Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१७३) ८. न वत्तब्बं सङ्घो भुञ्‍जतीतिकथा

    (173) 8. Na vattabbaṃ saṅgho bhuñjatītikathā

    ७९५. न वत्तब्बं – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति? आमन्ता। ननु अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्तीति? आमन्ता। हञ्‍चि अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति।

    795. Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karontīti? Āmantā. Hañci atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karonti, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

    न वत्तब्बं – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजन’’न्ति? आमन्ता। हञ्‍चि वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजनं’’, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति।

    Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojana’’nti? Āmantā. Hañci vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojanaṃ’’, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

    न वत्तब्बं – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति? आमन्ता। ननु अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं , चोचपानं, मोचपानं, मधुकपानं, 1 मुद्दिकपानं, सालुकपानं, फारुसकपानन्ति? आमन्ता। हञ्‍चि अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं, चोचपानं, मोचपानं, मधुकपानं, मुद्दिकपानं , सालुकपानं, फारुसकपानं, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्‍जति पिवति खादति सायती’’ति।

    Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ , cocapānaṃ, mocapānaṃ, madhukapānaṃ, 2 muddikapānaṃ, sālukapānaṃ, phārusakapānanti? Āmantā. Hañci aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ, cocapānaṃ, mocapānaṃ, madhukapānaṃ, muddikapānaṃ , sālukapānaṃ, phārusakapānaṃ, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

    ७९६. सङ्घो भुञ्‍जति पिवति खादति सायतीति? आमन्ता। मग्गो भुञ्‍जति पिवति खादति सायति, फलं भुञ्‍जति पिवति खादति सायतीति? न हेवं वत्तब्बे…पे॰…।

    796. Saṅgho bhuñjati pivati khādati sāyatīti? Āmantā. Maggo bhuñjati pivati khādati sāyati, phalaṃ bhuñjati pivati khādati sāyatīti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं सङ्घो भुञ्‍जतीतिकथा निट्ठिता।

    Na vattabbaṃ saṅgho bhuñjatītikathā niṭṭhitā.







    Footnotes:
    1. मधुपानं (सी॰ स्या॰ कं॰ पी॰) महाव॰ ३०० पन पस्सितब्बं
    2. madhupānaṃ (sī. syā. kaṃ. pī.) mahāva. 300 pana passitabbaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. न वत्तब्बं सङ्घो भुञ्‍जतीतिकथावण्णना • 8. Na vattabbaṃ saṅgho bhuñjatītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact