अत्तनो अत्तनो फासुकट्ठानं गच्छन्ति। राजकुलानं रज्‍जकिच्‍चसन्थरणत्थं कतं अगारन्तिपि वदन्तियेव। तत्थ हि निसीदित्वा लिच्छवीराजानो रज्‍जकिच्‍चं सन्थरन्ति करोन्ति विचारेन्ति। सन्‍निसिन्‍नाति तेसं निसीदनत्थंयेव पञ्‍ञत्तेसु महारहपच्‍चत्थरणेसु समुस्सितसेतच्छत्तेसु आसनेसु सन्‍निसिन्‍ना। अनेकपरियायेन बुद्धस्स वण्णं भासन्तीति राजकुलकिच्‍चञ्‍चेव लोकत्थकिरियञ्‍च विचारेत्वा अनेकेहि कारणेहि बुद्धस्स वण्णं भासन्ति। पण्डिता हि ते राजानो सद्धासम्पन्‍ना सोतापन्‍नापि सकदागामिनोपि अनागामिनोपि अरियसावका, ते सब्बेपि लोकियजटं भिन्दित्वा बुद्धादीनं तिण्णं रतनानं वण्णं भासन्ति।

    290.Abhiññātāti (a. ni. aṭṭha. 3.8.12) ñātā paññātā pākaṭā. Santhāgāreti mahājanassa santhambhanāgāre vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu dvāresu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthaṃ kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavīrājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaṃyeva paññattesu mahārahapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakulakiccañceva lokatthakiriyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti. Paṇḍitā hi te rājāno saddhāsampannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ bhinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti.

    तत्थ तिविधो बुद्धवण्णो नाम चरियवण्णो सरीरवण्णो गुणवण्णोति। तत्रिमे राजानो चरियाय वण्णं आरभिंसु – ‘‘दुक्‍करं वत कतं सम्मासम्बुद्धेन कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो पूरेन्तेन ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियं मत्थकं पापेत्वा पञ्‍च महापरिच्‍चागे परिच्‍चजन्तेना’’ति अड्ढच्छक्‍केहि जातकसतेहि बुद्धवण्णं कथेन्ता तुसितभवनं पापेत्वा ठपयिंसु। धम्मस्स वण्णं भासन्ता पनेते ‘‘भगवता धम्मो देसितो, निकायतो पञ्‍च निकाया होन्ति, पिटकतो तीणि पिटकानि, अङ्गतो नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानी’’ति कोट्ठासवसेन धम्मगुणं कथयिंसु। सङ्घस्स वण्णं भासन्ता ‘‘सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धा कुलपुत्ता भोगक्खन्धञ्‍चेव ञातिपरिवट्टञ्‍च पहाय सेतच्छत्तउपरज्‍जसेनापतिसेट्ठिभण्डागारिकट्ठानन्तरादीनि अगणयित्वा निक्खम्म सत्थु वरसासने पब्बजन्ति, सेतच्छत्तं पहाय पब्बजितानं भद्दियमहाराजमहाकप्पिनपुक्‍कुसातिआदिराजपब्बजितानंयेव बुद्धकाले असीति सहस्सानि अहेसुं, अनेककोटिधनं पहाय पब्बजितानं पन यसकुलपुत्तसोणसेट्ठिपुत्तरट्ठपालपुत्तादीनं परिच्छेदो नत्थि, एवरूपा च एवरूपा च कुलपुत्ता सत्थु सासने पब्बजन्ती’’ति पब्बज्‍जासङ्खेपवसेन सङ्घगुणं कथयिंसु।

    Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo sarīravaṇṇo guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – ‘‘dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūrentena ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā’’ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu. Dhammassa vaṇṇaṃ bhāsantā panete ‘‘bhagavatā dhammo desito, nikāyato pañca nikāyā honti, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī’’ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘satthu dhammadesanaṃ sutvā paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattauparajjasenāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇayitvā nikkhamma satthu varasāsane pabbajanti, setacchattaṃ pahāya pabbajitānaṃ bhaddiyamahārājamahākappinapukkusātiādirājapabbajitānaṃyeva buddhakāle asīti sahassāni ahesuṃ, anekakoṭidhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālaputtādīnaṃ paricchedo natthi, evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī’’ti pabbajjāsaṅkhepavasena saṅghaguṇaṃ kathayiṃsu.

    सीहो सेनापतीति एवंनामको सेनाय अधिपति। वेसालियञ्हि सत्त सहस्सानि सत्त सतानि सत्त च राजानो, ते सब्बेपि सन्‍निपतित्वा सब्बेसं मनं गहेत्वा ‘‘रट्ठं विचारेतुं समत्थं एकं विचिनथा’’ति विचिनन्ता सीहराजकुमारं दिस्वा ‘‘अयं सक्खिस्सती’’ति सन्‍निट्ठानं कत्वा तस्स रत्तमणिवण्णकम्बलपरियोनद्धं सेनापतिच्छत्तं अदंसु। तं सन्धाय वुत्तं ‘‘सीहो सेनापती’’ति। निगण्ठसावकोति निगण्ठस्स नाटपुत्तस्स पच्‍चयदायको उपट्ठाको। जम्बुदीपतलस्मिञ्हि तयो जना निगण्ठानं अग्गुपट्ठाका – नाळन्दायं उपालि गहपति, कपिलपुरे वप्पो सक्‍को, वेसालियं अयं सीहो सेनापतीति। निसिन्‍नो होतीति सेसराजूनम्पि परिसाय अन्तरे आसनानि पञ्‍ञापयिंसु, सीहस्स पन मज्झे ठानेति तस्मिं पञ्‍ञत्ते महारहे राजासने निसिन्‍नो होति। निस्संसयन्ति निब्बिचिकिच्छं अद्धा एकंसेन। न हेते यस्स वा तस्स वा अप्पेसक्खस्स एवं अनेकसतेहि कारणेहि वण्णं भासन्ति।

    Sīho senāpatīti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno, te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā ‘‘raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā’’ti vicinantā sīharājakumāraṃ disvā ‘‘ayaṃ sakkhissatī’’ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇakambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ ‘‘sīho senāpatī’’ti. Nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotīti sesarājūnampi parisāya antare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena. Na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.

    येन निगण्ठो नाटपुत्तो तेनुपसङ्कमीति निगण्ठो किर नाटपुत्तो ‘‘सचायं सीहो कस्सचिदेव समणस्स गोतमस्स वण्णं कथेन्तस्स सुत्वा समणं गोतमं दस्सनाय उपसङ्कमिस्सति, मय्हं परिहानि भविस्सती’’ति चिन्तेत्वा पठमतरंयेव सीहं सेनापतिं एतदवोच ‘‘सेनापति इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति बहू वदन्ति, सचे त्वं कञ्‍चि दस्सनाय उपसङ्कमितुकामो अहोसि, मं पुच्छेय्यासि, अहं ते युत्तट्ठानञ्‍ञेव पेसेस्सामि, अयुत्तट्ठानतो निवारेस्सामी’’ति। सो तं कथं अनुस्सरित्वा ‘‘सचे मं पेसेस्सति, गमिस्सामि। नो चे, न गमिस्सामी’’ति चिन्तेत्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि।

    Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto ‘‘sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī’’ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca ‘‘senāpati imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti bahū vadanti, sace tvaṃ kañci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi, ahaṃ te yuttaṭṭhānaññeva pesessāmi, ayuttaṭṭhānato nivāressāmī’’ti. So taṃ kathaṃ anussaritvā ‘‘sace maṃ pesessati, gamissāmi. No ce, na gamissāmī’’ti cintetvā yena nigaṇṭho nāṭaputto tenupasaṅkami.

    अथस्स वचनं सुत्वा निगण्ठो महापब्बतेन विय बलवसोकेन ओत्थटो ‘‘यत्थ दानिस्साहं गमनं न इच्छामि, तत्थेव गन्तुकामो जातो, हतोहमस्मी’’ति अनत्तमनो हुत्वा ‘‘पटिबाहनुपायमस्स करिस्सामी’’ति चिन्तेत्वा ‘‘किं पन त्व’’न्तिआदिमाह। एवं वदन्तो चरन्तं गोणं तुण्डे पहरन्तो विय जलमानं पदीपं निब्बापेन्तो विय भत्तभरितं पत्तं निकुज्‍जन्तो विय च सीहस्स उप्पन्‍नं पीतिं विनासेसि। गमिकाभिसङ्खारोति हत्थियानादीनं योजापनगन्धमालादिग्गहणवसेन पवत्तो पयोगो। सो पटिप्पस्सम्भीति सो वूपसन्तो।

    Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo ‘‘yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī’’ti anattamano hutvā ‘‘paṭibāhanupāyamassa karissāmī’’ti cintetvā ‘‘kiṃ pana tva’’ntiādimāha. Evaṃ vadanto carantaṃ goṇaṃ tuṇḍe paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikujjanto viya ca sīhassa uppannaṃ pītiṃ vināsesi. Gamikābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhīti so vūpasanto.

    दुतियम्पि खोति दुतियवारम्पि। इमस्मिञ्‍च वारे बुद्धस्स वण्णं भासन्ता तुसितभवनतो पट्ठाय याव महाबोधिपल्‍लङ्का दसबलस्स हेट्ठा पादतलेहि उपरि केसग्गेहि परिच्छिन्दित्वा द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्‍जनब्यामप्पभावसेन सरीरवण्णं कथयिंसु। धम्मस्स वण्णं भासन्ता ‘‘एकपदेपि एकब्यञ्‍जनेपि अवक्खलितं नाम नत्थी’’ति सुकथितवसेनेव धम्मगुणं कथयिंसु। सङ्घस्स वण्णं भासन्ता ‘‘एवरूपं यससिरिविभवं पहाय सत्थु सासने पब्बजिता न कोसज्‍जपकतिका होन्ति, तेरससु पन धुतगुणेसु परिपूरकारिनो हुत्वा सत्तसु अनुपस्सनासु कम्मं करोन्ति, अट्ठतिंस आरम्मणविभत्तियो वळञ्‍जेन्ती’’ति पटिपदावसेन सङ्घगुणे कथयिंसु।

    Dutiyampi khoti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāvasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā ‘‘ekapadepi ekabyañjanepi avakkhalitaṃ nāma natthī’’ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsa ārammaṇavibhattiyo vaḷañjentī’’ti paṭipadāvasena saṅghaguṇe kathayiṃsu.

    ततियवारे पन बुद्धस्स वण्णं भासमाना ‘‘इतिपि सो भगवा’’ति सुत्तन्तपरियायेनेव बुद्धगुणे कथयिंसु, ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना सुत्तन्तपरियायेनेव धम्मगुणे, ‘‘सुप्पटिपन्‍नो भगवतो सावकसङ्घो’’तिआदिना सुत्तन्तपरियायेनेव सङ्घगुणे च कथयिंसु। ततो सीहो चिन्तेसि ‘‘इमेसं लिच्छवीराजकुलानं ततियदिवसतो पट्ठाय बुद्धधम्मसङ्घगुणे कथेन्तानं मुखं नप्पहोति, अद्धा अनोमगुणसमन्‍नागतो सो भगवा, इमं दानि उप्पन्‍नं पीतिं अविजहित्वाव अहं अज्‍ज सम्मासम्बुद्धं पस्सिस्सामी’’ति। अथस्स ‘‘किञ्हि मे करिस्सन्ति निगण्ठा’’ति वितक्‍को उदपादि। तत्थ किञ्हि मे करिस्सन्तीति किं नाम मय्हं निगण्ठा करिस्सन्ति। अपलोकिता वा अनपलोकिता वाति आपुच्छिता वा अनापुच्छिता वा। न हि मे ते आपुच्छिता यानवाहनसम्पत्तिइस्सरिययसविसेसं दस्सन्ति, नापि अनापुच्छिता मारेस्सन्ति, अफलं एतेसं आपुच्छनन्ति अधिप्पायो।

    Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā ‘‘itipi so bhagavā’’ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, ‘‘svākkhāto bhagavatā dhammo’’tiādinā suttantapariyāyeneva dhammaguṇe, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi ‘‘imesaṃ licchavīrājakulānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇasamannāgato so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī’’ti. Athassa ‘‘kiñhi me karissanti nigaṇṭhā’’ti vitakko udapādi. Tattha kiñhi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiissariyayasavisesaṃ dassanti, nāpi anāpucchitā māressanti, aphalaṃ etesaṃ āpucchananti adhippāyo.

    दिवा दिवस्साति दिवस्स दिवा मज्झन्हिके अतिक्‍कन्तमत्ते। वेसालिया निय्यासीति यथा हि गिम्हकाले देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकमेव गन्त्वा तिट्ठति नप्पवत्तति, एवं सीहस्स पठमदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्‍नाय पीतिया निगण्ठेन पटिबाहितकालो, यथा दुतियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकं गन्त्वा वालिकापुञ्‍जं पहरित्वा अप्पवत्तं होति, एवं सीहस्स दुतियदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्‍नाय पीतिया निगण्ठेन पटिबाहितकालो, यथा ततियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा पुराणपण्णसुक्खदण्डकनळकचवरादीनि परिकड्ढन्तं वालिकापुञ्‍जं भिन्दित्वा समुद्दनिन्‍नमेव होति, एवं सीहो ततियदिवसे तिण्णं वत्थूनं गुणकथं सुत्वा उप्पन्‍ने पीतिपामोज्‍जे ‘‘अफला निगण्ठा, निप्फला निगण्ठा, किं मे इमे करिस्सन्ति, गमिस्सामहं सत्थु सन्तिक’’न्ति गमनं अभिनीहरित्वा वेसालिया निय्यासि। निय्यन्तो च ‘‘चिरस्साहं दसबलस्स सन्तिकं गन्तुकामो जातो, न खो पन मे युत्तं अञ्‍ञातकवेसेन गन्तु’’न्ति ‘‘ये केचि दसबलस्स सन्तिकं गन्तुकामो, सब्बे निक्खमन्तू’’ति घोसनं कारेत्वा पञ्‍च रथसतानि योजापेत्वा उत्तमरथे ठितो तेहि चेव पञ्‍चहि रथसतेहि महतिया च परिसाय परिवुतो गन्धपुप्फचुण्णवासादीनि गाहापेत्वा निय्यासि।

    Divā divassāti divassa divā majjhanhike atikkantamatte. Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakanaḷakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje ‘‘aphalā nigaṇṭhā, nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthu santika’’nti gamanaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca ‘‘cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantu’’nti ‘‘ye keci dasabalassa santikaṃ gantukāmo, sabbe nikkhamantū’’ti ghosanaṃ kāretvā pañca rathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi.

    येन भगवा तेनुपसङ्कमीति आरामं पविसन्तो दूरतोव असीतिअनुब्यञ्‍जनब्यामप्पभाद्वत्तिंसमहापुरिसलक्खणानि छब्बण्णा घनबुद्धरस्मियो दिस्वा ‘‘एवरूपं नाम पुरिसं एवं आसन्‍ने वसन्तं एत्तकं कालं नाद्दसं, वञ्‍चितो वतम्हि, अलाभा वत मे’’ति चिन्तेत्वा महानिधिं दिस्वा दलिद्दपुरिसो विय सञ्‍जातपीतिपामोज्‍जो येन भगवा तेनुपसङ्कमि। धम्मस्स चानुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनुकारणं कथेन्ति। कारणवचनो हेत्थ धम्म-सद्दो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७२०) विय। कारणन्ति चेत्थ तथापवत्तस्स सद्दस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो। अत्थप्पयुत्तो हि सद्दप्पयोगो। अनुकारणन्ति च सो एवं परेहि तथा वुच्‍चमानो। सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विञ्‍ञूहि गरहितब्बं ठानं कारणं न आगच्छति। इदं वुत्तं होति – किं सब्बाकारेनपि तव वादे गारय्हकारणं नत्थीति। अनब्भक्खातुकामाति न अभूतेन वत्तुकामा।

    Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asītianubyañjanabyāmappabhādvattiṃsamahāpurisalakkhaṇāni chabbaṇṇā ghanabuddharasmiyo disvā ‘‘evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me’’ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhamma-saddo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so evaṃ parehi tathā vuccamāno. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhakāraṇaṃ natthīti. Anabbhakkhātukāmāti na abhūtena vattukāmā.

    २९१-२९२. अत्थि सीह परियायोतिआदीनं अत्थो वेरञ्‍जकण्डे आगतनयेनेव वेदितब्बो। परमेन अस्सासेनाति चतुमग्गचतुफलसङ्खातेन उत्तमअस्सासेन। अस्सासाय धम्मं देसेतीति अस्सासनत्थाय सन्थम्भनत्थाय धम्मं देसेति। इति भगवा अट्ठहङ्गेहि सीहसेनापतिस्स धम्मं देसेति।

    291-292.Atthi sīha pariyāyotiādīnaṃ attho verañjakaṇḍe āgatanayeneva veditabbo. Paramena assāsenāti catumaggacatuphalasaṅkhātena uttamaassāsena. Assāsāya dhammaṃ desetīti assāsanatthāya santhambhanatthāya dhammaṃ deseti. Iti bhagavā aṭṭhahaṅgehi sīhasenāpatissa dhammaṃ deseti.

    २९३. अनुविच्‍चकारन्ति अनुविदित्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्त होति। साधु होतीति सुन्दरो होति। तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते ‘‘किं अयं सीहो दिट्ठदिट्ठमेव सरणं गच्छती’’ति गरहा उप्पज्‍जति, तस्मा अनुविच्‍चकारो तुम्हादिसानं साधूति दस्सेति। पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति। कस्मा? ‘‘एवं नो महन्तभावो आवि भविस्सती’’ति च, सचे पनस्स ‘‘किमहं एते सरणं गतो’’ति विप्पटिसारो उप्पज्‍जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्‍करं दानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्‍कमिस्सतीति च। तेनाह ‘‘पटाकं परिहरेय्यु’’न्ति। ओपानभूतन्ति पटियत्तउदपानो विय ठितं। कुलन्ति तव निवेसनं। दातब्बं मञ्‍ञेय्यासीति पुब्बेपि दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देसि, इदानि मं सरणं गतकारणमत्तेनेव मा इमेसं देय्यधम्मं उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति। सुतं मे तं भन्तेति कुतो सुतं? निगण्ठानं सन्तिका। ते किर कुलघरेसु एवं पकासेन्ति ‘‘मयं यस्स कस्सचि सम्पत्तस्स दातब्बन्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे॰… न अञ्‍ञेसं सावकानं दिन्‍नं महप्फल’न्ति एवं वदती’’ति। तं सन्धाय अयं ‘‘सुतं मे त’’न्तिआदिमाह।

    293.Anuviccakāranti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vutta hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante ‘‘kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? ‘‘Evaṃ no mahantabhāvo āvi bhavissatī’’ti ca, sace panassa ‘‘kimahaṃ ete saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkaraṃ dāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. Tenāha ‘‘paṭākaṃ parihareyyu’’nti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbepi dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutaṃ me taṃ bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti ‘‘mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti evaṃ vadatī’’ti. Taṃ sandhāya ayaṃ ‘‘sutaṃ me ta’’ntiādimāha.

    २९४. पवत्तमंसन्ति पकतिया पवत्तं कप्पियमंसं, मूलं गहेत्वा अन्तरापणे परियेसाहीति अधिप्पायो। सम्बहुला निगण्ठाति पञ्‍चसतमत्ता निगण्ठा। थूलं पसुन्ति थूलं महासरीरं गोकण्णमहिंससूकरसङ्खातं पसुं। उद्दिस्सकतन्ति अत्तानं उद्दिसित्वा कतं, मारितन्ति अत्थो। पटिच्‍चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिकोति आह ‘‘अत्तानं पटिच्‍च कत’’न्ति। निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्‍च कम्मं फुसती’’तिआदीसु (जा॰ १.४.७५) विय। निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स, न करणकारापनवसेन। पटिच्‍चकम्मं एत्थ अत्थीति मंसं पटिच्‍चकम्मं यथा ‘‘बुद्धं एतस्स अत्थीति बुद्धो’’ति। अथ वा पटिच्‍च कम्मं फुसतीति पाठसेसो दट्ठब्बो, स्वायं एतं मंसं पटिच्‍च तं पाणवधककम्मं फुसतीति अत्थो। तञ्हि अकुसलं उपड्ढं दायकस्स, उपड्ढं पटिग्गाहकस्स होतीति नेसं लद्धि। उपकण्णकेति कण्णमूले। अलन्ति पटिक्खेपवचनं, होतु किं इमिनाति अत्थो। न च पन तेति एते आयस्मन्ता दीघरत्तं अवण्णकामा हुत्वा अवण्णं भासन्तापि अब्भाचिक्खन्ता न जिरिदन्ति, अब्भक्खानस्स अन्तं न गच्छन्तीति अत्थो। अथ वा लज्‍जनत्थे इदं जिरिदन्तीति पदं दट्ठब्बं, न लज्‍जन्तीति अत्थो।

    294.Pavattamaṃsanti pakatiyā pavattaṃ kappiyamaṃsaṃ, mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakālikoti āha ‘‘attānaṃ paṭicca kata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa, na karaṇakārāpanavasena. Paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā ‘‘buddhaṃ etassa atthīti buddho’’ti. Atha vā paṭicca kammaṃ phusatīti pāṭhaseso daṭṭhabbo, svāyaṃ etaṃ maṃsaṃ paṭicca taṃ pāṇavadhakakammaṃ phusatīti attho. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ, hotu kiṃ imināti attho. Na ca pana teti ete āyasmantā dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantīti padaṃ daṭṭhabbaṃ, na lajjantīti attho.

    सीहसेनापतिवत्थुकथावण्णना निट्ठिता।

    Sīhasenāpativatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७८. सीहसेनापतिवत्थु • 178. Sīhasenāpativatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सीहसेनापतिवत्थुआदिकथा • Sīhasenāpativatthuādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सीहसेनापतिवत्थुआदिकथावण्णना • Sīhasenāpativatthuādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७८. सीहसेनापतिवत्थुकथा • 178. Sīhasenāpativatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact