Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१७५) १०. न वत्तब्बं बुद्धस्सदिन्‍नं महप्फलन्तिकथा

    (175) 10. Na vattabbaṃ buddhassadinnaṃ mahapphalantikathā

    ७९९. न वत्तब्बं – ‘‘बुद्धस्स दिन्‍नं महप्फल’’न्ति? आमन्ता। ननु भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलोति? आमन्ता। हञ्‍चि भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्‍नं महप्फल’’न्ति।

    799. Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggaloti? Āmantā. Hañci bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggalo, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

    न वत्तब्बं – ‘‘बुद्धस्स दिन्‍नं महप्फल’’न्ति? आमन्ता। अत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्‍ञायाति? नत्थि । हञ्‍चि नत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्‍ञाय, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्‍नं महप्फल’’न्ति।

    Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Atthi koci buddhena samasamo – sīlena samādhinā paññāyāti? Natthi . Hañci natthi koci buddhena samasamo – sīlena samādhinā paññāya, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

    न वत्तब्बं – ‘‘बुद्धस्स दिन्‍नं महप्फल’’न्ति? आमन्ता। ननु वुत्तं भगवता –

    Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘नयिमस्मिं वा लोके परस्मिं वा पन,

    ‘‘Nayimasmiṃ vā loke parasmiṃ vā pana,

    बुद्धेन सेट्ठो च समो च विज्‍जति।

    Buddhena seṭṭho ca samo ca vijjati;

    यमाहुनेय्यानं अग्गतं गतो,

    Yamāhuneyyānaṃ aggataṃ gato,

    पुञ्‍ञत्थिकानं विपुलप्फलेसिन’’न्ति 1

    Puññatthikānaṃ vipulapphalesina’’nti 2.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि बुद्धस्स दिन्‍नं महप्फलन्ति।

    Attheva suttantoti? Āmantā. Tena hi buddhassa dinnaṃ mahapphalanti.

    न वत्तब्बं बुद्धस्स दिन्‍नं महप्फलन्तिकथा निट्ठिता।

    Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā niṭṭhitā.







    Footnotes:
    1. वि॰ व॰ १०४७
    2. vi. va. 1047



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. न वत्तब्बं बुद्धस्स दिन्‍नं महप्फलन्तिकथावण्णना • 10. Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact