Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (९३) १०. न यथाचित्तस्स कायकम्मन्तिकथा

    (93) 10. Na yathācittassa kāyakammantikathā

    ५६६. न यथाचित्तस्स कायकम्मन्ति? आमन्ता। अफस्सकस्स कायकम्मं…पे॰… अचित्तकस्स कायकम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स कायकम्मं…पे॰… सचित्तकस्स कायकम्मन्ति? आमन्ता। हञ्‍चि सफस्सकस्स कायकम्मं…पे॰… सचित्तकस्स कायकम्मं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति।

    566. Na yathācittassa kāyakammanti? Āmantā. Aphassakassa kāyakammaṃ…pe… acittakassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammanti? Āmantā. Hañci saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

    न यथाचित्तस्स कायकम्मन्ति? आमन्ता। अनावट्टेन्तस्स कायकम्मं…पे॰… अप्पणिदहन्तस्स कायकम्मन्ति? न हेवं वत्तब्बे…पे॰… ननु आवट्टेन्तस्स कायकम्मं…पे॰… पणिदहन्तस्स कायकम्मन्ति? आमन्ता। हञ्‍चि आवट्टेन्तस्स कायकम्मं…पे॰… पणिदहन्तस्स कायकम्मं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति।

    Na yathācittassa kāyakammanti? Āmantā. Anāvaṭṭentassa kāyakammaṃ…pe… appaṇidahantassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammanti? Āmantā. Hañci āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

    न यथाचित्तस्स कायकम्मन्ति? आमन्ता। ननु कायकम्मं चित्तसमुट्ठानं चित्तेन सहजातं चित्तेन सह एकुप्पादन्ति? आमन्ता । हञ्‍चि कायकम्मं चित्तसमुट्ठानं चित्तेन सहजातं चित्तेन सह एकुप्पादं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति।

    Na yathācittassa kāyakammanti? Āmantā. Nanu kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādanti? Āmantā . Hañci kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

    न यथाचित्तस्स कायकम्मन्ति? आमन्ता। न अभिक्‍कमितुकामो अभिक्‍कमति, न पटिक्‍कमितुकामो पटिक्‍कमति, न आलोकेतुकामो आलोकेति, न विलोकेतुकामो विलोकेति, न समिञ्‍जितुकामो समिञ्‍जेति, न पसारेतुकामो पसारेतीति? न हेवं वत्तब्बे…पे॰…। ननु अभिक्‍कमितुकामो अभिक्‍कमति, पटिक्‍कमितुकामो पटिक्‍कमति, आलोकेतुकामो आलोकेति, विलोकेतुकामो विलोकेति, समिञ्‍जितुकामो समिञ्‍जेति, पसारेतुकामो पसारेतीति? आमन्ता। हञ्‍चि अभिक्‍कमितुकामो अभिक्‍कमति…पे॰… पसारेतुकामो पसारेति, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति।

    Na yathācittassa kāyakammanti? Āmantā. Na abhikkamitukāmo abhikkamati, na paṭikkamitukāmo paṭikkamati, na āloketukāmo āloketi, na viloketukāmo viloketi, na samiñjitukāmo samiñjeti, na pasāretukāmo pasāretīti? Na hevaṃ vattabbe…pe…. Nanu abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, samiñjitukāmo samiñjeti, pasāretukāmo pasāretīti? Āmantā. Hañci abhikkamitukāmo abhikkamati…pe… pasāretukāmo pasāreti, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

    ५६७. न वत्तब्बं – ‘‘न यथाचित्तस्स कायकम्म’’न्ति? आमन्ता। ननु अत्थि कोचि ‘‘अञ्‍ञत्र गच्छिस्सामी’’ति अञ्‍ञत्र गच्छति…पे॰… ‘‘अञ्‍ञं पसारेस्सामी’’ति अञ्‍ञं पसारेतीति? आमन्ता। हञ्‍चि अत्थि कोचि ‘‘अञ्‍ञत्र गच्छिस्सामी’’ति अञ्‍ञत्र गच्छति…पे॰… ‘‘अञ्‍ञं पसारेस्सामी’’ति अञ्‍ञं पसारेति, तेन वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति।

    567. Na vattabbaṃ – ‘‘na yathācittassa kāyakamma’’nti? Āmantā. Nanu atthi koci ‘‘aññatra gacchissāmī’’ti aññatra gacchati…pe… ‘‘aññaṃ pasāressāmī’’ti aññaṃ pasāretīti? Āmantā. Hañci atthi koci ‘‘aññatra gacchissāmī’’ti aññatra gacchati…pe… ‘‘aññaṃ pasāressāmī’’ti aññaṃ pasāreti, tena vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

    न यथाचित्तस्स कायकम्मन्तिकथा निट्ठिता।

    Na yathācittassa kāyakammantikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. नयथाचित्तस्स कायकम्मन्तिकथावण्णना • 10. Nayathācittassa kāyakammantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact