Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. मञ्‍चपीठसिक्खापदवण्णना

    5. Mañcapīṭhasikkhāpadavaṇṇanā

    ५२२. पञ्‍चमे छेदनकं वुत्तनयमेवाति छेदनमेव छेदनकं, तं तस्स अत्थीति छेदनकन्ति इममत्थं अतिदिस्सति। सेसमेत्थ उत्तानमेव। पमाणातिक्‍कन्तमञ्‍चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ द्वे अङ्गानि।

    522. Pañcame chedanakaṃ vuttanayamevāti chedanameva chedanakaṃ, taṃ tassa atthīti chedanakanti imamatthaṃ atidissati. Sesamettha uttānameva. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni.

    मञ्‍चपीठसिक्खापदवण्णना निट्ठिता।

    Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रतनवग्गो • 9. Ratanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. मञ्‍चसिक्खापदवण्णना • 5. Mañcasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. मञ्‍चसिक्खापदवण्णना • 5. Mañcasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. मञ्‍चसिक्खापदं • 5. Mañcasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact