Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मारकथावण्णना

    Mārakathāvaṇṇanā

    ३२. इदानि सरणगमनूपसम्पदं दस्सेतुं ‘‘अथ खो भगवा’’तिआदि आरद्धं। तत्रायं अनुपुब्बपदवण्णना (सं॰ नि॰ अट्ठ॰ १.१.१४१) – मुत्ताहन्ति मुत्तो अहं। चारिकन्ति अनुपुब्बगमनचारिकं, गामनिगमराजधानीसु अनुक्‍कमेन गमनसङ्खातं चारिकन्ति अत्थो। चरथाति दिवसं योजनपरमं गच्छन्ता चरथ। मा एकेन द्वे अगमित्थाति एकेन मग्गेन द्वीसु गतेसु एकस्मिं धम्मं देसेन्ते एकेन तुण्हीभूतेन ठातब्बं होति, तस्मा एवमाह। आदिकल्याणन्ति आदिम्हि कल्याणं सुन्दरं भद्दकं, तथा मज्झपरियोसानेसु। आदिमज्झपरियोसानञ्‍च नामेतं सासनस्स च देसनाय च वसेन दुब्बिधं। तत्थ सासनस्स सीलं आदि, समथविपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं। सीलसमाधयो वा आदि, विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं। सीलसमाधिविपस्सना वा आदि, मग्गो मज्झं, फलनिब्बानानि परियोसानं। देसनाय पन चतुप्पदिकगाथाय ताव पठमपादो आदि, दुतियततिया मज्झं, चतुत्थो परियोसानं। पञ्‍चपदछप्पदानं पठमपादो आदि, अवसानपादो परियोसानं, सेसा मज्झं। एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, सेसं मज्झं। अनेकानुसन्धिकस्स सुत्तस्स मज्झे बहुकम्पि अनुसन्धि मज्झमेव, निदानं आदि, इदमवोचाति परियोसानं। सात्थन्ति सात्थकं कत्वा देसेथ। सब्यञ्‍जनन्ति ब्यञ्‍जनेहि चेव पदेहि च परिपूरं कत्वा देसेथ। केवलपरिपुण्णन्ति सकलपरिपुण्णं। परिसुद्धन्ति निरुपक्‍किलेसं। ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सासनब्रह्मचरियं। पकासेथाति आवि करोथ।

    32. Idāni saraṇagamanūpasampadaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi āraddhaṃ. Tatrāyaṃ anupubbapadavaṇṇanā (saṃ. ni. aṭṭha. 1.1.141) – muttāhanti mutto ahaṃ. Cārikanti anupubbagamanacārikaṃ, gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikanti attho. Carathāti divasaṃ yojanaparamaṃ gacchantā caratha. Mā ekena dve agamitthāti ekena maggena dvīsu gatesu ekasmiṃ dhammaṃ desente ekena tuṇhībhūtena ṭhātabbaṃ hoti, tasmā evamāha. Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ, tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikagāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, sesā majjhaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa suttassa majjhe bahukampi anusandhi majjhameva, nidānaṃ ādi, idamavocāti pariyosānaṃ. Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvi karotha.

    अप्परजक्खजातिकाति पञ्‍ञाचक्खुम्हि अप्पकिलेसरजसभावा, दुकूलसाणिया पटिच्छन्‍ना विय चतुप्पदिकगाथापरियोसाने अरहत्तं पत्तुं समत्था सत्ता सन्तीति अत्थो। परिहायन्तीति अलाभपरिहानिया धम्मतो परिहायन्ति। तेनेवाह ‘‘अनधिगतं नाधिगच्छन्ता विसेसाधिगमतो परिहायन्ती’’ति। सेनानिगमोति सेनाय निगमो। पठमकप्पिकानं किर तस्मिं ठाने सेनानिवेसो अहोसि, तस्मा सो पदेसो ‘‘सेनानिगमो’’ति वुच्‍चति। ‘‘सेनानिगामो’’तिपि पाठो, सेनानि नाम सुजाताय पिता, तस्स गामोति अत्थो। तेनुपसङ्कमिस्सामीति नाहं तुम्हे उय्योजेत्वा परिवेणादीनि कारेत्वा उपट्ठाकादीहि परिचरियमानो विहरिस्सामि, तिण्णं पन जटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा धम्ममेव देसेतुं उपसङ्कमिस्सामि।

    Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā sattā santīti attho. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Tenevāha ‘‘anadhigataṃ nādhigacchantā visesādhigamato parihāyantī’’ti. Senānigamoti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi, tasmā so padeso ‘‘senānigamo’’ti vuccati. ‘‘Senānigāmo’’tipi pāṭho, senāni nāma sujātāya pitā, tassa gāmoti attho. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmi.

    ३३. मारो पापिमाति अत्तनो विसयं अतिक्‍कमितुं पटिपन्‍ने सत्ते मारेतीति मारो, परे पापे नियोजेति, सयं वा पापे नियुत्तोति पापिमा। अञ्‍ञानिपिस्स कण्हो अधिपति वसवत्ती अन्तको नमुचि पमत्तबन्धूतिआदीनि बहूनि नामानि, इध पन नामद्वयमेव गहितं। उपसङ्कमीति ‘‘अयं समणो गोतमो महायुद्धं विचारेन्तो विय ‘मा एकेन द्वे अगमित्थ, धम्मं देसेथा’ति सट्ठि जने उय्योजेति, इमस्मिं पन एकस्मिम्पि धम्मं देसेन्ते मय्हं चित्तस्स सातं नत्थि, एवं बहूसु देसेन्तेसु कुतो भविस्सति, पटिबाहामि न’’न्ति चिन्तेत्वा उपसङ्कमि।

    33.Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro, pare pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho adhipati vasavattī antako namuci pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti ‘‘ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassa sātaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na’’nti cintetvā upasaṅkami.

    सब्बपासेहीति सब्बेहि किलेसपासेहि। ये दिब्बा ये च मानुसाति ये दिब्बकामगुणसङ्खाता मानुसककामगुणसङ्खाता च किलेसपासा नाम अत्थि, सब्बेहि तेहि त्वं बद्धोति वदति। महाबन्धनबद्धोति महता किलेसबन्धनेन बद्धो, महति वा बन्धने बद्धो, किलेसबन्धनस्स ठानभूते भवचारके बद्धोति अत्थो। न मे समण मोक्खसीति समण त्वं मम विसयतो न मुच्‍चिस्ससि। ‘‘न मे समण मोक्खसी’’ति च इदं मारो ‘‘मुत्ताहं, भिक्खवे, सब्बपासेही’’ति भगवतो वचनं असद्दहन्तो वदति, सद्दहन्तोपि वा ‘‘एवमयं परेसं सत्तानं मोक्खाय उस्साहं न करेय्या’’ति सन्तज्‍जेन्तो कोहञ्‍ञे ठत्वा वदति।

    Sabbapāsehīti sabbehi kilesapāsehi. Ye dibbā ye ca mānusāti ye dibbakāmaguṇasaṅkhātā mānusakakāmaguṇasaṅkhātā ca kilesapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mahābandhanabaddhoti mahatā kilesabandhanena baddho, mahati vā bandhane baddho, kilesabandhanassa ṭhānabhūte bhavacārake baddhoti attho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. ‘‘Na me samaṇa mokkhasī’’ti ca idaṃ māro ‘‘muttāhaṃ, bhikkhave, sabbapāsehī’’ti bhagavato vacanaṃ asaddahanto vadati, saddahantopi vā ‘‘evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā’’ti santajjento kohaññe ṭhatvā vadati.

    निहतोति त्वं मया निहतो, निब्बिसेवनभावं गमितो पराजितोति अत्थो। अन्तलिक्खे चरन्ते पञ्‍चाभिञ्‍ञेपि बन्धतीति अन्तलिक्खचरो। रागपासो हि अन्तलिक्खचरेसुपि किच्‍चसाधनतो ‘‘अन्तलिक्खचरो’’ति वुच्‍चति, तेनेव नं मारोपि अन्तलिक्खचरोति मञ्‍ञति। मनसि जातोति मानसो, मनसम्पयुत्तोति अत्थो। सेसमेत्थ उत्तानत्थमेव।

    Nihatoti tvaṃ mayā nihato, nibbisevanabhāvaṃ gamito parājitoti attho. Antalikkhe carante pañcābhiññepi bandhatīti antalikkhacaro. Rāgapāso hi antalikkhacaresupi kiccasādhanato ‘‘antalikkhacaro’’ti vuccati, teneva naṃ māropi antalikkhacaroti maññati. Manasi jātoti mānaso, manasampayuttoti attho. Sesamettha uttānatthameva.

    मारकथावण्णना निट्ठिता।

    Mārakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ८. मारकथा • 8. Mārakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पब्बज्‍जाकथा • Pabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७. पब्बज्‍जाकथा • 7. Pabbajjākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact