Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. မစ္ဆရိယသုတ္တံ

    7. Macchariyasuttaṃ

    ၆၉. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, မစ္ဆရိယာနိ။ ကတမာနိ ပဉ္စ? အာဝာသမစ္ဆရိယံ, ကုလမစ္ဆရိယံ, လာဘမစ္ဆရိယံ, ဝဏ္ဏမစ္ဆရိယံ, ဓမ္မမစ္ဆရိယံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ မစ္ဆရိယာနိ။

    69. ‘‘Pañcimāni, bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni kho, bhikkhave, pañca macchariyāni.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ မစ္ဆရိယာနံ ပဟာနာယ။ပေ.။ ဣမေ စတ္တာရော သတိပဋ္ဌာနာ ဘာဝေတဗ္ဗာ’’တိ။ သတ္တမံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Sattamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact