Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (९२) ९. न यथाचित्तस्स वाचातिकथा

    (92) 9. Na yathācittassa vācātikathā

    ५६४. न यथाचित्तस्स वाचाति? आमन्ता। अफस्सकस्स वाचा अवेदनकस्स वाचा असञ्‍ञकस्स वाचा अचेतनकस्स वाचा अचित्तकस्स वाचाति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स वाचा सवेदनकस्स वाचा ससञ्‍ञकस्स वाचा सचेतनकस्स वाचा सचित्तकस्स वाचाति? आमन्ता। हञ्‍चि सफस्सकस्स वाचा…पे॰… सचित्तकस्स वाचा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति।

    564. Na yathācittassa vācāti? Āmantā. Aphassakassa vācā avedanakassa vācā asaññakassa vācā acetanakassa vācā acittakassa vācāti? Na hevaṃ vattabbe…pe… nanu saphassakassa vācā savedanakassa vācā sasaññakassa vācā sacetanakassa vācā sacittakassa vācāti? Āmantā. Hañci saphassakassa vācā…pe… sacittakassa vācā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

    न यथाचित्तस्स वाचाति? आमन्ता। अनावट्टेन्तस्स 1 वाचा…पे॰… अनाभोगस्स वाचा…पे॰… अप्पणिदहन्तस्स वाचाति? न हेवं वत्तब्बे…पे॰… ननु आवट्टेन्तस्स वाचा आभोगस्स वाचा…पे॰… पणिदहन्तस्स वाचाति? आमन्ता। हञ्‍चि आवट्टेन्तस्स वाचा आभोगस्स वाचा पणिदहन्तस्स वाचा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति।

    Na yathācittassa vācāti? Āmantā. Anāvaṭṭentassa 2 vācā…pe… anābhogassa vācā…pe… appaṇidahantassa vācāti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa vācā ābhogassa vācā…pe… paṇidahantassa vācāti? Āmantā. Hañci āvaṭṭentassa vācā ābhogassa vācā paṇidahantassa vācā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

    न यथाचित्तस्स वाचाति? आमन्ता। ननु वाचा चित्तसमुट्ठाना चित्तेन सहजाता चित्तेन सह एकुप्पादाति? आमन्ता। हञ्‍चि वाचा चित्तसमुट्ठाना चित्तेन सहजाता चित्तेन सह एकुप्पादा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति।

    Na yathācittassa vācāti? Āmantā. Nanu vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādāti? Āmantā. Hañci vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

    न यथाचित्तस्स वाचाति? आमन्ता। न भणितुकामो भणति, न कथेतुकामो कथेति, न आलपितुकामो आलपति, न वोहरितुकामो वोहरतीति? न हेवं वत्तब्बे…पे॰… ननु भणितुकामो भणति, कथेतुकामो कथेति, आलपितुकामो आलपति, वोहरितुकामो वोहरतीति? आमन्ता। हञ्‍चि भणितुकामो भणति, कथेतुकामो कथेति, आलपितुकामो आलपति, वोहरितुकामो वोहरति, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति।

    Na yathācittassa vācāti? Āmantā. Na bhaṇitukāmo bhaṇati, na kathetukāmo katheti, na ālapitukāmo ālapati, na voharitukāmo voharatīti? Na hevaṃ vattabbe…pe… nanu bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharatīti? Āmantā. Hañci bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharati, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

    ५६५. न वत्तब्बं – ‘‘न यथाचित्तस्स वाचा’’ति? आमन्ता। ननु अत्थि कोचि ‘‘अञ्‍ञं भणिस्सामी’’ति अञ्‍ञं भणति, ‘‘अञ्‍ञं कथेस्सामी’’ति अञ्‍ञं कथेति, ‘‘अञ्‍ञं आलपिस्सामी’’ति अञ्‍ञं आलपति, ‘‘अञ्‍ञं वोहरिस्सामी’’ति अञ्‍ञं वोहरतीति? आमन्ता। हञ्‍चि अत्थि कोचि ‘‘अञ्‍ञं भणिस्सामी’’ति अञ्‍ञं भणति,…पे॰… ‘‘अञ्‍ञं वोहरिस्सामी’’ति अञ्‍ञं वोहरति, तेन वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति।

    565. Na vattabbaṃ – ‘‘na yathācittassa vācā’’ti? Āmantā. Nanu atthi koci ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati, ‘‘aññaṃ kathessāmī’’ti aññaṃ katheti, ‘‘aññaṃ ālapissāmī’’ti aññaṃ ālapati, ‘‘aññaṃ voharissāmī’’ti aññaṃ voharatīti? Āmantā. Hañci atthi koci ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati,…pe… ‘‘aññaṃ voharissāmī’’ti aññaṃ voharati, tena vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

    न यथाचित्तस्स वाचातिकथा निट्ठिता।

    Na yathācittassa vācātikathā niṭṭhitā.







    Footnotes:
    1. अनावट्टन्तस्स (पी॰), अनावज्‍जन्तस्स (सी॰ स्या॰ क॰) कथा॰ ४८४ पस्सितब्बं
    2. anāvaṭṭantassa (pī.), anāvajjantassa (sī. syā. ka.) kathā. 484 passitabbaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. नयथाचित्तस्स वाचातिकथावण्णना • 9. Nayathācittassa vācātikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. नयथाचित्तस्सवाचातिकथावण्णना • 9. Nayathācittassavācātikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. नयथाचित्तस्सवाचातिकथावण्णना • 9. Nayathācittassavācātikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact