Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    महासमुद्दे अट्ठच्छरियकथावण्णना

    Mahāsamudde aṭṭhacchariyakathāvaṇṇanā

    ३८४. अट्ठिमे, भिक्खवे, महासमुद्देति (उदा॰ अट्ठ॰ ४५) को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहि सत्तहि अच्छरियअब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अच्छरियअब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह। असुराति देवा विय न सुरन्ति न ईसन्ति न विरोचन्तीति असुरा। सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो। तेसं भवनं सिनेरुस्स हेट्ठाभागे, ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादीनि निम्मिनित्वा कीळन्ताव अभिरमन्ति। सा तत्थ तेसं अभिरति इमे गुणे दिस्वाति आह ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति। तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्‍कण्ठमाना वसन्तीति अत्थो।

    384.Aṭṭhime, bhikkhave, mahāsamuddeti (udā. aṭṭha. 45) ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyaabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde acchariyaabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha. Asurāti devā viya na suranti na īsanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantāva abhiramanti. Sā tattha tesaṃ abhirati ime guṇe disvāti āha ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.

    अनुपुब्बनिन्‍नोतिआदीनि सब्बानि अनुपटिपाटिया निन्‍नभावस्सेव वेवचनानि। न आयतकेनेव पपातोति नच्छिन्‍नतटमहासोब्भो विय आदितो एव पपातो। सो हि तीरदेसतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठिउसभअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति।

    Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Na āyatakeneva papātoti nacchinnataṭamahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.

    ठितधम्मोति ठितसभावो अवट्ठितसभावो। कुणपेनाति येन केनचि हत्थिअस्सादिकळेवरेन। वाहेतीति हत्थेन गहेत्वा विय वीचिप्पहारेनेव थले खिपति। गङ्गा यमुनाति अनोतत्तदहस्स दक्खिणमुखतो निक्खन्तनदी पञ्‍चधारा हुत्वा पवत्तट्ठाने गङ्गातिआदिना पञ्‍चधा सङ्खं गता। तत्थ नदी निन्‍नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं। सवन्तियोति या काचि सवमाना सन्दमाना गच्छन्तियो महानदियो वा कुन्‍नदियो वा। अप्पेन्तीति अल्‍लीयन्ति ओसरन्ति। धाराति वुट्ठिधारा। पूरत्तन्ति पुण्णभावो। महासमुद्दस्स हि अयं धम्मता – ‘‘इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामी’’ति वा ‘‘इमस्मिं काले अतिमहन्ता वुट्ठि, लभिस्साम नु खो पिट्ठिपसारणट्ठान’’न्ति वा न सक्‍का वत्तुं। पठमकप्पिककालतो पट्ठाय हि तीरं भस्सित्वा सिनेरुमेखलं आहच्‍च उदकं ठितं, ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओतरति, न उद्धं उत्तरति। एकरसोति असम्भिन्‍नरसो।

    Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Kuṇapenāti yena kenaci hatthiassādikaḷevarena. Vāhetīti hatthena gahetvā viya vīcippahāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañcadhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā. Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – ‘‘imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmī’’ti vā ‘‘imasmiṃ kāle atimahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhāna’’nti vā na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi tīraṃ bhassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.

    मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधमुत्ता। मणीति रत्तनीलादिभेदो अनेकविधो मणि। वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिसण्ठानतो अनेकविधो। सङ्खोति दक्खिणावट्टकतुम्बकुच्छिधमनसङ्खादिभेदो अनेकविधो। सिलाति सेतकाळमुग्गवण्णादिभेदा अनेकविधा। पवाळम्पि खुद्दकमहन्तरत्तघनरत्तादिभेदं अनेकविधं। लोहितको पदुमरागादिभेदो अनेकविधो। मसारगल्‍लं कबरमणि। चित्तफलिकन्तिपि वदन्ति। महतं भूतानन्ति महन्तानं सत्तानं। तिमि तिमिङ्गलो तिमितिमिङ्गलोति तिस्सो मच्छजातियो। तिमिं गिलनसमत्थो तिमिङ्गलो, तिमिञ्‍च तिमिङ्गलञ्‍च गिलनसमत्थो तिमितिमिङ्गलोति वदन्ति। नागाति ऊमिपिट्ठिवासिनोपि विमानट्ठकनागापि।

    Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhamuttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvaṭṭakatumbakucchidhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷampi khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Lohitako padumarāgādibhedo anekavidho. Masāragallaṃ kabaramaṇi. Cittaphalikantipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timi timiṅgalo timitimiṅgaloti tisso macchajātiyo. Timiṃ gilanasamattho timiṅgalo, timiñca timiṅgalañca gilanasamattho timitimiṅgaloti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / २. महासमुद्देअट्ठच्छरियं • 2. Mahāsamuddeaṭṭhacchariyaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पातिमोक्खुद्देसयाचनकथा • Pātimokkhuddesayācanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पातिमोक्खुद्देसयाचनकथावण्णना • Pātimokkhuddesayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पातिमोक्खुद्देसयाचनकथावण्णना • Pātimokkhuddesayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. पातिमोक्खुद्देसयाचनकथा • 1. Pātimokkhuddesayācanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact