Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    मातुघातकादिवत्थुकथावण्णना

    Mātughātakādivatthukathāvaṇṇanā

    ११२. मातुघातकादिवत्थूसु अपवाहनन्ति अपगमनं, पतिकरणन्ति अत्थो। यथा समानजातिकस्स विकोपने कम्मं गरुतरं, न तथा विजातिकस्साति आह ‘‘मनुस्सित्थिभूता’’ति । पुत्तसम्बन्धेन मातुपितुसमञ्‍ञा , दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तं। यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति। चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तंनिब्बत्तनेन अनन्तरकरणसीलं, अनन्तरपयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन। पितुघातकेपि येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्‍चिच्‍च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातकोतिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति।

    112. Mātughātakādivatthūsu apavāhananti apagamanaṃ, patikaraṇanti attho. Yathā samānajātikassa vikopane kammaṃ garutaraṃ, na tathā vijātikassāti āha ‘‘manussitthibhūtā’’ti . Puttasambandhena mātupitusamaññā , dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyatoti nippariyāyasiddhataṃ dassetuṃ ‘‘janikā mātā’’ti vuttaṃ. Yathā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadasūrabhāvāpatti yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘sayampi manussajātikenevā’’ti. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttaṃ, taṃnibbattanena anantarakaraṇasīlaṃ, anantarapayojanaṃ vā ānantariyaṃ, tena ānantariyena mātughātakakammena. Pitughātakepi yena manussabhūto janako pitā sayampi manussajātikeneva satā sañcicca jīvitā voropito, ayaṃ ānantariyena pitughātakakammena pitughātakotiādinā sabbaṃ veditabbanti āha ‘‘pitughātakepi eseva nayo’’ti.

    परिवत्तितलिङ्गम्पि (म॰ नि॰ अट्ठ॰ ३.१२८; अ॰ नि॰ अट्ठ॰ १.१.२७५; विभ॰ अट्ठ॰ ८०९) मातरं पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव। सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्‍ञोति। यो पन सयं मनुस्सो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्‍चेव तिट्ठति। एळकचतुक्‍कं सङ्गामचतुक्‍कं चोरचतुक्‍कञ्‍चेत्थ कथेतब्बं। ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता। एळकाभिसन्धिना पन मातापितिअअसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुअभावतो। मातापितिअभिसन्धिना मातापितरो मारेन्तो फुसतेव। एस नयो इतरस्मिम्पि चतुक्‍कद्वये। यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्‍कानि वेदितब्बानि। सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणं जीवितिन्द्रियञ्‍च आनन्तरियानानन्तरभावे पमाणं। कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहिस्सामी’’ति सकलचक्‍कवाळं महाचेतियप्पमाणेहि कञ्‍चनथूपेहि पूरेत्वापि सकलचक्‍कवाळं पूरेत्वा निसिन्‍नस्स भिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्‍चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्‍जति, पब्बज्‍जञ्‍च न लभति।

    Parivattitaliṅgampi (ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) mātaraṃ pitaraṃ vā jīvitā voropentassa ānantariyakammaṃ hotiyeva. Satipi hi liṅgaparivatte so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, nāññoti. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañcettha kathetabbaṃ. ‘‘Eḷakaṃ māremī’’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Eḷakābhisandhinā pana mātāpitiaasandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati ānantariyavatthuabhāvato. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyānānantarabhāve pamāṇaṃ. Katānantariyakammo ca ‘‘tassa kammassa vipākaṃ paṭibāhissāmī’’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati, pabbajjañca na labhati.

    ११५. इच्छमानन्ति ओदातवत्थवसनं इच्छमानं। तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति। सङ्घभेदककथावित्थारो परतो आवि भविस्सति। चतुन्‍नं कम्मानन्ति अपलोकनादीनं चतुन्‍नं कम्मानं। दुट्ठचित्तेनाति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति। वधकचेतनाय हि दूसितचित्तं इध दुट्ठचित्तं नाम। लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्‍जकायताय परूपक्‍कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्‍चितं होति। देवदत्तेन पविद्धसिलतो भिज्‍जित्वा गतसक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि। जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्‍ञकम्ममेव अहोसि। तेनाह ‘‘जीवको विया’’तिआदि।

    115.Icchamānanti odātavatthavasanaṃ icchamānaṃ. Tenevāha ‘‘gihibhāve sampaṭicchitamatteyevā’’ti. Saṅghabhedakakathāvitthāro parato āvi bhavissati. Catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ. Duṭṭhacittenāti vuttamevatthaṃ vibhāveti ‘‘vadhakacittenā’’ti. Vadhakacetanāya hi dūsitacittaṃ idha duṭṭhacittaṃ nāma. Lohitaṃ uppādetīti ettha tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānaṃ sañcitaṃ hoti. Devadattena paviddhasilato bhijjitvā gatasakkhalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tenassa puññakammameva ahosi. Tenāha ‘‘jīvako viyā’’tiādi.

    अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्‍कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं। सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति। सचेपि तत्थ निलीना सकुणा चेतिये वच्‍चं पातेन्ति, छिन्दितुं वट्टतियेव। परिभोगचेतियतो हि सरीरचेतियं गरुतरं। चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति। या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति। बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि। आसनघरेपि एसेव नयो। यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति। बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्‍ञम्पि होति।

    Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ garutaraṃ. Cetiyavatthuṃ bhinditvā gacchante bodhimūlepi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, satthu rūpakāyapaṭijaggane viya puññampi hoti.

    मातुघातकादिवत्थुकथावण्णना निट्ठिता।

    Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    ५०. मातुघातकवत्थु • 50. Mātughātakavatthu
    ५३. भिक्खुनीदूसकवत्थु • 53. Bhikkhunīdūsakavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / मातुघातकादिवत्थुकथा • Mātughātakādivatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / मातुघातकादिवत्थुकथावण्णना • Mātughātakādivatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / मातुघातकादिकथावण्णना • Mātughātakādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५०. मातुघातकादिवत्थुकथा • 50. Mātughātakādivatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact