Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ८. न वत्तब्बं सङ्घो भुञ्‍जतीतिकथावण्णना

    8. Na vattabbaṃ saṅgho bhuñjatītikathāvaṇṇanā

    ७९५-७९६. इदानि न वत्तब्बं सङ्घो भुञ्‍जतीतिकथा नाम होति। तत्रापि ‘‘मग्गफलानेव सङ्घो नाम, न च तानि किञ्‍चि भुञ्‍जन्ति, तस्मा न वत्तब्बं सङ्घो भुञ्‍जति, पिवति, खादति, सायती’’ति येसं लद्धि, सेय्यथापि तेसंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। अथ नं ‘‘यदि सङ्घो न भुञ्‍जेय्य, सङ्घभत्तादिकरणं निरत्थकं भवेय्या’’ति चोदेतुं ननु अत्थि केचि सङ्घभत्तानि करोन्तीतिआदिमाह। गणभोजनन्तिआदि ‘‘यदि सङ्घो न भुञ्‍जेय्य, कस्स गणभोजनादीनि सियु’’न्ति चोदनत्थं वुत्तं। अट्ठ पानानीति इदम्पि ‘‘यदि सङ्घो न पिवेय्य, कस्सेतानि पानानि सत्था अनुजानेय्या’’ति चोदनत्थं वुत्तं। सेसमिधापि हेट्ठा वुत्तनयेनेव वेदितब्बन्ति।

    795-796. Idāni na vattabbaṃ saṅgho bhuñjatītikathā nāma hoti. Tatrāpi ‘‘maggaphalāneva saṅgho nāma, na ca tāni kiñci bhuñjanti, tasmā na vattabbaṃ saṅgho bhuñjati, pivati, khādati, sāyatī’’ti yesaṃ laddhi, seyyathāpi tesaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi saṅgho na bhuñjeyya, saṅghabhattādikaraṇaṃ niratthakaṃ bhaveyyā’’ti codetuṃ nanu atthi keci saṅghabhattāni karontītiādimāha. Gaṇabhojanantiādi ‘‘yadi saṅgho na bhuñjeyya, kassa gaṇabhojanādīni siyu’’nti codanatthaṃ vuttaṃ. Aṭṭha pānānīti idampi ‘‘yadi saṅgho na piveyya, kassetāni pānāni satthā anujāneyyā’’ti codanatthaṃ vuttaṃ. Sesamidhāpi heṭṭhā vuttanayeneva veditabbanti.

    न वत्तब्बं सङ्घो भुञ्‍जतीतिकथावण्णना।

    Na vattabbaṃ saṅgho bhuñjatītikathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१७३) ८. न वत्तब्बं सङ्घो भुञ्‍जतीतिकथा • (173) 8. Na vattabbaṃ saṅgho bhuñjatītikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact