Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उभतोब्यञ्‍जनकवत्थुकथावण्णना

    Ubhatobyañjanakavatthukathāvaṇṇanā

    ११६. उभतो ब्यञ्‍जनमस्स अत्थीति उभतोब्यञ्‍जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति। ब्यञ्‍जनन्ति चेत्थ इत्थिनिमित्तं पुरिसनिमित्तञ्‍च अधिप्पेतं। अथ उभतोब्यञ्‍जनकस्स एकमेव इन्द्रियं, उदाहु द्वेति? एकमेव ‘‘यस्स इत्थिन्द्रियं उप्पज्‍जति, तस्स पुरिसिन्द्रियं उप्पज्‍जतीति? नो। यस्स वा पन पुरिसिन्द्रियं उप्पज्‍जति, तस्स इत्थिन्द्रियं उप्पज्‍जतीति? नो’’ति (यम॰ ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियद्वयस्स पटिसिद्धत्ता, तञ्‍च खो इत्थिउभतोब्यञ्‍जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्‍जनकस्स पुरिसिन्द्रियं। यदि एवं दुतियब्यञ्‍जनकस्स अभावो आपज्‍जति। इन्द्रियञ्हि ब्यञ्‍जनकारणं वुत्तं, तञ्‍च तस्स नत्थीति? वुच्‍चते – न तस्स इन्द्रियं दुतियब्यञ्‍जनकारणं। कस्मा? सदा अभावतो। इत्थिउभतोब्यञ्‍जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्‍जति, तदा पुरिसब्यञ्‍जनं पाकटं होति, इत्थिब्यञ्‍जनं पटिच्छन्‍नं गुळ्हं होति, तथा इतरस्स इतरं। यदि च तेसं इन्द्रियं दुतियब्यञ्‍जनकारणं भवेय्य, सदापि ब्यञ्‍जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्‍जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति।

    116.Ubhatobyañjanamassa atthīti ubhatobyañjanakoti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, purimapade ca vibhattialopoti dasseti. Byañjananti cettha itthinimittaṃ purisanimittañca adhippetaṃ. Atha ubhatobyañjanakassa ekameva indriyaṃ, udāhu dveti? Ekameva ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No’’ti (yama. 3.indriyayamaka.188) ekasmiṃ santāne indriyadvayassa paṭisiddhattā, tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. Yadi evaṃ dutiyabyañjanakassa abhāvo āpajjati. Indriyañhi byañjanakāraṇaṃ vuttaṃ, tañca tassa natthīti? Vuccate – na tassa indriyaṃ dutiyabyañjanakāraṇaṃ. Kasmā? Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti, tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati, tasmā veditabbametaṃ ‘‘na tassa taṃ byañjanakāraṇaṃ, kammasahāyaṃ pana rāgacittamevettha kāraṇa’’nti.

    यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्‍जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति। पुरिसउभतोब्यञ्‍जनको परं गण्हापेति, सयं पन न गण्हाति। यदि पटिसन्धियं पुरिसलिङ्गं, यदि पटिसन्धियं इत्थिलिङ्गन्ति च पटिसन्धियं लिङ्गसब्भावो कुरुन्दियंवुत्तो, सो च अयुत्तो। पवत्तियंयेव हि इत्थिलिङ्गादीनि समुट्ठहन्ति, न पटिसन्धियं। पटिसन्धियं पन इन्द्रियमेव समुट्ठाति, न लिङ्गादीनि। न च इन्द्रियमेव लिङ्गन्ति सक्‍का वत्तुं इन्द्रियलिङ्गानं भिन्‍नसभावत्ता। वुत्तञ्हेतं अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ ६३२) –

    Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yadi paṭisandhiyaṃ purisaliṅgaṃ, yadi paṭisandhiyaṃ itthiliṅganti ca paṭisandhiyaṃ liṅgasabbhāvo kurundiyaṃvutto, so ca ayutto. Pavattiyaṃyeva hi itthiliṅgādīni samuṭṭhahanti, na paṭisandhiyaṃ. Paṭisandhiyaṃ pana indriyameva samuṭṭhāti, na liṅgādīni. Na ca indriyameva liṅganti sakkā vattuṃ indriyaliṅgānaṃ bhinnasabhāvattā. Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 632) –

    ‘‘इत्थत्तं इत्थिभावोति उभयं एकत्थं, इत्थिसभावोति अत्थो। अयं कम्मजो पटिसन्धिसमुट्ठितो। इत्थिलिङ्गादि पन इत्थिन्द्रियं पटिच्‍च पवत्ते समुट्ठितं। यथा बीजे सति बीजं पटिच्‍च बीजपच्‍चया रुक्खो वड्ढित्वा साखाविटपसम्पन्‍नो हुत्वा आकासं पूरेत्वा तिट्ठति, एवमेव इत्थिभावसङ्खाते इत्थिन्द्रिये सति इत्थिलिङ्गादीनि होन्ति। बीजं विय हि इत्थिन्द्रियं, बीजं पटिच्‍च वड्ढित्वा आकासं पूरेत्वा ठितरुक्खो विय इत्थिन्द्रियं पटिच्‍च इत्थिलिङ्गादीनि पवत्ते समुट्ठहन्ति। तत्थ इत्थिन्द्रियं न चक्खुविञ्‍ञेय्यं, मनोविञ्‍ञेय्यमेव। इत्थिलिङ्गादीनि चक्खुविञ्‍ञेय्यानिपि मनोविञ्‍ञेय्यानिपी’’ति।

    ‘‘Itthattaṃ itthibhāvoti ubhayaṃ ekatthaṃ, itthisabhāvoti attho. Ayaṃ kammajo paṭisandhisamuṭṭhito. Itthiliṅgādi pana itthindriyaṃ paṭicca pavatte samuṭṭhitaṃ. Yathā bīje sati bījaṃ paṭicca bījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthibhāvasaṅkhāte itthindriye sati itthiliṅgādīni honti. Bījaṃ viya hi itthindriyaṃ, bījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthiliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthiliṅgādīni cakkhuviññeyyānipi manoviññeyyānipī’’ti.

    तेनेवाह ‘‘तत्थ विचारणक्‍कमो वित्थारतो अट्ठसालिनिया धम्मसङ्गहट्ठकथाय वेदितब्बो’’ति।

    Tenevāha ‘‘tattha vicāraṇakkamo vitthārato aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya veditabbo’’ti.

    उभतोब्यञ्‍जनकवत्थुकथावण्णना निट्ठिता।

    Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ५४. उभतोब्यञ्‍जनकवत्थु • 54. Ubhatobyañjanakavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / उभतोब्यञ्‍जनकवत्थुकथा • Ubhatobyañjanakavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उभतोब्यञ्‍जनकवत्थुकथावण्णना • Ubhatobyañjanakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उभतोब्यञ्‍जनकवत्थुकथावण्णना • Ubhatobyañjanakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५४. उभतोब्यञ्‍जनकवत्थुकथा • 54. Ubhatobyañjanakavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact