English Edition
    Library / Philosophy and Religion

    Mandukya Upanishad of the Atharvana-veda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ अथ माण्डूक्योपनिषत् ॥

    ॥ atha māṇḍūkyopaniṣat ॥

    ॐ इत्येतदक्षरमिद्ँ सर्वं तस्योपव्याख्यानं
    भूतं भवद् भविष्यदिति सर्वमोङ्कार एव
    यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥

    oṃ ityetadakṣaramidam̐ sarvaṃ tasyopavyākhyānaṃ
    bhūtaṃ bhavad bhaviṣyaditi sarvamoṅkāra eva
    yaccānyat trikālātītaṃ tadapyoṅkāra eva ॥ 1॥

    सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥

    sarvaṃ hyetad brahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2॥

    जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
    स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥

    jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ
    sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3॥

    स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
    प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥

    svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ
    praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4॥

    यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं
    पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
    एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥

    yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ
    paśyati tat suṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana
    evānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5॥

    एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
    प्रभवाप्ययौ हि भूतानाम् ॥ ६॥

    eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya
    prabhavāpyayau hi bhūtānām ॥ 6॥

    नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
    न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
    अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं

    nāntaḥprajñaṃ na bahiṣprajñaṃ nobhayataḥprajñaṃ na prajñānaghanaṃ
    na prajñaṃ nāprajñam । adṛṣṭamavyavahāryamagrāhyamalakṣaṇaṃ
    acintyamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ

    शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥
    सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा

    śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ॥ 7॥
    so'yamātmādhyakṣaramoṅkāro'dhimātraṃ pādā mātrā mātrāśca pādā

    अकार उकारो मकार इति ॥ ८॥
    जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्

    akāra ukāro makāra iti ॥ 8॥
    jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā''pterādimattvād

    वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥
    स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्
    उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति

    vā''pnoti ha vai sarvān kāmānādiśca bhavati ya evaṃ veda ॥ 9॥
    svapnasthānastaijasa ukāro dvitīyā mātrotkarṣāt
    ubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca bhavati

    नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥
    सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा

    nāsyābrahmavitkule bhavati ya evaṃ veda ॥ 10॥
    suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā

    मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥
    अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत

    minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda ॥ 11॥
    amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita

    एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥

    evamoṅkāra ātmaiva saṃviśatyātmanā''tmānaṃ ya evaṃ veda ॥ 12॥

    ॥ इति माण्डूक्योपनिषत् समाप्ता ॥

    ॥ iti māṇḍūkyopaniṣat samāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact