Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १७. सत्तरसमवग्गो

    17. Sattarasamavaggo

    (१७२) ७. न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा

    (172) 7. Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā

    ७९३. न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्‍जलिकरणीयो अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्साति? आमन्ता। हञ्‍चि सङ्घो आहुनेय्यो…पे॰… अनुत्तरं पुञ्‍ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।

    793. Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

    न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता। हञ्‍चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।

    Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

    न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता। ननु अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्‍चि अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।

    Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

    ननु अत्थि केचि सङ्घस्स चीवरं दत्वा…पे॰… पिण्डपातं दत्वा…पे॰… सेनासनं दत्वा… गिलानपच्‍चयभेसज्‍जपरिक्खारं दत्वा… खादनीयं दत्वा… भोजनीयं दत्वा…पे॰… पानीयं दत्वा दक्खिणं आराधेन्तीति? आमन्ता। हञ्‍चि अत्थि केचि सङ्घस्स पानीयं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति।

    Nanu atthi keci saṅghassa cīvaraṃ datvā…pe… piṇḍapātaṃ datvā…pe… senāsanaṃ datvā… gilānapaccayabhesajjaparikkhāraṃ datvā… khādanīyaṃ datvā… bhojanīyaṃ datvā…pe… pānīyaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa pānīyaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

    ७९४. सङ्घो दक्खिणं विसोधेतीति? आमन्ता। मग्गो विसोधेति, फलं विसोधेतीति? न हेवं वत्तब्बे…पे॰…।

    794. Saṅgho dakkhiṇaṃ visodhetīti? Āmantā. Maggo visodheti, phalaṃ visodhetīti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा निट्ठिता।

    Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथावण्णना • 7. Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना • 7. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. नवत्तब्बंसङ्घोदक्खिणंविसोधेतीतिकथावण्णना • 7. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact